¡@

¡@

 

¡@

         

       


¡@

    ¥»¸g»P¤Ú§Q¸t¨å¡m¤¤³¡¡n²Ä116¸g¤§¡m¥P§]¸g¡nªº¤º®e¤@¼Ë¡A¸g¤¤»¡¦òªû¥X²{¦b³o¥@¤W¤§«e¡A´¿¦³¤­¦Ê¦ì¹@¤ä¦ò¦í¦b¦L«×ªº¥P¤H¤s¤¤¡A¦ý¥@¤W¤£¥i¯à¦P®É¦s¦b¨â´L¦ò¡A´N¦p¦P¤@­Ó°ê®a¤£¥i¯à¦P®É¦s¦b¨â­Ó§g¤ý©Î»â¾É¤H¡A¦]¦¹·íµÐÂÄ­°¥Í¨ì¤H¶¡¤§«eªº¨â¦~¡A³o¨Ç¹@¤ä¦ò·|¦Û¦æ¤J·À¯ëµL¾l¯Iºn¡C

    ¥»¸g¤¤¦C¥X¬ù15¦ì¹@¤ä¦òªº¦W¦r¡A¦b¤Ú§Q¸t¨å¤¤«h¦C¥X¦@112¦ì¹@¤ä¦òªº¦W¦r¡C¥»¸g¦b«n¶Ç¤W®y³¡¦ò±Ð¸Ì«Ü¨ü­«µø¡A³Q¦¬¿ý¦b¡m¤jÅ@½Ã¸g¡n¸Ì¡C

    ¥»³æ¤¸¶K¥Xºô¸ô¤Ú§Q§u»w¸g¤åªº¼v­µÀÉ¡A¦U¦ì¦b¾\Ū¥»¸gĶ¤åªº¦P®É¥i°t¦XÅ¥»D¡A¦P¨B¼Wªø¤­®Ú¡B¤­¤O¡B¤Cı¤ä¡A¤]Ä@¥»¸g¯u¹ê»yªº«Â¤O¡A¥O¤j®a´I¸Î¡B°·±d¡B¦¨¥\¡B¥­¦w¡B³ß¼Ö¡A³tÃҸѲæ¯Iºn¡C

Sādhu¡ISādhu¡ISādhu¡I

¿ïĶ¦Û¡m¼W³üªü§t¸g¡n²Ä38«~²Ä7¸g¡m¥P§]¸g¡n

³ì¥¿¤@¥Õ¸ÜĶ©ó¦è¤¸2016/6/19¹A¾ä¤­¤ë¤Q¤­¤é¤§¤KÃöÂN§Ù¤é

    §Ú¬O³o¼ËÅ¥»Dªº¡G 

    ¦³¤@¦¸¡A¦òªû»P¤­¦Ê¦ì¤j¤ñ¥C¦b¥j¦L«×ªºÃ¹¾\«°¯ÏìG±U¤s¤¤¡C 

    ·í®É¡A¥@´L°Ý½Ñ¤ñ¥C¡G¡u§A­Ì¦³¨S¦³¬Ý¨£³o®yÆFøl¤s¡H¡v

    ¡u¦³ªº¡A§Ú­Ì³£¬Ý¨£¤F¡C¡v 

    ¡u§A­Ìª¾¹D¶Ü¡H¦b¹L¥h«Ü¤[«Ü¤[ªº¤[»·¥H«e¡A³o®y¤s¤£¥s°µÆFøl¤s¡A¥¦¦³¥t¤@­Ó¦W¦r¡C§Ú¦A°Ý§A­Ì¡A§A­Ì¦³¬Ý¨£¨º®y¼s´¶¤s¶Ü¡H¡v 

    ¡u¦³ªº¡A§Ú­Ì³£¬Ý¨£¤F¡C¡v

    ¡u§A­Ìª¾¹D¶Ü¡H¦b¹L¥h«Ü¤[«Ü¤[ªº¤[»·¥H«e¡A³o®y¤s¤£¥s°µ¼s´¶¤s¡A¥¦¦³¥t¤@­Ó¦W¦r¡C§Ú¦A°Ý§A­Ì¡A§A­Ì¦³¬Ý¨£¨º®y¥Õµ½¤s¶Ü¡H¡v 

    ¡u¦³ªº¡A§Ú­Ì³£¬Ý¨£¤F¡C¡v

    ¡u¦b¹L¥h«Ü¤[«Ü¤[ªº¤[»·¥H«e¡A³o®y¤s¤£¥s°µ¥Õµ½¤s¡A¥¦¦³¥t¤@­Ó¦W¦r¡C§Ú¦A°Ý§A­Ì¡A§A­Ì¦³¬Ý¨£¨º®y­t­«¤s¶Ü¡H¡v 

    ¡u¦³ªº¡A§Ú­Ì³£¬Ý¨£¤F¡C¡v 

    ¡u¦b¹L¥h«Ü¤[«Ü¤[ªº¤[»·¥H«e¡A³o®y¤s¤£¥s°µ­t­«¤s¡A¥¦¦³¥t¤@­Ó¦W¦r¡C§Ú¦A°Ý§A­Ì¡A§A­Ì¦³¬Ý¨£¨º®y¥P¤H±¸¤s¶Ü¡H¡v

    ¡u¦³ªº¡A§Ú­Ì³£¬Ý¨£¤F¡C¡v

    ¡u¦¹¤s¸ò§Oªº¤s¤£¤@¼Ë¡I¦b¹L¥h«Ü¤[«Ü¤[ªº¤[»·¥H«e¡A³o®y¤sªº¦W¦rÁÙ¬O¥s°µ¥P¤H±¸¤s¡A¥¦ªº¦W¦r¤@ª½³£¨S¦³ÅܹL¡C¦]¬°¡A¦b³o®y¥P¤H¤s¸Ì¡A¤@ª½³£¦³¨­Ãh¯«³qªºµÐÂÄ¡B±o¹Dªºªüùº~¡B¤Î½Ñ¥P¤H¦í¦b³o®y¤s¸Ì¡F¦¹¥~¡A¹@¤ä¦ò¥ç¦b³o®y¤s¤¤¹CÀ¸¯«³q¡C

    §Ú²{¦b´N¨Ó»¡³o¨Ç¹@¤ä¦òªº¦W¸¹¡A§A­Ì³£¥J²Ó¦aÅ¥¦n¡I¨c¨c°O¦í¡I 

    ¦³¹@¤ä¦ò¡A¦W¥sªü§Q¦\¡B±C§Q¦\¡A¼f¿Í­«¹@¤ä¦ò¡Bµ½Æ[¹@¤ä¦ò¡B¨s³º¹@¤ä¦ò¡BÁo©ú¹@¤ä¦ò¡BµL«¯¹@¤ä¦ò¡B«Ò°ø©ÀÆ[¹@¤ä¦ò¡AÁÙ¦³¡GµL·À¡BµL§Î¡B³Ó¡B³Ì³Ó¡B·¥¤j¡B·¥¹p¹q¥ú©úµ¥¹@¤ä¦ò¡K¡K..¡C

    ¤ñ¥C­Ì¡I¦pªG¦p¨Ó¨S¦³¥X²{¦b³o¥@¤W¡A«K¦³¤­¦Ê¦ì¹@¤ä¦ò·|©~¦í¦b¦¹¥P¤H¤s¤¤¡C·í§Ú«e¤@¥Í¦b°Â²vªû¤Ñ±ý¤U¤Z§ë¥Í¦b¤H¶¡ªº«e¨â¦~¡]¥H¤H¶¡ªº®É¶¡¨Ó­pºâ¡^¡A²b©~¤Ñªº¤Ñ¯«´N·|¥ý¨Ó¨ì¦¹¤s¤¤¡A³qª¾½Ñ¹@¤ä¦ò¡G¡y±q²{¦b°_¡A¦A¹L¨â¦~¡A¦p¨Ó·í¥X²{¦b¦¹¥@¤W¡I¡z 

    ³o®É¡A¤s¤¤ªº½Ñ¹@¤ä¦òÅ¥»D²b©~¤Ñ¯«ªº³qª¾«á¡A¬Ò¬I®i¯«³q­¸Ä˨ìµêªÅ¤¤¡A¨Ã»¡¥H¤UªºÔU»y¡G 

¡y½Ñ¦ò¥¼¥X®É¡A¦¹³B½å¸t©~¡F¦Û®©¹@¤ä¦ò¡AùÚ©~¦¹¤s¤¤¡C 
¡@¦¹¦W¥P¤H¤s¡A¹@¤ä¦ò©Ò©~¡F¥P¤H¤Îùº~¡A²×µLªÅ¯Ê®É¡C¡z

    ©ó¬O¡A³o¨Ç¹@¤ä¦ò«K¦bªÅ¤¤¦ÛÅé¿N¨­¡A¨ú¯ëµL¾l¯Iºn¤F¡C

    ¬°¤°»ò¥L­Ì­n³o»ò°µ©O¡H³o¬O¦]¬°³o¥@¤W¤£¥i¯à¦P®É¦s¦b¤G´L¦ò¡A¬JµM¦p¨Ó¤w¥X²{¦b¥@¤W¡A¥L­Ì·íµM¥²¶·´N¦¹¨ú·À«×¡F

    ¤S¦p¤@¾ã¶¤ªº°Ó¤H¶¤¥î¸Ì¤£¥i¯à¦P®É¦s¦b¤G¦W¾É®v¡F¤@°ê¤§¤¤¥ç¤£¥i¯à¦P®É¦s¦b¤G­Ó§g¤ý¡F¤@­Ó¦³¦ò»¡ªk±Ð¤Æªº¥@¬É¸Ì¤]¤£¥i¯à¦³¤G´L¦ò¥X²{¡C

    ¦b¹L¥h«Ü¤[«Ü¤[ªº¤[»·¥H«e¡A³o®yù¾\«°¤¤¦³¤@¦ì¦W¥s³ß¯qªº°ê¤ý¡A¥L¦]¬°®`©È¦aº»ªº­Wµh¡A¤]©È¾j°­¡B¯b¥Í¤§µh­W¡A·í®É¥L¤ß·Q¡G¡y§Ú¬JµM®`©È¦aº»¡B¯b¥Í¡B¾j°­¤§­Wµh¡A´N¤£À³¸Ó¦A¼Z¤J¤T´c¹D¤¤¡C§ÚÀ³¸Ó»°ºò±Ë±ó°ê¤ý¥¿¦ì¡B©d¤l¡B¹²±qµ¥¤@¤ÁÀu¶Õ¡A¥H°í©Tªº«H¤ß¥X®a­×¹D¡C¡z 

    ©ó¬O¡A³ß¯q¤ý¹½¦¹¤T´c¹D¤Î½ü°jªº»Ä­W¡A¥ß§Y±Ë±ó¤ý¦ì¡A«c°£Å½¾v¡A¬ïµÛ¤Tªk¦ç¡A¥X®a¾Ç¹D¡C¥L¦bªÅ¶~¤§³B¦Ó¦Û«g¤w¡AÆ[¤­²±³±µL±`¡C¤]´N¬O¡G¦¹¦â¡A¦¹¦â¶°¡A¦¹¦â·À¡F¨ü¡B·Q¡B¦æ¡BÃÑ¥ç´_¦p¬O¡A¬Ò±xµL±`¡C

    ·í¥L¦¨¥\Æ[³z¦¹¤­²±³±¬°µL±`®É¡A½Ñ­W¶°ªkºÉ¬O·Àªk¡AÆ[¦¹ªk«á¡AµM«á­×¦¨¤F¹@¤ä¦ò¹D¡C 

    ·í³ß¯q¹@¤ä¦ò¤w¦¨¹DªG«á¡A«K»¡¤F¥H¤UªºÔU»y¡G¡y§Ú¾Ð¦aº»­W¡A¯b¥Í¤­¹D¤¤¡F±Ë¤§¤µ¾Ç¹D¡A¿W³u¦ÓµL¼~¡C¡z 

    ·í®É¡A³o´L¹@¤ä¦ò´N¬O¦í¦b³o®y¥P¤H¤s¤¤¡C

    ¤ñ¥C­Ì¡I³o®y¤s¤¤¤@ª½³£¦³¨­Ãh¯«³qªºµÐÂÄ¡B±o¹Dªºªüùº~©Î¹@¤ä¦ò¡B¾Ç¥P¹Dªº­×¦æ¤H¦í¦b¦¹¤s¤¤¡A¦]¦¹³o®y¤s´N¥s°µ¥P¤H¤§¤s¡A¥¦ªº¦W¦r¤@ª½³£¨S¦³§ïÅܹL¡C

    ¦pªG¦p¨Ó¤£¥X²{©ó³o­Ó¥@¤W¡A¨º»ò½Ñ¤Ñ¯«³£·|¸g±`¨Ó®¥·q³o®y¥P¤H¤s¡A¦]¬°¦¹¤s¤¤¦íªº³£¬O¯u¤H¡A¨S¦³¤Z¤Ò«U¤l¡C

    °²³]¥¼¨ÓªºÀ±°Ç¦ò­°¥Í¨ì³o­Ó¥@¤W¡A¨ì®É­Ô©Ò¦³¤sªº¤s¦W¦U¦Û³£·|§ïÅܦ¨¨ä¥Lªº¦W¦r¡A¦ý´N¬O°ß¿W³o®y¥P¤H¤sªº¦W¦r¤£·|§ïÅÜ¡C

    ´Nºâ¦b¦¹½å§T¤§¤¤³o»òªø»·¤£¥i«äijªº®É¶¡¸Ì¡A³o®y¤sªº¦W¦r¤]¤£·|§ïÅÜ¡C 

    ¦]¦¹¡A¤ñ¥C­Ì¡I§A­Ì³£À³·í¿Ëªñ³o®y¤s¡A¨Ã®¥·q³o®y¤s¡A¦p¦¹·í¼W¯q§A­Ìªº½Ñ¥\¼w¡C

    ´N¬O³o¼Ë¡A¤ñ¥C­Ì¡I·í¦p¬O¾Ç²ß¡I¡v 

    ½Ñ¤ñ¥CÅ¥»D¦òªû©Ò»¡ªºªk¡A³£¤ß¥ÍÅw³ß¡A¨Ã¨Ìªk©^¦æ¡C

­ì¤å/

¼W³üªü§t38«~7¸g 
¡@¡@»D¦p¬O¡G 
¡@¡@¤@®É¡A¦ò¦bù¾\«°¯ÏìG±U¤s¤¤¡A»P¤j¤ñ¥C²³¤­¦Ê¤H­Ñ¡C 
¡@¡@º¸®É¡A¥@´L§i½Ñ¤ñ¥C¡G 
¡@¡@¡u¦¼µ¥¨£¦¹ÆFøl¤s¥G¡H¡v 
¡@¡@½Ñ¤ñ¥C¹ï¤ê¡G¡u°ßµM¡A¨£¤§¡C¡v 
¡@¡@¡u­ëµ¥·íª¾¡G¹L¥h¤[»·¥@®É¡A¦¹¤s§ó¦³²§¦W¡C¦¼µ¥´_¨£¦¹¼s´¶¤s¥G¡H¡v 
¡@¡@½Ñ¤ñ¥C¹ï¤ê¡G¡u°ßµM¡A¨£¤§¡C¡v 
¡@¡@¡u¦¼µ¥·íª¾¡G¹L¥h¤[»·¡A¦¹¤s§ó¦³²§¦W¡A¤£»P¤µ¦P¡C¦¼µ¥¨£¥Õµ½¤s¥G¡H¡v 
¡@¡@½Ñ¤ñ¥C¹ï¤ê¡G¡u°ßµM¡A¨£¤§¡C¡v 
¡@¡@¡u¹L¥h¤[»·¡A¦¹¤s§ó¦³²§¦W¡A¤£»P¤µ¦P¡C¦¼µ¥»á¨£¦¹­t­«¤s¥G¡H¡v 
¡@¡@½Ñ¤ñ¥C¹ï¤ê¡G¡u°ßµM¡A¨£¤§¡C¡v 
¡@¡@¡u¦¼µ¥»á¨£¦¹¥P¤H±¸¤s¥G¡H¡v 
¡@¡@½Ñ¤ñ¥C¹ï¤ê¡G¡u°ßµM¡A¨£¤§¡C¡v 
¡@¡@¡u¦¹¤s¹L¥h¤[»·¥ç¦P¦¹¦W¡A§óµL²§¦W¡A©Ò¥HµMªÌ¡A¦¹¥P¤H¤sùÚ¦³¯«³qµÐÂÄ¡B±o¹Dùº~¡B½Ñ¥P¤H©Ò©~¤§³B¡A¤S¡A¹@¤ä¦ò¥ç¦b¤¤¹CÀ¸¡C§Ú¤µ·í»¡¹@¤ä¦ò¦W¸¹¡A¦¼µ¥¿ÍÅ¥¡Iµ½«ä©À¤§¡I 
¡@¡@¦³¹@¤ä¦ò¡A¦Wªü§Q¦\¡B±C§Q¦\¡A¼f¿Í­«¹@¤ä¦ò¡Bµ½Æ[¹@¤ä¦ò¡B¨s³º¹@¤ä¦ò¡BÁo©ú¹@¤ä¦ò¡BµL«¯¹@¤ä¦ò¡B«Ò°ø©ÀÆ[¹@¤ä¦ò¡AµL·À¡BµL§Î¡B³Ó¡B³Ì³Ó¡B·¥¤j¡B·¥¹p¹q¥ú©ú¹@¤ä¦ò¡A¦¹¡A¤ñ¥C¡I½Ñ¹@¤ä¦ò­Y¦p¨Ó¤£¥X¥@®É¡Aº¸®É¡A¦¹¤s¤¤¦³¦¹¤­¦Ê¹@¤ä¦ò©~¦¹¥P¤H¤s¤¤¡C¦p¨Ó¦b°Â³N¤Ñ¤W±ý¨Ó¥Í®É¡A²b©~¤Ñ¤l¦Û¨Ó¦b¦¹¡A¬Û§i¡G¡y´¶勅¥@¶¡¡A·í²b¦ò¤g¡A却«á¤G·³¡A¦p¨Ó·í¥X²{©ó¥@¡C¡z 
¡@¡@¬O[®É]¡A½Ñ¹@¤ä¦ò»D¤Ñ¤H»y¤w¡A¬ÒÄ˦bµêªÅ¡A¦Ó»¡¦¹ÔU¡G 
¡@¡@¡y½Ñ¦ò¥¼¥X®É¡A¦¹³B½å¸t©~¡A¦Û®©¹@¤ä¦ò¡AùÚ©~¦¹¤s¤¤¡C 
¡@¡@¡@¦¹¦W¥P¤H¤s¡A¹@¤ä¦ò©Ò©~¡A¥P¤H¤Îùº~¡A²×µLªÅ¯Ê®É¡C¡z 
¡@¡@¬O®É¡A½Ñ¹@¤ä¦ò§Y©óªÅ¤¤¿N¨­¨ú¯ë¯Iºn¡A©Ò¥HµMªÌ¡A¥@µL¤G¦ò¤§¸¹¡A¬G¨ú·À«×¦Õ¡F¤@°Ó«È¤¤²×µL¤G¾É®v¡A¤@°ê¤§¤¤¥çµL¤G¤ý¡A¤@¦ò¹Ò¬ÉµL¤G´L¸¹¡A©Ò¥HµMªÌ¡A¹L¥h¤[»·¡A¦¹Ã¹¾\«°¤¤¦³¤ý¦W³ß¯q¡A©¼ùÚ©À¦aº»­Wµh¡A¥ç©À¾j°­¡B¯b¥Í¤§µh¡Cº¸®É¡A©¼¤ý«K§@¬O©À¡G¡y§Ú¤µùھЦaº»¡B¯b¥Í¡B¾j°­¤§­Wµh¡A§Ú¤µ¤£©y§ó¤J¦¹¤T´c¹D¤¤¡A¤µ©yºÉ±Ë°ê¤ý¥¿¦ì¡B©d¤l¡B¹²±q¡A¥H«H°í©T¥X®a¾Ç¹D¡C¡z 
¡@¡@º¸®É¡A¤j¤ý³ß¯q¡A¹½¦¹»Ä­W¡A§Y±Ë¤ý¦ì¡A«c°£Å½¾v¡AµÛ¤Tªk¦ç¡A¥X®a¾Ç¹D¡A¦bªÅ¶~¤§³B¦Ó¦Û«g¤w¡AÆ[¤­²±³±¡AÆ[¤FµL±`¡C©Ò¿×¦¹¦â¡A¦¹¦â²ß(¶°)¡A¦¹¦âºÉ(·À)¡Fµh¡B·Q¡B¦æ¡BÃÑ¥ç´_¦p¬O¡A¬Ò±xµL±`¡C·íÆ[¦¹¤­²±³±®É¡A½Ñ¥i²ßªk¡AºÉ¬O·Àªk¡AÆ[¦¹ªk¤w¡AµM«á¦¨¹@¤ä¦ò¹D¡C 
¡@¡@¬O®É¡A³ß¯q¹@¤ä¦ò¤w¦¨¹DªG¡A«K»¡¦¹ÔU¡G 
¡@¡@¡y§Ú¾Ð¦aº»­W¡A¯b¥Í¤­¹D¤¤¡A±Ë¤§¤µ¾Ç¹D¡A¿W³u¦ÓµL¼~¡C¡z 
¡@¡@¬O®É¡A¦¹¹@¤ä¦ò¦b©¼¥P¤H¤s¤¤¡C¤ñ¥C¡I·íª¾¡G¥H¦¹¤è«K¡Aª¾¦¹¤s¤¤ùÚ¦³¯«³qµÐÂÄ¡B±o¹D¯u¤H¡B¾Ç¥P¹DªÌ¦Ó©~¨ä¤¤¡A¬O¬G¦W¤ê¥P¤H¤§¤s¡A§óµL²§¦W¡C­Y¦p¨Ó¤£¥X²{©ó¥@®É¡A¦¹¥P¤H¤s¤¤½Ñ¤ÑùÚ¨Ó®¥·q¡A©Ò¥HµMªÌ¡A´µ¤s¤¤¯Â¬O¯u¤H¡AµL¦³Âø¿ùªÌ¡C­YÀ±°Ç¦ò­°¯«¥@®É¡A¦¹½Ñ¤s¦W¦U¦U§O²§¡A¦¹¥P¤H¤s§óµL²§¦W¡C¦¹½å§T¤§¤¤¡A¦¹¤s¦W¥ç¤£²§¡C 
¡@¡@¦¼µ¥¡A¤ñ¥C¡I·í¿Ëªñ¦¹¤s¡A©Ó¨Æ®¥·q¡A«K·í¼W¯q½Ñ¥\¼w¡C¦p¬O¡A¤ñ¥C¡I·í§@¬O¾Ç¡C¡v 
¡@¡@º¸®É¡A½Ñ¤ñ¥C»D¦ò©Ò»¡¡AÅw³ß©^¦æ¡C 


¡@¡@¤Ú§Q»y¸g¤å
MN.116/(6) Isigilisuttaṃ 
¡@¡@ 133. Evaṃ me sutaṃ¡V ekaṃ samayaṃ bhagavā rājagahe viharati isigilismiṃ pabbate. Tatra kho bhagavā bhikkhū āmantesi¡V 
¡@¡@¡§bhikkhavo¡¨ti. ¡§Bhadante¡¨ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca¡V 
¡@¡@ ¡§Passatha no tumhe, bhikkhave, etaṃ vebhāraṃ pabbatan¡¨ti? ¡§Evaṃ, bhante¡¨. 
¡@¡@¡§Etassapi kho, bhikkhave, vebhārassa pabbatassa aññāva samaññā ahosi aññā paññatti¡¨. 
¡@¡@ ¡§Passatha no tumhe, bhikkhave, etaṃ paṇḍavaṃ pabbatan¡¨ti? ¡§Evaṃ, bhante¡¨. 
¡@¡@ ¡§Etassapi kho, bhikkhave, paṇḍavassa pabbatassa aññāva samaññā ahosi aññā paññatti¡¨. 
¡@¡@ ¡§Passatha no tumhe, bhikkhave, etaṃ vepullaṃ pabbatan¡¨ti? ¡§Evaṃ, bhante¡¨. 
¡@¡@ ¡§Etassapi kho, bhikkhave, vepullassa pabbatassa aññāva samaññā ahosi aññā paññatti¡¨. 
¡@¡@ ¡§Passatha no tumhe, bhikkhave, etaṃ gijjhakūṭaṃ pabbatan¡¨ti? ¡§Evaṃ, bhante¡¨. 
¡@¡@ ¡§Etassapi kho, bhikkhave, gijjhakūṭassa pabbatassa aññāva samaññā ahosi aññā paññatti¡¨. 
¡@¡@ ¡§Passatha no tumhe, bhikkhave, imaṃ isigiliṃ pabbatan¡¨ti? ¡§Evaṃ, bhante¡¨. 
¡@¡@ ¡§Imassa kho pana, bhikkhave, isigilissa pabbatassa esāva samaññā ahosi esā paññatti¡¨. 
¡@¡@ ¡§Bhūtapubbaṃ, bhikkhave, pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciranivāsino ahesuṃ. Te imaṃ pabbataṃ pavisantā dissanti paviṭṭhā na dissanti. Tamenaṃ manussā disvā evamāhaṃsu¡V ¡¥ayaṃ pabbato ime isī gilatī¡¦ti; ¡¥isigili isigili¡¦ tveva samaññā udapādi. Ācikkhissāmi, bhikkhave, paccekabuddhānaṃ nāmāni; kittayissāmi, bhikkhave, paccekabuddhānaṃ nāmāni; desessāmi, bhikkhave paccekabuddhānaṃ nāmāni Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī¡¨ti. 
¡@¡@ ¡§Evaṃ, bhante¡¨ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca¡V 
¡@¡@ 134. ¡§Ariṭṭho nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; upariṭṭho nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; tagarasikhī nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; yasassī nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; sudassano nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; piyadassī nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; gandhāro nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; piṇḍolo nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; upāsabho nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; nīto nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; tatho nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi, sutavā nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi; bhāvitatto nāma, bhikkhave, paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. 
¡@¡@ 135. ¡§Ye sattasārā anīghā nirāsā, paccekamevajjhagamaṃsu bodhiṃ. 
¡@¡@ Tesaṃ visallāna naruttamānaṃ, nāmāni me kittayato suṇātha. 
¡@¡@ ¡§Ariṭṭho upariṭṭho tagarasikhī yasassī, 
¡@¡@ Sudassano piyadassī ca susambuddho. 
¡@¡@ Gandhāro piṇḍolo upāsabho ca, nīto tatho sutavā bhāvitatto. 
¡@¡@ ¡§Sumbho subho matulo aṭṭhamo ca, athassumegho anīgho sudāṭho. 
¡@¡@ Paccekabuddhā bhavanettikhīṇā, hiṅgū ca hiṅgo ca mahānubhāvā. 
¡@¡@ ¡§Dve jālino munino aṭṭhako ca, atha kosallo buddho atho subāhu. 
¡@¡@ Upanemiso nemiso santacitto, sacco tatho virajo paṇḍito ca. 
¡@¡@ ¡§Kāḷūpakāḷā vijito jito ca, aṅgo ca paṅgo ca guttijito ca. 
¡@¡@ Passi jahi upadhidukkhamūlaṃ, aparājito mārabalaṃ ajesi. 
¡@¡@ ¡§Satthā pavattā sarabhaṅgo lomahaṃso, 
¡@¡@ Uccaṅgamāyo asito anāsavo. 
¡@¡@ Manomayo mānacchido ca bandhumā, 
¡@¡@ Tadādhimutto vimalo ca ketumā. 
¡@¡@ ¡§Ketumbharāgo ca mātaṅgo ariyo, athaccuto accutagāmabyāmako. 
¡@¡@ Sumaṅgalo dabbilo supatiṭṭhito, asayho khemābhirato ca sorato. 
¡@¡@ ¡§Durannayo saṅgho athopi ujjayo, aparo muni sayho anomanikkamo. 
¡@¡@ Ānando nando upanando dvādasa, bhāradvājo antimadehadhārī. 
¡@¡@ ¡§Bodhi mahānāmo athopi uttaro, kesī sikhī sundaro dvārabhājo. 
¡@¡@ Tissūpatissā bhavabandhanacchidā, upasikhi taṇhacchido ca sikhari. 
¡@¡@ ¡§Buddho ahu maṅgalo vītarāgo, usabhacchidā jāliniṃ dukkhamūlaṃ. 
¡@¡@ Santaṃ padaṃ ajjhagamopanīto, uposatho sundaro saccanāmo. 
¡@¡@ ¡§Jeto jayanto padumo uppalo ca, padumuttaro rakkhito pabbato ca. 
¡@¡@ Mānatthaddho sobhito vītarāgo, kaṇho ca buddho suvimuttacitto. 
¡@¡@ ¡§Ete ca aññe ca mahānubhāvā, paccekabuddhā bhavanettikhīṇā. 
¡@¡@ Te sabbasaṅgātigate mahesī, parinibbute vandatha appameyye¡¨ti. 
¡@¡@ Isigilisuttaṃ niṭṭhitaṃ chaṭṭhaṃ. 

¡@

¡@

¡@