世間的禪定就是四禪八定,這一點佛教與外道並沒有不同。而不同之處在於外道是為了禪定而修禪定,他們把禪定當作終極目標;然而佛教並不是為了禪定才修禪定,禪定對於佛教徒而言只是一種輔助工具,是為了修觀所打下的基礎。

    在佛陀成佛以前,曾在印度的森林裡摸索解脫之道,他曾拜優蹋藍弗、羅勒迦藍等兩位當代印度的禪定靈修瑜珈大師為師。這兩位大師分別證得世間禪的最高成就,一人證得第四禪的無想定;另一人則證得無色定的非想非非想處定。

    當佛陀成佛以後,第一時間就想去度化這兩位大師,只可惜這兩位大師福薄緣淺,竟然先一步往生,無緣聽聞佛法。

    後來,佛陀以神通去觀察,發現這兩位大師分別投生在色界最高的無想天與無色界最高的非想非非想處天。

    佛陀又發現這兩位大師生前在禪修時,都曾受過干擾而發過惡願。

    優蹋藍弗大師曾被水中跳耀的魚吵得無法入定,因此曾發惡願要宰殺這些魚。後來,這位大師很精進,終於重獲禪定,證得無想定。但當他在無想天的定境退失以後,就要重入輪迴,投生在人間的邊地當暴君,殘殺人民無數。而這些被他枉殺而冤死的人民,就是當時曾干擾大師禪修的水中魚。

    而羅勒迦藍大師在禪修時曾被空中的鳥與陸地的走獸所干擾,當時他很氣憤,也發願要屠殺這些飛禽走獸。後來,大師很精進,又重獲禪定。當他在無色界天的壽命結束後,又投生在欲界,變成一隻長著雙翅的飛狸,專吃飛禽走獸。

    本經的時空背景是發生在佛陀般涅槃之後,當時有一位名叫須深的外道女性沙門來請教摩訶拘絺羅尊者為什麼世尊沒有進一步去預言這兩位大師何時可以解脫。

    摩訶拘絺羅尊者在佛弟子中被佛譽為四無礙解第一,他是舍利弗尊者的舅舅。摩訶拘絺羅尊者表示因為沒有人問,所以世尊沒有說。尊者並表示佛陀具有一切知智,而他不具如來的十種超能力與智慧,所以無法預言這兩位大師何時可以解脫。

    如來的十力,即十種諸天、梵天、天魔、外道沙門婆羅門、阿羅漢等所無法具有的十種超能力與智慧,這十種超能力與智慧只有佛陀才擁有,分別如下:

一、知覺處非處智力,即能知一切事物的道理和非道理的智力;

二、知三世業報智力,即能知一切眾生三世因果業報的智力;

三、知諸禪解脫三昧智力,即能知各種禪定及解脫三昧等的智力;

四、知諸根勝劣智力,即能知眾生根性的勝劣與得果大小的智力;

五、知種種解智力,即能知一切眾生種種知解的智力;

六、知種種界智力,即能普知眾生種種境界不同的智力;

七、知一切至所道智力,即能知一切眾生行道因果的智力;

八、知天眼無礙智力,即能以天眼見眾生生死及善惡業緣而無障礙的智力;

九、知宿命無漏智力,即知眾生宿命及知無漏涅槃的智力;

十、知永斷習氣智力,於一切妄惑餘氣,永斷不生,能如實知之的智力。

選譯自《增壹阿含經》第19品第8經《勸請品》

喬正一白話譯於西元2015/8/28農曆七月十五中元節八關齋戒日

    我是這樣聽聞的:

    有一次,佛陀住在古印度的舍衛城祇樹給孤獨園林裡。

    當時,有一位名叫須深的外道女性沙門來到大拘絺羅尊者的禪修處。

    須深很有禮貌,對尊者行過禮,然後在一旁坐下。

    須深問拘絺羅尊者:「我聽說佛陀成佛以前在森林苦修的時候,曾經拜優蹋藍弗、羅勒迦藍等兩位當代印度的禪定靈修瑜珈大師為師;當佛陀成佛後第一時間想要去度化這兩位大師時,沒想到這兩位大師福薄緣淺,竟然先一步往生,無緣聽聞佛法。

    當時,世尊就曾預言這兩位大師:『一人投生在色界的無想天,另一人則投生在無色界的非想非非想處天。

    當這二人在天上的壽命結束後,一人投生在人間的邊地當國王,而且是一個殘忍無道的惡君王,傷害人民,無法計算;另一人則投生為長有雙翅的飛天惡狸,在空中及陸地吃盡飛行走獸。

    他們二人因為這些惡業,死後又各自墜入地獄中。』

    我好奇的是,世尊為何不進一步預言這兩個人何時可以盡苦際?為何世尊不預言他們可不可以解脫?」

    拘絺羅尊者回答:「世尊沒有說,是因為沒有人問這個問題,因此,世尊才沒有預言他們何時可以解脫。」

    須深感嘆說:「唉…..,真是可惜。如來已取涅槃,我也沒辦法問了。如果佛陀還在世的話,我一定會去請教他這個問題。不如這樣,懇請拘絺羅尊者跟我說,他們何時可以解脫?」

    這時,尊者拘絺羅便說以下的偈語:

「種種果不同,眾生趣亦然,自覺覺人者,我無此辯說。
   禪智解脫辯,憶本天眼通,能盡苦原本,我無此辯說。」

    尊者的意思是說佛有十力,能徹見一切眾生三世因果業報;能以天眼見眾生生死及善惡業緣而無障礙;能知各種禪定及解脫三昧;能以天眼見眾生生死及善惡業緣而無障礙;能知眾生宿命及知無漏涅槃。而以上這些神通與智慧都不是尊者所具備的神通與智慧,所以,尊者無法知道這兩位大師何時可以解脫。

    須深這時明白惟有佛陀才具備圓滿的十力。

    於是,尊者為須深說法,令其發喜心。

    須深聽法後,即從座位起身,她向尊者頂禮後,便逕自離去。

原文/

增壹阿含215

聞如是:
  一時,佛在舍衛國祇樹給孤獨園。
  爾時,瞿波離比丘至世尊所,頭面禮足,在一面坐。爾時,彼比丘白世尊曰:
  「此舍利弗、目揵連比丘所行甚惡,造諸惡行。」
  世尊告曰:
  「勿作是語。汝發歡喜心於如來所,舍利弗、目揵連比丘所行純善,無有諸惡。」
  是時,瞿波離比丘再三白世尊曰:
  「如來所說誠無虛妄,然,舍利弗、目揵連比丘所行甚惡,無有善本。」
  世尊告曰:
  「汝是愚人,不信如來之所說乎?方言:『舍利弗、目揵連比丘所行甚惡。』汝今造此惡行,後受報不久。」
  爾時,彼比丘即於{}[]上身生惡瘡,大如芥子,轉如大豆,漸如阿摩勒果,稍如胡桃,遂如合掌,膿血流{}[],身壞命終,生蓮華地獄中。
  是時,尊者大目揵連聞瞿波離命終,便至世尊所,頭面禮足,在一面坐。{斯須}[須臾]退坐,白世尊曰:
  「瞿波離比丘為生何處?」
  世尊告曰:
  「彼命終者生蓮華地獄中。」
  是時,目連白世尊曰:
  「我今欲往至彼地獄,教化彼人。」
  世尊告曰:「目連!不須往彼。」
  目連復重白世尊曰:
  「欲往至彼地獄中,教化彼人。」
  爾時,世尊亦默然不對。
  是時,尊者大目揵連如力士屈{}[]臂頃,從舍衛沒不現,便至蓮華大地獄中。當爾時,瞿波離比丘身體火然,又有百頭牛,以犁其舌。
  爾時,尊者大目揵連在虛空中結跏趺坐,彈指告彼比丘。
  彼比丘即仰問曰:「汝是何人?」
  目揵連報曰:
  「瞿波離!我是釋迦文佛弟子,字目揵連,姓拘利陀。」
  是時,比丘見目連已,吐此惡言:
  「我今墮此惡趣,猶不免汝前乎?」
  說此語訖,即其時以有千頭牛以犁其舌。
  目連見已,倍增愁悒,生變悔心,即於彼沒,還至舍衛國至世尊所,頭面禮足,在一面住。爾時,目連以此因緣具白世尊。
  世尊告曰:
  「我前語汝,不須至彼見此惡人。」
  爾時,世尊便說此偈:
  「夫士之生,斧在口中,所以斬身,由其惡言,彼息我息,此二俱善。
   已造惡行,斯墮惡趣,此為最惡,有盡無盡,向如來惡,此者最重。
   一萬三千,六一灰獄,謗聖墮彼,身口所造。」
  爾時,世尊告諸比丘:
  「當學三法,成就其行,云何為三?身行善、口行善、意行善。如是,比丘!當作是學。」
  爾時,諸比丘聞佛所說,歡喜奉行。

巴利語經文
SN.6.10/(10). Kokālikasuttaṃ
   181. Sāvatthinidānaṃ Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca– “pāpicchā, bhante, sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā”ti. Evaṃ vutte, bhagavā kokālikaṃ bhikkhuṃ etadavoca– “mā hevaṃ, kokālika, avaca; mā hevaṃ, kokālika, avaca. Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti. Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca– “kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko; atha kho pāpicchāva bhante, sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā”ti. Dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca– “mā hevaṃ, kokālika, avaca; mā hevaṃ, kokālika, avaca. Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti. Tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca– “kiñcāpi …pe… icchānaṃ vasaṃ gatā”ti. Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca– “mā hevaṃ …pe… pesalā sāriputtamoggallānā”ti.
   Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi pīḷakāhi sabbo kāyo phuṭo ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ, muggamattiyo hutvā kalāyamattiyo ahesuṃ, kalāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ, kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ, āmalakamattiyo hutvā beluvasalāṭukamattiyo ahesuṃ, beluvasalāṭukamattiyo hutvā billamattiyo ahesuṃ, billamattiyo hutvā pabhijjiṃsu. Pubbañca lohitañca pagghariṃsu. Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi Kālaṅkato ca kokāliko bhikkhu padumaṃ nirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā.
   Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca– “kokāliko, bhante, bhikkhu kālaṅkato. Kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. Idamavoca brahmā sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
   Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “imaṃ, bhikkhave, rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, brahmā sahampati maṃ etadavoca– ‘kokāliko, bhante, bhikkhu kālaṅkato. Kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā’ti. Idamavoca, bhikkhave brahmā sahampati, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
   Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca– “kīvadīghaṃ nu kho, bhante, padume niraye āyuppamāṇan”ti? “Dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ. Taṃ na sukaraṃ saṅkhātuṃ– ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā”ti. “Sakkā pana, bhante, upamaṃ kātun”ti? “Sakkā bhikkhū”ti bhagavā avoca –
   “Seyyathāpi, bhikkhu vīsatikhāriko kosalako tilavāho. Tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya; khippataraṃ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva eko abbudo nirayo. Seyyathāpi, bhikkhu, vīsati abbudā nirayā, evameko nirabbudanirayo. Seyyathāpi, bhikkhu, vīsati nirabbudā nirayā, evameko ababo nirayo. Seyyathāpi, bhikkhu, vīsati ababā nirayā, evameko aṭaṭo nirayo. Seyyathāpi, bhikkhu, vīsati aṭaṭā nirayā, evameko ahaho nirayo. Seyyathāpi, bhikkhu, vīsati ahahā nirayā, evameko kumudo nirayo. Seyyathāpi, bhikkhu, vīsati kumudā nirayā, evameko sogandhiko nirayo. Seyyathāpi, bhikkhu, vīsati sogandhikā nirayā, evameko uppalanirayo. Seyyathāpi, bhikkhu, vīsati uppalā nirayā, evameko puṇḍariko nirayo. Seyyathāpi bhikkhu, vīsati puṇḍarikā nirayā, evameko padumo nirayo. Padume pana, bhikkhu, niraye kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Purisassa hi jātassa, kuṭhārī jāyate mukhe.
   Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.
   “Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo.
   Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.
   “Appamattako ayaṃ kali, yo akkhesu dhanaparājayo.
   Sabbassāpi sahāpi attanā, ayameva mahantaro kali.
   Yo sugatesu manaṃ padosaye.
   “Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni.
   Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakan”ti.
   Paṭhamo vaggo.
   Tassuddānaṃ–
   Āyācanaṃ gāravo brahmadevo, bako ca brahmā aparā ca diṭṭhi.
   Pamādakokālikatissako ca, turū ca brahmā aparo ca kokālikoti.

AN.10.89/9. Kokālikasuttaṃ
   89. Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca– “pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā”ti. “Mā hevaṃ, kokālika, mā hevaṃ, kokālika! Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti.
   Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca– “kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā”ti. “Mā hevaṃ, kokālika, mā hevaṃ, kokālika! Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti.
   Tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca– “kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā”ti. “Mā hevaṃ, kokālika, mā hevaṃ, kokālika! Pasādehi, kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti.
   Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi pīḷakāhi sabbo kāyo phuṭo ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ, muggamattiyo hutvā kalāyamattiyo ahesuṃ, kalāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ, kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ, āmalakamattiyo hutvā (tiṇḍukamattiyo ahesuṃ, tiṇḍukamattiyo hutvā,) beḷuvasalāṭukamattiyo ahesuṃ, beḷuvasalāṭukamattiyo hutvā billamattiyo ahesuṃ, billamattiyo hutvā pabhijjiṃsu, pubbañca lohitañca pagghariṃsu. So sudaṃ kadalipattesu seti macchova visagilito.
   Atha kho turū paccekabrahmā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāse ṭhatvā kokālikaṃ bhikkhuṃ etadavoca– “pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā”ti. “Kosi tvaṃ, āvuso”ti? “Ahaṃ turū paccekabrahmā”ti. “Nanu tvaṃ, āvuso, bhagavatā anāgāmī byākato, atha kiñcarahi idhāgato? Passa yāvañca te idaṃ aparaddhan”ti.
   Atha kho turū paccekabrahmā kokālikaṃ bhikkhuṃ gāthāhi ajjhabhāsi–
   “Purisassa hi jātassa, kuṭhārī jāyate mukhe;
   Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.
   “Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo.
   Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.
   “Appamattako ayaṃ kali, yo akkhesu dhanaparājayo;
   Sabbassāpi sahāpi attanā, ayameva mahattaro kali.
   Yo sugatesu manaṃ padūsaye.
   “Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni.
   Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakan”ti.
   Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi. Kālaṅkato ca kokāliko bhikkhu padumaṃ nirayaṃ upapajjati sāriputtamoggallānesu cittaṃ āghātetvā.
   Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca– “kokāliko, bhante bhikkhu kālaṅkato. Kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. Idamavoca brahmā sahampati. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
   Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “imaṃ, bhikkhave, rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, brahmā sahampati maṃ etadavoca– ‘kokāliko, bhante, bhikkhu kālaṅkato; kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā’ti. Idamavoca, bhikkhave, brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
   Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca– “kīva dīghaṃ nu kho, bhante, padume niraye āyuppamāṇan”ti? “Dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ. Na taṃ sukaraṃ saṅkhātuṃ– ‘ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā’”ti.
   “Sakkā pana, bhante, upamaṃ kātun”ti? “Sakkā, bhikkhū,”ti bhagavā avoca– “seyyathāpi, bhikkhu, vīsatikhāriko kosalako tilavāho tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya Khippataraṃ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva eko abbudo nirayo. Seyyathāpi, bhikkhu, vīsati abbudā nirayā, evameko nirabbudo nirayo. Seyyathāpi, bhikkhu, vīsati nirabbudā nirayā, evameko ababo nirayo. Seyyathāpi, bhikkhu, vīsati ababā nirayā, evameko aṭaṭo nirayo. Seyyathāpi, bhikkhu, vīsati aṭaṭā nirayā, evameko ahaho nirayo. Seyyathāpi, bhikkhu, vīsati ahahā nirayā, evameko kumudo nirayo. Seyyathāpi, bhikkhu, vīsati kumudā nirayā, evameko sogandhiko nirayo. Seyyathāpi, bhikkhu, vīsati sogandhikā nirayā, evameko uppalako nirayo. Seyyathāpi, bhikkhu, vīsati uppalakā nirayā, evameko puṇḍarīko nirayo. Seyyathāpi, bhikkhu, vīsati puṇḍarīkā nirayā, evameko padumo nirayo. Padumaṃ kho pana, bhikkhu, nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvā”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Purisassa hi jātassa, kuṭhārī jāyate mukhe.
   Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.
   “Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo.
   Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.
   “Appamattako ayaṃ kali, yo akkhesu dhanaparājayo;
   Sabbassāpi sahāpi attanā, ayameva mahattaro kali.
   Yo sugatesu manaṃ padūsaye.
   “Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni.
   Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakan”ti. Navamaṃ.