本篇經文與巴利聖典《相應部》第4篇第24經的內容完全相同。經中是敘述天魔波旬偽裝成牛車伕,以六根、六塵、六識等十八界是我、我所等邪見,想要干擾佛陀。最後,被佛陀以正見一一攻破,天魔到頭來也只是枉做小人,悻悻離去。

選譯自《雜阿含經》第246

喬正一白話譯於西元2015/10/11八關齋戒日

    我是這樣聽聞的:

    當時佛陀暫時住在古印度的王舍城耆闍崛山中。

    有一次,世尊在早晨著衣持缽,走入王舍城中化緣乞食。

    當時,天魔波旬不安好心,盤算著壞主意,想要干擾佛陀。於是,波旬以神通將自己變成一個牛車伕,手上拿著木杖,裝成像是在找尋牛的樣子。

    他披頭散髮,穿著破舊的衣服,手腳都已龜裂,手中拿著牧牛杖,來到了世尊的面前,他問道:「瞿曇啊!請問你有沒有看見我的牛呢?」

    世尊以天眼及他心通立即發現是天上的惡魔想要來擾亂他,於是就告訴魔王說:「惡魔啊!根本就沒有牛,你要牛做什麼呢?」

    魔王立馬驚覺沙門瞿曇已經知道他的真實身分了,於是回答說:「瞿曇啊!眼觸入處,就是我的坐騎;耳、鼻、舌、身、意等觸入處,也是我的坐騎。」

    魔王又問:「瞿曇!那麼請問你想去什麼地方呢?

    佛陀說:「你說你有眼觸入處,也有耳、鼻、舌、身、意等觸入處;然而如果沒有眼觸入處,也沒有耳、鼻、舌、身、意等觸入處的地方,那麼你就無法去那個地方了。而我,就是要前往那裡。」

    天魔波旬便誦出這樣的偈語:「若常有我者,彼悉是我所,一切悉屬我,瞿曇何所之?」

    天魔的意思是說:如果有人認為有一個常住永恆不變的我(實體),那麼就是我波洵所能掌控的境界了(意思是有我見、身見的人,便受天魔所控制)。既然三界都屬於我掌控的範圍,那麼瞿曇又能去那裡呢?」

    世尊也說了偈語回答:「若言有我者,彼說我則非,是故知波旬,即自墮負處。」

    世尊的意思是說:如果有人懷有我見、身見,那麼此人有邪見。所以波旬你輸了。

    天魔又說了偈言:「若說言知道,安隱向涅槃,汝自獨遊往,何煩教他為?」

    天魔的意思是:如果說你()已見了法,見到了可安穩趨向涅槃解脫之道,那你就自己去就好了,為什麼還要這麼費神教他人也去呢?」

    世尊又說了偈言回應:「若有離魔者,問度彼岸道,為彼平等說,真實永無餘,時習不放逸,永離魔自在。」

    世尊的意思是:如果有人想要出離魔王的控制,他就會詢問安渡彼岸的方法。而我就會平等、無私地為他解說徹底斷除煩惱的方法。如果此人能時常修習而不放逸,他就可永遠脫離魔王的掌控而獲得解脫自在。

    魔王又說偈言:「有石似段肉,餓烏來欲食,彼作軟美想,欲以補飢虛,竟不得其味,折觜而騰虛。我今猶如烏,瞿曇如石生,不入愧而去,猶烏陵虛逝。」

    魔王的意思是:就好比有一塊外觀看似肉塊的石頭,引來飢餓的烏鴉想啄食。烏鴉把那塊石頭看成又軟又美味的肉,想要吃下去填飽飢餓的肚子。沒想到,不但感覺不到肉的美味,反而折斷了烏鴉的嘴,烏鴉只好悻悻騰空離去。我波旬今天就像那隻烏鴉一樣,而世尊就像那塊石頭一般堅實。我

    天魔因無法擊破佛陀的說法,只好慚愧離去,就像那隻烏鴉一般,內心很不舒服,在佛陀的面前消失不見。

原文/

如是我聞:
  一時,佛住王舍城耆闍崛山。
  爾時,世尊晨朝著衣持鉢,入王舍城乞食。
  爾時,天魔波旬作是念:
  「沙門瞿曇晨朝著衣持鉢,入王舍城乞食,我今當往亂其道意。」
  時,魔波旬化作御車象()類,執杖覓牛,著弊衣,蓬頭亂髮,手腳剝裂,手執牛杖,至世尊前,問言:
  「瞿曇!見我牛不?」
  世尊作是念:「此是惡魔,欲來亂我。」
  即告魔言:
  「惡魔!何處有牛?何用牛為?」
  魔作是念:
  「沙門瞿曇知我是魔。」而白佛言:
  「瞿曇!眼觸入處是我所乘,耳、鼻、舌、身、意觸入處是我所乘。」
  復問瞿曇:「欲何所之?」
  佛告惡魔:
  「汝有眼觸入處,耳、鼻、舌、身、意觸入處,若彼無眼觸入處,無耳、鼻、舌、身、意觸入處,汝所不到,我往到彼。」
  爾時,天魔波旬即說偈言:
  「若常有我者,彼悉是我所,一切悉屬我,瞿曇何所之?」
  爾時,世尊說偈答言:
  「若言有我者,彼說我則非,是故知波旬,即自墮負處。」
  魔復說偈言:
  「若說言知道,安隱向涅槃,汝自獨遊往,何煩教他為?」
  世尊復說偈答言:
  「若有離魔者,問度彼岸道,為彼平等說,真實永無餘,時習不放逸,永離魔自在。」
  魔復說偈言:
  「有石似段肉,餓烏來欲食,彼作軟美想,欲以補飢虛,竟不得其味,折觜而騰虛。
   我今猶如烏,瞿曇如石生,不入愧而去,猶烏陵虛逝。」
  內心懷愁毒,即彼沒不現。

巴利語經文
SN.4.24/(4). Sattavassānubandhasuttaṃ
   160. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe. Tena kho pana samayena māro pāpimā sattavassāni bhagavantaṃ anubandho hoti otārāpekkho otāraṃ alabhamāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi–
   “Sokāvatiṇṇo nu vanamhi jhāyasi, vittaṃ nu jīno uda patthayāno.
   Āguṃ nu gāmasmimakāsi kiñci, kasmā janena na karosi sakkhiṃ.
   Sakkhī na sampajjati kenaci te”ti.
   “Sokassa mūlaṃ palikhāya sabbaṃ, anāgu jhāyāmi asocamāno.
   Chetvāna sabbaṃ bhavalobhajappaṃ, anāsavo jhāyāmi pamattabandhū”ti.
   “Yaṃ vadanti mama yidanti, ye vadanti mamanti ca;
   Ettha ce te mano atthi, na me samaṇa mokkhasī”ti.
   “Yaṃ vadanti na taṃ mayhaṃ, ye vadanti na te ahaṃ.
   Evaṃ pāpima jānāhi, na me maggampi dakkhasī”ti.
   “Sace maggaṃ anubuddhaṃ, khemaṃ amatagāminaṃ;
   Apehi gaccha tvameveko, kimaññamanusāsasī”ti.
   “Amaccudheyyaṃ pucchanti, ye janā pāragāmino;
   Tesāhaṃ puṭṭho akkhāmi, yaṃ saccaṃ taṃ nirūpadhin”ti.
   “Seyyathāpi, bhante, gāmassa vā nigamassa vā avidūre pokkharaṇī. Tatrassa kakkaṭako. Atha kho, bhante, sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ; upasaṅkamitvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhapeyyuṃ. Yaṃ yadeva hi so, bhante, kakkaṭako aḷaṃ abhininnāmeyya taṃ tadeva te kumārakā vā kumārikāyo vā kaṭṭhena vā kathalāya vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. Evañhi so, bhante, kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ otarituṃ. Evameva kho, bhante, yāni kānici visūkāyikāni visevitāni vipphanditāni, sabbāni tāni bhagavatā sañchinnāni sambhaggāni sampalibhaggāni. Abhabbo dānāhaṃ, bhante, puna bhagavantaṃ upasaṅkamituṃ yadidaṃ otārāpekkho”ti. Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsi–
   “Medavaṇṇañca pāsāṇaṃ, vāyaso anupariyagā;
   Apettha muduṃ vindema, api assādanā siyā.
   “Aladdhā tattha assādaṃ, vāyasetto apakkame;
   Kākova selamāsajja, nibbijjāpema gotamā”ti.