本經與巴利聖典《長部》第18經的內容完全相同。經中的闍尼沙是一位鬼神夜叉的名字,又譯作「勝結使」,意為「見道跡」。

    本經的背景是佛陀在古印度的那提迦這個國家遊方的時候,因為漏未替摩揭陀國的信徒預言他們死後投生於何處,阿難尊者特來請求世尊為他們授記。而當時,有一個名叫闍尼沙的夜叉現身告訴佛陀,大梵天王曾化身為美少年到三十三天為諸神講述四念處、四神足、七定具、通達正覺的三路徑等微妙無上的正法。而這一位名叫闍尼沙的夜叉,前生就是摩揭陀國的瓶婆娑羅王(Bimbisara),在生前已是證初果的在家弟子。

    本經中所謂的「七定具」, 在《中阿含經》第189經之《聖道經》與巴利聖典《中部》之《大四十經》都有詳盡的說明,意思是:若要證得正定,就必得先具足七個要件與輔助條件。也就是說,想要修持正定,就一定要先具備八正道中的前七個條件。

選譯自《長阿含經》第4經之《闍尼沙經》

喬正一白話譯於西元2015/8/7八關齋戒日(颱風天)

    我是這樣聽聞的:

    有一次,佛陀與一千二百五十位大比丘在古印地的那提揵稚這個地方遊方。

    當時,阿難尊者獨自一人在靜室裡禪坐,他默自如下思惟:「太奇特了!太奇特了!如來針對每一個弟子授記預言,例如:有一位名叫伽伽羅的大臣,當他死亡後,如來說:『此人已斷五下分結,死後將於淨居天上而取滅度,不會再回到欲界塵世。』

    又另有迦陵伽、毘伽陀、伽利輸、遮樓、婆耶樓、婆頭樓、藪婆頭、他梨舍、藪達梨舍、耶輸、耶輸多樓等諸位大臣往生,佛陀也是如此授記預言。

    還有其他五十個人往生,佛陀則如是授記:『他們這些人已斷三結,淫、怒、癡轉薄,得斯陀含,一來此世便盡苦際。』

    另有五百個人往生,佛陀也如是授記:『他們都已三結盡,得須陀洹,不墮惡趣,極七往返必盡苦際。』

    此外,有佛弟子在各地往生,佛陀皆如是授記:『某人投生某處、某人另轉生某處。』

    鴦伽國、摩竭國、迦尸國、居薩羅國、拔祇國、末羅國、支提國、拔沙國、居樓國、般闍羅國、頗漯波國、阿般提國、婆蹉國、蘇羅婆國、乾陀羅國、劍洴沙國等十六大國裡皆有人往生,佛陀皆悉授記。

    但摩竭國人皆是貴族,受國王所信任,但有人往生時,佛陀卻沒有授記。」

    這時,阿難從靜室走出來,來到了世尊的面前,跪在地上,頂禮佛足,然後在一旁坐下,對佛陀說:「我剛剛於靜室默自思惟:『真奇特!太奇特!佛陀為很多人授記死後往生何處,但獨漏摩竭國的一些貴族尚未蒙佛所授記。懇請世尊為他們授記!饒益一切有情,令天人得安樂。

    又,摩竭國的瓶沙王(瓶婆娑羅王,為阿闍世王的父親,被阿闍世王所害死)為在家居士,篤信佛陀,在生時廣設供養,很多人因為瓶沙王的緣故而信仰佛教,供養三寶,而今如來並沒有為他授記,懇請世尊為他授記!饒益眾生,使天人得安樂。』」

    阿難為摩竭人向世尊勸請以後,即從座位起身,禮佛後而離去。

    隨後,世尊著衣持鉢,走入那伽城乞食後,便走進一座大森林裡,在一棵樹下禪坐,思惟摩竭國人死後轉生的地方。

    這時,就在離佛陀不遠之處,有一個鬼神(夜叉),對世尊說:「我是闍尼沙,我是闍尼沙。」

    佛陀問:「你是誰?為什麼自稱己名為闍尼沙【闍尼沙,又譯作勝結使,意為見道跡】?你為什麼自稱『見道迹』?」

    闍尼沙說:「我的前生是人間的國王,於如來法中為在家弟子,一心念佛而取往生,故得生為毘沙門天王的太子,自從投生來此天界,常照明諸法,得須陀洹,不墮惡道,於七生中常名為闍尼沙。」

    之後,世尊走向僧眾集會之處,就座而坐,交代一名比丘:「你替我去叫阿難來。」

    阿難尊者立刻來到世尊的面前,跪在地上,頂禮佛足,起身站在一旁問:「我看如來的顏色比平常更加明亮,諸根寂定,不知世尊在思惟何事因而容色如此明亮光澤?」

    世尊告訴阿難:「你不是要我替摩竭國人往生後授記?就在剛剛有一個鬼神(夜叉)來找我,對我說:『我是闍尼沙,我是闍尼沙。』阿難!你可曾聽過闍尼沙這個名字嗎?」

    「我沒有聽過,這個名字聽起來好可怕,讓我覺得好恐怖,寒毛豎立。世尊!這個鬼神想必有大福報與大神通,所以才會叫做闍尼沙吧?

    佛陀說:「我問祂:『你為何自稱見道迹?』

    闍尼沙對我說:『我的前生是人間的國王,於如來法中為在家弟子,一心念佛而取往生,故得生為毘沙門天王的太子,自從投生來此天界,常照明諸法,得須陀洹,不墮惡道,於七生中常名為闍尼沙。

    我是因為有公務在身,搭乘天界的千輻寶車要去找南方的增長天王洽公,途中看見世尊坐在一棵樹下,我見世尊的顏貌端正,諸根寂定,譬如深淵澄靜清明,突然想去問世尊摩竭國人往生後當生何處?

    還有一次,毘沙門天王於神眾中曾說過以下的偈言:

『我等不自憶,過去所更事,今遭遇世尊,壽命得增益。』

    又有一次,忉利諸天因為某些事情而集會。當時,四大天王各自坐在東西南北等四個方位,帝釋天主坐在中間。然後,我也跟著入坐。

    在場與會的還有很多的大天神,他們都是在前生跟隨佛陀修持過清淨的梵行,死後投生到忉利天,享受著五種殊勝的天福:一、天壽;二、天色;三、天名稱;四、天樂;五、天威德。

    當時,諸忉利天神都很開心,他們都說:『如今,天界眾神的數量大增,阿須倫眾則銳減。』

    釋提桓因知道忉利諸天神很開心,即說以下的偈頌:

『忉利諸天人,帝釋相娛樂,禮敬於如來,最上法之法。
 諸天受影福,壽色名樂威,於佛修梵行,故來生此間。
 復有諸天人,光色甚巍巍,佛智慧弟子,生此復殊勝。
  忉利及因提,思惟此自樂,禮敬於如來,最上法之法。』

    闍尼沙神接著告訴我:『忉利諸天神在善法堂中集會,共議思惟,帝釋天主有公事教勅四天王,四王分別起身上前受教,然後各自回到自己的位子上就坐。

    沒多久,突然間出現一道很巨大又奇異的光,遍照天界的四方。

    當時,忉利天諸神都嚇了一大跳,紛紛驚呼:『這是什麼光?發生什麼事了?

    其實,那是大梵天王身上的光華,大梵天王出現之前都會先放出光明。接著,大梵天王化作一個頭有五角髻的美少年,在天眾的上空中站立。這位美少年的顏貌端正,俊美超絕,身上散放著金色的光華,蔽蓋過諸天神身上的光芒,令在場的諸神黯然失色。

    當時,忉利天諸神並沒有起身迎接大梵天王,對祂也不恭敬,也不請祂入坐。

    於是,梵天所變化的美少年就在高空中盤坐,譬如太子登基為王時都會舉行以水澆頭的灌頂儀式,在場諸神的情緒立刻轉為非常的歡喜。

    梵天美少年在空中嶷然不動,說了以下的偈頌:『調伏無上尊,教世生明處,大明演明法,梵行無等侶,使清淨眾生,生於淨妙天。』

    梵天美少年說上面的偈語後,告訴忉利諸天神:『所謂的梵音有五種清淨的特徵,分別是:一、其音正直;二、其音和雅;三、其音清徹;四、其音深滿;五、周遍遠聞。只要具備此五種特徵,乃名梵音。

    我在告訴你們大家,你們都仔細聽好!摩竭國的在家佛弟子,有得阿那含,有得斯陀含,有得須陀洹者,有的人死後投生在他化自在天,有的生在化自在、兜率天、焰天、忉利天、四天王者,有的生在貴族皇室、婆羅門、居士豪門,他們都享受著五欲快樂。』

    梵天美少年又以下面的偈頌說:

『摩竭優婆塞,諸有命終者,八萬四千人,吾聞俱得道。
 成就須陀洹,不復墮惡趣,俱乘平正路,得道能救濟。
 此等群生類,功德所扶持,智慧捨恩愛,慚愧離欺妄。
  於彼諸天眾,梵童記如是,言得須陀洹,諸天皆歡喜。』

    當時,毗沙門天王聽聞上面的偈頌後,很歡喜地說:『世尊來到世間說真實法,真是奇特!真是奇特!真是前所未有啊!我本來不知如來來到世間說如是妙法,我想在未來也應該會有另一尊佛說如是妙法,能使忉利諸天神產生歡喜心。』

    但梵天美少年卻對毗沙門天王說:『你怎麼會這麼說呢?如來從各種角度以各種巧妙的方法解說善、不善,具足說法而無所得,說空淨法而有所得,此法微妙,猶如醍醐灌頂,亦如暮鼓晨鐘。』

    梵天美少年又告訴忉利天神:『你們都仔細地聽好!好好地記住!如來善能分別說四念處、七定具、四神足。我還要接著為你們大家解說如下:

一、四念處:內身觀,精勤不懈,專念不忘,除世貪憂。外身觀,精勤不懈,專念不忘,除世貪憂。受、意、法觀亦復如是,精勤不懈,專念不忘,除世貪憂。內身觀已,生他身智;內觀受已,生他受智;內觀意已,生他意智;內觀法已,生他法智,是為如來善能分別說四念處。

二、七定具:正見、正志、正語、正業、正命、正方便、正念,以上就是修正定的七個要件與輔助條件。

三、四神足:一、欲定滅行成就修習神足;二、精進定滅行成就修習神足;三、意定滅行成就修習神足;四、思惟定滅行成就修習神足。』

    梵天美少年又告訴諸天:『過去諸沙門、婆羅門以無數的方法展現無量的神通,都是因為四神足所開發而成;假設未來的沙門、婆羅門想要施展無數無量的神通變化,也必須靠四神足;如今現在地沙門、婆羅門想要施展無量的神通,也一定要修持四神足。』

    這時,梵天美少年立即施展神通,將自己變化成三十三個分身,與三十三天諸神一一同坐,他問:『你們大家都有看見我的神變法力了嗎?』

    諸神回答:『我們都看見了。』

    梵天美少年說:『我也是因為修持四神足的緣故,才能施展如是無數的神通變化。』

    三十三天神都暗自驚訝:『這個梵天美少年單獨坐在我的正對面跟我說話,而同一時間另一個化身的梵天美少年也說同樣的話;當一個化身的梵天美少年不說話時,其餘的分身也都不說話。』

    這時,梵天美少年收攝起神通,變回一個本尊,跟帝釋天主坐在一起,告訴忉利諸天:『我現在要說法,你們都仔細地聽好:

    如來、至真、等正覺,靠自己的努力開闢出三條路徑,走向正覺,是哪三條路徑呢?

一、或有眾生親近貪欲,習不善行,此人於後來親近善知識,得聞正法,法法成就,於是,離欲而捨不善行,得歡喜心,恬然快樂。又,於樂中,復生大喜,如人捨於難吃的麤食,食百種美味的飯食,吃飽後,還會尋找更美味的美食。修行者也是這樣,離不善法,得歡喜樂。又,於樂中,復生大喜,以上就是如來以己力開闢出的第一條通往正覺的路徑。

二、又有眾生生性多瞋恚,不捨身、口、意惡業,其人於後來遇到善知識,得聞正法,法法成就,離身惡行、口、意惡行,生歡喜心,恬然快樂。又,於樂中,復生大喜,如人捨於難吃的麤食,食百種美味的飯,吃飽後,還會尋找更美味的美食。修行者也是如此,離不善法,得歡喜樂;又,於樂中,復生大喜,以上就是如來以己力開闢出的第二條通往正覺的路徑。

三、又有眾生愚冥無智,不識善惡,不能如實知苦、集、滅、道,其人於後來遇善知識,得聞正法,法法成就,識善、不善,能如實知苦、集、滅、道,捨不善行,生歡喜心,恬然快樂;又,於樂中,復生大喜,如人捨棄難吃的麤食,食百種美味的飯,吃飽後,再尋找更好吃的食物。修行者也是如此,離不善法,得歡喜樂;又,於樂中,復生大喜,以上就是如來以己力開闢出的第三條通往正覺的路徑。』」

    就這樣,梵天美少年於忉利天上說此正法後,毗沙門天王也轉為其眷屬說此正法,闍尼沙神也於佛前說此正法,世尊復為阿難說此正法,阿難復為比丘、比丘尼、居士、女居士說此正法。

    當阿難尊者聽聞佛陀所說的法以後,心生歡喜,並依法奉行。

原文/
長阿含4/闍尼沙經(第一分)
  如是我聞:
  一時,佛遊那提揵稚住處,與大比丘眾千二百五十人俱。
  爾時,尊者阿難在靜室坐,默自思念:
  「甚奇!甚特!如來授人記別,多所饒益:彼伽伽羅大臣命終,如來記之:『此人命終,斷五下結,即於天上而取滅度,不來此世。』第二迦陵伽,三毘伽陀,四伽利輸,五遮樓,六婆耶樓,七婆頭樓,八藪婆頭,九他梨舍[/],十藪達梨舍[/],十一耶輸,十二耶輸多樓,諸大臣等命終,佛亦記之:『斷五下結,即於天上而取滅度,不來生此。』復有餘五十人命終,佛亦記之:『斷三結,婬、怒、癡薄,得斯陀含,一來此世便盡苦際。』復有五百人命終,佛亦記之:『三結盡,得須陀洹,不墮惡趣,極七往返必盡苦際。』有佛弟子處處命終,佛皆記之:『某生某處、某生某處。』鴦伽國、摩竭國、迦尸國、居薩羅國、拔祇國、末羅國、支提國、拔沙國、居樓國、般闍羅國、頗漯波國、阿般提國、婆蹉國、蘇羅婆國、乾陀羅國、劍洴沙國,彼十六大國有命終者,佛悉記之,摩竭國人皆是王種、王所親任,有命終者,佛不記之。」
  爾時,阿難於靜室起,至世尊所,頭面禮足,在一面坐,而白佛言:
  「我向於靜室默自思念:『甚奇!甚特!佛授人記,多所饒益,十六大國有命終者,佛悉記之,唯摩竭國人,王所親任,有命終者,獨不蒙記。唯願世尊當為記之!唯願世尊當為記之!饒益一切,天人得安。又,佛於摩竭國得道,其國人命終獨不與記,唯願世尊當為記之!唯願世尊當為記之!又,摩竭國缾沙王為優婆塞,篤信於佛,多設供養,然後命終,由此王故,多人信解,供養三寶,而今如來不為授記,唯願世尊當與記之!饒益眾生,使天人得安。』」
  爾時,阿難為摩竭人勸請世尊,即從座起,禮佛而去。
  爾時,世尊著衣持鉢,入那伽城乞食已,至大林處坐一樹下,思惟摩竭國人命終生處。時,去佛不遠,有一鬼神,自稱己名,白世尊曰:
  「我是闍尼沙,我是闍尼沙。」
  佛言:
  「汝因何事自稱己名為闍尼沙?{闍尼沙秦言勝結使}汝因何法自以妙言稱見道迹?」
  闍尼沙言:
  「非餘處也,我本為人王,於如來法中為優婆塞,一心念佛而取命終,故得生為毘沙門天王太子,自從是來,常照明諸法,得須陀洹,不墮惡道,於七生中常名闍尼沙。」
  時,世尊於大林處隨宜住已,詣那陀揵稚處,就座而坐,告一比丘:
  「汝持我聲,喚阿難來。」
  對曰:「唯然。」即承佛教,往喚阿難。
  阿難尋來,至世尊所,頭面禮足,在一面住,而白佛言:
  「今觀如來顏色勝常,諸根寂定,住何思惟,容色乃爾?」
  爾時,世尊告阿難曰:
  「汝向因摩竭國人來至我所,請記而去,我尋於後,著衣持鉢,入那羅城乞食,乞食訖已,詣彼大林,坐一樹下,思惟摩竭國人命終生處。時,去我不遠,有一鬼神,自稱己名,而白我言:『我是闍尼沙,我是闍尼沙。』阿難!汝曾聞彼闍尼沙名不?」
  阿難白佛言:
  「未曾聞也,今聞其名,乃至生怖畏,衣毛為竪,世尊!此鬼神必有大威德,故名闍尼沙爾。」
  佛言:
  「我先問彼:『汝因何法,自以妙言稱見道迹?』闍尼沙言:『我不於餘處,不在餘法。我昔為人王,為世尊弟子,以篤信心為優婆塞,一心念佛,然後命終,為毘沙門天王作子,得須陀洹,不墮惡趣,極七往返,乃盡苦際,於七生名中,常名闍尼沙。一時,世尊在大林中一樹下坐,我時乘天千輻寶車,以少因緣,欲詣毘樓勒天王,遙見世尊在一樹下,顏貌端正,諸根寂定,譬如深淵澄靜清明,見已念言:「我今寧可往問世尊,摩竭國人有命終者,當生何所?」又復一時,毘沙門王自於眾中,而說偈言:
  『我等不自憶,過去所更事,今遭遇世尊,壽命得增益。』
  又復一時,忉利諸天以少因緣,集在一處。時,四天王各當位坐,提頭賴吒在東方坐,其面西向,帝釋在前,毘樓勒叉天在南方坐,其面北向,帝釋在前,毘樓博叉天王在西方坐,其面東向,帝釋在前,毘沙門天王在北方坐,其面南向,帝釋在前。時,四天王皆先坐已,然後我坐。復有餘諸大神天,皆先於佛所淨修梵行,於此命終,生忉利天,增益諸天,受天五福:一者天壽,二者天色,三者天名稱,四者天樂,五者天威德。時,諸忉利天皆踊躍歡喜言:『增益諸天眾,減損阿須倫眾。』爾時,釋提桓因知忉利諸天有歡喜心,即作頌曰:
  『忉利諸天人,帝釋相娛樂,禮敬於如來,最上法之法。
   諸天受影福,壽色名樂威,於佛修梵行,故來生此間。
   復有諸天人,光色甚巍巍,佛智慧弟子,生此復殊勝。
   忉利及因提,思惟此自樂,禮敬於如來,最上法之法。』
  闍尼沙神復言:『所以忉利諸天集法堂者,共議思惟,觀察稱量,有所教令,然後勅四天王,四王受教已,各當位而坐。其坐未久,有大異光照于四方,時,忉利天見此異光,皆大驚愕:「今此異光將有何怪?」餘大神天有威德者,皆亦驚恠:「今此異光將有何怪?」時,大梵王即化作童子,頭五角髻,在天眾上虛空中立,顏貌端正,與眾超絕,身紫金色,蔽諸天光。時,忉利天亦不起迎,亦不恭敬,又不請坐。時,梵童子隨所詣座,座生欣悅,譬如剎利水澆頭種登王位時,踊躍歡喜。其坐未久,復自變身,作童子像,頭五角髻,在大眾上虛空中坐。譬如力士坐於安座,嶷然不動,而作頌曰:
  『調伏無上尊,教世生明處,大明演明法,梵行無等侶,使清淨眾生,生於淨妙天。』
  時,梵童子說此偈已,告忉利天曰:『其有音聲,五種清淨,乃名梵聲,何等五?一者其音正直,二者其音和雅,三者其音清徹,四者其音深滿,五者周遍遠聞,具此五者,乃名梵音。我今更說,汝等善聽!如來弟子摩竭優婆塞,命終有得阿那含,有得斯陀含,有得須陀洹者,有生他化自在天者,有生化自在、兜率天、焰天、忉利天、四天王者,有生剎利、婆羅門、居士大家,五欲自然者。』時,梵童子以偈頌曰:
  『摩竭優婆塞,諸有命終者,八萬四千人,吾聞俱得道。
   成就須陀洹,不復墮惡趣,俱乘平正路,得道能救濟。
   此等群生類,功德所扶持,智慧捨恩愛,慚愧離欺妄。
   於彼諸天眾,梵童記如是,言得須陀洹,諸天皆歡喜。』
  時,毗沙門王聞此偈已,歡喜而言:『世尊出世說真實法,甚奇!甚特!未曾有也,我本不知如來出世,說如是法,於未來世,當復有佛說如是法,能使忉利諸天發歡喜心。』
  時,梵童子告毗沙門王曰:『汝何故作此言:「如來出世說如是法,為甚奇!甚特!未曾有也。」如來以方便力說善、不善,具足說法而無所得,說空淨法而有所得,此法微妙,猶如醍醐。』
  時,梵童子又告忉利天曰:『汝等諦聽!善思念之,當更為汝說。如來、至真善能分別說四念處,何謂為四?一者內身觀,精勤不懈,專念不忘,除世貪憂。外身觀,精勤不懈,專念不忘,除世貪憂。受、意、法觀亦復如是,精勤不懈,專念不忘,除世貪憂。內身觀已,生他身智;內觀受已,生他受智;內觀意已,生他意智;內觀法已,生他法智,是為如來善能分別說四念處。復次,諸天!汝等善聽,吾當更說:如來善能分別說七定具,何等為七?正見、正志、正語、正業、正命、正方便、正念,是為如來善能分別說七定具。復次,諸天!如來善能分別說四神足,何等謂四?一者欲定滅行成就修習神足,二者精進定滅行成就修習神足,三者意定滅行成就修習神足,四者思惟定滅行成就修習神足,是為如來善能分別說四神足。』
  又告諸天:『過去諸沙門、婆羅門以無數方便現無量神足,皆由四神足起,正使當來沙門、婆羅門無數方便現無量神足,亦皆由是四神足起,如今現在沙門、婆羅門無數方便現無量神足者,亦皆由是四神足起。』時,梵童子即自變化形為三十三身,與三十三天一一同坐,而告之曰:『汝今見我神變力不?』答曰:『唯然已見。』梵童子曰:『我亦修四神足故,能如是無數變化。』
  時,三十三天各作是念:『今梵童子獨於我坐而說是語,而彼梵童一化身語,餘化亦語,一化身默,餘化亦默。』
  時,彼梵童還攝神足,處帝釋坐,告忉利天曰:『我今當說,汝等善聽:如來、至真自以己力開三徑路,自致正覺,何謂為三?或有眾生親近貪欲,習不善行,彼人於後近善知識,得聞法言,法法成就,於是,離欲捨不善行,得歡喜心,恬然快樂,又,於樂中,復生大喜,如人捨於麤食,食百味飯,食已充足,復求勝者,行者如是,離不善法,得歡喜樂,又,於樂中,復生大喜,是為如來自以己力開初徑路,成最正覺。又有眾生多於瞋恚,不捨身、口、意惡業,其人於後遇善知識,得聞法言,法法成就,離身惡行、口、意惡行,生歡喜心,恬然快樂,又,於樂中,復生大喜,如人捨於麤食,食百味飯,食已充足,復求勝者,行者如是,離不善法,得歡喜樂,又,於樂中,復生大喜,是為如來開第二徑路。又有眾生愚冥無智,不識善惡,不能如實知苦、習、盡、道,其人於後遇善知識,得聞法言,法法成就,識善、不善,能如實知苦、習()、盡()、道,捨不善行,生歡喜心,恬然快樂,又,於樂中,復生大喜,如人捨於麤食,食百味飯,食已充足,復求勝者,行者如是,離不善法,得歡喜樂,又,於樂中,復生大喜,是為如來開第三徑路。』
  時,梵童子於忉利天上說此正法,毗沙門天王復為眷屬說此正法,闍尼沙神復於佛前說是正法,世尊復為阿難說此正法,阿難復為比丘、比丘尼、優婆塞、優婆夷說是正法。」
  是時,阿難聞佛所說,歡喜奉行。

 

巴利語經文
DN.18/(5) Janavasabhasuttaṃ
Nātikiyādibyākaraṇaṃ
   273. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe. Tena kho pana samayena bhagavā parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu majjhasūrasenesu – “asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.
   274. Assosuṃ kho nātikiyā paricārakā– “bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu majjhasūrasenesu– ‘asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā.
   275. Assosi kho āyasmā ānando– “bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu majjhasūrasenesu– ‘asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā”ti.
Ānandaparikathā
   276. Atha kho āyasmato ānandassa etadahosi– “ime kho panāpi ahesuṃ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino. Te abbhatītā kālaṅkatā bhagavatā abyākatā; tesampissa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. Ayaṃ kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṃ negamānañceva jānapadānañca. Apissudaṃ manussā kittayamānarūpā viharanti– ‘evaṃ no so dhammiko dhammarājā sukhāpetvā kālaṅkato, evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsu viharimhā’ti. So kho panāpi ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṃ manussā evamāhaṃsu– ‘yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittayamānarūpo kālaṅkato’ti. So abbhatīto kālaṅkato bhagavatā abyākato. Tassapissa sādhu veyyākaraṇaṃ bahujano pasīdeyya, tato gaccheyya sugatiṃ. Bhagavato kho pana sambodhi magadhesu. Yattha kho pana bhagavato sambodhi magadhesu, kathaṃ tatra bhagavā māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya. Bhagavā ce kho pana māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya, dīnamanā tenassu māgadhakā paricārakā; yena kho panassu dīnamanā māgadhakā paricārakā kathaṃ te bhagavā na byākareyyā”ti?
   277. Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṃ paccuṭṭhāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “sutaṃ metaṃ, bhante– ‘bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti kāsikosalesu vajjimallesu cetivaṃsesu kurupañcālesu majjhasūrasenesu – “asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti. Tena ca nātikiyā paricārakā attamanā ahesuṃ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṃ sutvā”ti Ime kho panāpi, bhante, ahesuṃ māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi, bhante, ahesuṃ buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino, te abbhatītā kālaṅkatā bhagavatā abyākatā. Tesampissa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. Ayaṃ kho panāpi, bhante, ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṃ negamānañceva jānapadānañca. Apissudaṃ manussā kittayamānarūpā viharanti– ‘evaṃ no so dhammiko dhammarājā sukhāpetvā kālaṅkato. Evaṃ mayaṃ tassa dhammikassa dhammarañño vijite phāsu viharimhā’ti. So kho panāpi, bhante, ahosi buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṃ manussā evamāhaṃsu– ‘yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṃ kittayamānarūpo kālaṅkato’ti. So abbhatīto kālaṅkato bhagavatā abyākato; tassapissa sādhu veyyākaraṇaṃ, bahujano pasīdeyya, tato gaccheyya sugatiṃ. Bhagavato kho pana, bhante, sambodhi magadhesu. Yattha kho pana bhante, bhagavato sambodhi magadhesu, kathaṃ tatra bhagavā māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya? Bhagavā ce kho pana, bhante, māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya dīnamanā tenassu māgadhakā paricārakā; yena kho panassu dīnamanā māgadhakā paricārakā kathaṃ te bhagavā na byākareyyā”ti. Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṃ katvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
   278. Atha kho bhagavā acirapakkante āyasmante ānande pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya nātikaṃ piṇḍāya pāvisi. Nātike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhiṃ katvā manasikatvā sabbaṃ cetasā samannāharitvā paññatte āsane nisīdi– “gatiṃ nesaṃ jānissāmi abhisamparāyaṃ, yaṃgatikā te bhavanto yaṃ-abhisamparāyā”ti. Addasā kho bhagavā māgadhake paricārake “yaṃgatikā te bhavanto yaṃ-abhisamparāyā”ti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito giñjakāvasathā nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdi.
   279. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “upasantapadisso bhante bhagavā bhātiriva bhagavato mukhavaṇṇo vippasannattā indriyānaṃ. Santena nūnajja bhante bhagavā vihārena vihāsī”ti? “Yadeva kho me tvaṃ, ānanda, māgadhake paricārake ārabbha sammukhā parikathaṃ katvā uṭṭhāyāsanā pakkanto, tadevāhaṃ nātike piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhiṃ katvā manasikatvā sabbaṃ cetasā samannāharitvā paññatte āsane nisīdiṃ– ‘gatiṃ nesaṃ jānissāmi abhisamparāyaṃ, yaṃgatikā te bhavanto yaṃ-abhisamparāyā’ti. Addasaṃ kho ahaṃ, ānanda, māgadhake paricārake ‘yaṃgatikā te bhavanto yaṃ-abhisamparāyā’”ti.
Janavasabhayakkho
   280. “Atha kho, ānanda, antarahito yakkho saddamanussāvesi– ‘janavasabho ahaṃ bhagavā janavasabho ahaṃ sugatā’ti. Abhijānāsi no tvaṃ, ānanda, ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabho”ti?
   “Na kho ahaṃ, bhante, abhijānāmi ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabhoti, api ca me, bhante, lomāni haṭṭhāni ‘janavasabho’ti nāmadheyyaṃ sutvā. Tassa mayhaṃ, bhante, etadahosi– ‘na hi nūna so orako yakkho bhavissati yadidaṃ evarūpaṃ nāmadheyyaṃ supaññattaṃ yadidaṃ janavasabho”ti. “Anantarā kho, ānanda, saddapātubhāvā uḷāravaṇṇo me yakkho sammukhe pāturahosi Dutiyampi saddamanussāvesi– ‘bimbisāro ahaṃ bhagavā; bimbisāro ahaṃ sugatāti. Idaṃ sattamaṃ kho ahaṃ, bhante, vessavaṇassa mahārājassa sahabyataṃ upapajjāmi, so tato cuto manussarājā bhavituṃ pahomi.
   Ito satta tato satta, saṃsārāni catuddasa;
   Nivāsamabhijānāmi, yattha me vusitaṃ pure.
   281. ‘Dīgharattaṃ kho ahaṃ, bhante, avinipāto avinipātaṃ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāyā’ti. ‘Acchariyamidaṃ āyasmato janavasabhassa yakkhassa, abbhutamidaṃ āyasmato janavasabhassa yakkhassa. “Dīgharattaṃ kho ahaṃ, bhante, avinipāto avinipātaṃ sañjānāmī”ti ca vadesi, “āsā ca pana me santiṭṭhati sakadāgāmitāyā”ti ca vadesi, kutonidānaṃ panāyasmā janavasabho yakkho evarūpaṃ uḷāraṃ visesādhigamaṃ sañjānātīti? Na aññatra, bhagavā, tava sāsanā, na aññatra, sugata, tava sāsanā; yadagge ahaṃ, bhante, bhagavati ekantikato abhippasanno, tadagge ahaṃ, bhante, dīgharattaṃ avinipāto avinipātaṃ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāya. Idhāhaṃ, bhante, vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṃ bhagavantaṃ antarāmagge giñjakāvasathaṃ pavisitvā māgadhake paricārake ārabbha aṭṭhiṃ katvā manasikatvā sabbaṃ cetasā samannāharitvā nisinnaṃ– “gatiṃ nesaṃ jānissāmi abhisamparāyaṃ, yaṃgatikā te bhavanto yaṃ-abhisamparāyā”ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ vessavaṇassa mahārājassa tassaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ– “yaṃgatikā te bhavanto yaṃ-abhisamparāyā”ti. Tassa mayhaṃ, bhante, etadahosi– bhagavantañca dakkhāmi, idañca bhagavato ārocessāmīti. Ime kho me, bhante, dvepaccayā bhagavantaṃ dassanāya upasaṅkamituṃ’.
Devasabhā
   282. ‘Purimāni bhante, divasāni purimatarāni tadahuposathe pannarase vassūpanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā. Mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā; dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā Yadā, bhante, kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Idaṃ nesaṃ hoti āsanasmiṃ; atha pacchā amhākaṃ āsanaṃ hoti. Ye te, bhante, devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tena sudaṃ, bhante, devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā “dibbā vata bho kāyā paripūrenti, hāyanti asurakāyā”ti. Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi–
   “Modanti vata bho devā, tāvatiṃsā sahindakā;
   Tathāgataṃ namassantā, dhammassa ca sudhammataṃ.
   Nave deve ca passantā, vaṇṇavante yasassine;
   Sugatasmiṃ brahmacariyaṃ, caritvāna idhāgate.
   Te aññe atirocanti, vaṇṇena yasasāyunā;
   Sāvakā bhūripaññassa, visesūpagatā idha.
   Idaṃ disvāna nandanti, tāvatiṃsā sahindakā;
   Tathāgataṃ namassantā, dhammassa ca sudhammatan”ti.
   ‘Tena sudaṃ, bhante, devā tāvatiṃsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā “dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā”ti. Atha kho, bhante, yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti. Paccānusiṭṭhavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā.
   Te vuttavākyā rājāno, paṭiggayhānusāsaniṃ;
   Vippasannamanā santā, aṭṭhaṃsu samhi āsaneti.
   283. ‘Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ. Atha kho, bhante, sakko devānamindo deve tāvatiṃse āmantesi– “yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti.
   “Yathā nimittā dissanti, brahmā pātubhavissati;
   Brahmuno hetaṃ nimittaṃ, obhāso vipulo mahā”ti.
Sanaṅkumārakathā
   284. ‘Atha kho, bhante, devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu– “obhāsametaṃ ñassāma, yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā”ti. Cattāropi mahārājāno yathāsakesu āsanesu nisīdiṃsu– “obhāsametaṃ ñassāma yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā”ti. Idaṃ sutvā devā tāvatiṃsā ekaggā samāpajjiṃsu– “obhāsametaṃ ñassāma, yaṃvipāko bhavissati, sacchikatvāva naṃ gamissāmā”ti.
   ‘Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati. Yo kho pana, bhante, brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ. Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi, bhante, sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati; evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati, na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti– “yassadāni devassa pallaṅkaṃ icchissati brahmā sanaṅkumāro, tassa devassa pallaṅke nisīdissatī”ti.
   ‘Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ; uḷāraṃ so labhati devo somanassapaṭilābhaṃ. Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṃ so labhati vedapaṭilābhaṃ, uḷāraṃ so labhati somanassapaṭilābhaṃ. Evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṃ so labhati devo vedapaṭilābhaṃ, uḷāraṃ so labhati devo somanassapaṭilābhaṃ. Atha bhante, brahmā sanaṅkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ tāvatiṃsānaṃ pāturahosi. So vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya; evameva kho, bhante, brahmā sanaṅkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi–
   “Modanti vata bho devā, tāvatiṃsā sahindakā;
   Tathāgataṃ namassantā, dhammassa ca sudhammataṃ.
   “Nave deve ca passantā, vaṇṇavante yasassine;
   Sugatasmiṃ brahmacariyaṃ, caritvāna idhāgate.
   “Te aññe atirocanti, vaṇṇena yasasāyunā;
   Sāvakā bhūripaññassa, visesūpagatā idha.
   “Idaṃ disvāna nandanti, tāvatiṃsā sahindakā;
   Tathāgataṃ namassantā, dhammassa ca sudhammatan”ti.
   285. ‘Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṃ, bhante, brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṃ kho pana, bhante, brahmā sanaṅkumāro sarena viññāpeti; na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana, bhante, evaṃ aṭṭhaṅgasamannāgato saro hoti, so vuccati “brahmassaro”ti.
   ‘Atha kho, bhante, brahmā sanaṅkumāro tettiṃse attabhāve abhinimminitvā devānaṃ tāvatiṃsānaṃ paccekapallaṅkesu pallaṅkena nisīditvā deve tāvatiṃse āmantesi– “taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Ye hi keci, bho, buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā sīlesu paripūrakārino te kāyassa bhedā paraṃ maraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjanti, appekacce cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjanti. Ye sabbanihīnaṃ kāyaṃ paripūrenti, te gandhabbakāyaṃ paripūrentī’”ti.
   286. ‘Imamatthaṃ bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṃ, bhante, brahmuno sanaṅkumārassa bhāsato ghosoyeva devā maññanti– “yvāyaṃ mama pallaṅke svāyaṃ ekova bhāsatī”ti.
   Ekasmiṃ bhāsamānasmiṃ, sabbe bhāsanti nimmitā;
   Ekasmiṃ tuṇhimāsīne, sabbe tuṇhī bhavanti te.
   Tadāsu devā maññanti, tāvatiṃsā sahindakā;
   Yvāyaṃ mama pallaṅkasmiṃ, svāyaṃ ekova bhāsatīti.
   ‘Atha kho, bhante, brahmā sanaṅkumāro ekattena attānaṃ upasaṃharati, ekattena attānaṃ upasaṃharitvā sakkassa devānamindassa pallaṅke pallaṅkena nisīditvā deve tāvatiṃse āmantesi–
Bhāvita-iddhipādo
   287. “‘Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya.
   “‘Ye hi keci bho atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Yepi hi keci bho anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Yepi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Passanti no bhonto devā tāvatiṃsā mamapimaṃ evarūpaṃ iddhānubhāvan”ti? “Evaṃ mahābrahme”ti. “Ahampi kho bho imesaṃyeva catunnañca iddhipādānaṃ bhāvitattā bahulīkatattā evaṃ mahiddhiko evaṃmahānubhāvo”ti. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi–
Tividho okāsādhigamo
   288. “‘Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo? Idha bho ekacco saṃsaṭṭho viharati kāmehi saṃsaṭṭho akusalehi dhammehi. So aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti, dhammānudhammaṃ paṭipajjati. So ariyadhammassavanaṃ āgamma yonisomanasikāraṃ dhammānudhammappaṭipattiṃ asaṃsaṭṭho viharati kāmehi asaṃsaṭṭho akusalehi dhammehi. Tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Seyyathāpi, bho, pamudā pāmojjaṃ jāyetha, evameva kho, bho, asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Ayaṃ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya.
   “‘Puna caparaṃ, bho, idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti. So aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti, dhammānudhammaṃ paṭipajjati. Tassa ariyadhammassavanaṃ āgamma yonisomanasikāraṃ dhammānudhammappaṭipattiṃ oḷārikā kāyasaṅkhārā paṭippassambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, oḷārikā cittasaṅkhārā paṭippassambhanti. Tassa oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Seyyathāpi, bho, pamudā pāmojjaṃ jāyetha, evameva kho bho oḷārikānaṃ kāyasaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ vacīsaṅkhārānaṃ paṭippassaddhiyā oḷārikānaṃ cittasaṅkhārānaṃ paṭippassaddhiyā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Ayaṃ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya.
   “‘Puna caparaṃ, bho, idhekacco ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. ‘Idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṃ nappajānāti. So aparena samayena ariyadhammaṃ suṇāti, yoniso manasi karoti, dhammānudhammaṃ paṭipajjati. So ariyadhammassavanaṃ āgamma yonisomanasikāraṃ dhammānudhammappaṭipattiṃ, ‘idaṃ kusalan’ti yathābhūtaṃ pajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ pajānāti. Idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Seyyathāpi, bho, pamudā pāmojjaṃ jāyetha evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṃ, sukhā bhiyyo somanassaṃ. Ayaṃ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā”ti. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi–
Catusatipaṭṭhānaṃ
   289. “‘Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāya. Katame cattāro? Idha bho, bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye kāyānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā parakāye ñāṇadassanaṃ abhinibbatteti. Ajjhattaṃ vedanāsu vedanānupassī viharati …pe… bahiddhā paravedanāsu ñāṇadassanaṃ abhinibbatteti. Ajjhattaṃ citte cittānupassī viharati …pe… bahiddhā paracitte ñāṇadassanaṃ abhinibbatteti. Ajjhattaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṃ abhinibbatteti. Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyā”ti. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṃse āmantesi–
Satta samādhiparikkhārā
   290. “‘Taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta samādhiparikkhārā sammāsamādhissa paribhāvanāya sammāsamādhissa pāripūriyā. Katame satta? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati. Yā kho, bho, imehi sattahaṅgehi cittassa ekaggatā parikkhatā, ayaṃ vuccati, bho, ariyo sammāsamādhi sa-upaniso itipi saparikkhāro itipi. Sammādiṭṭhissa bho, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti. Sammākammantassa sammā-ājīvo pahoti, sammā-ājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇassa sammāvimutti pahoti. Yañhi taṃ, bho, sammā vadamāno vadeyya– ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi apārutā amatassa dvārā’ti idameva taṃ sammā vadamāno vadeyya. Svākkhāto hi, bho, bhagavatā dhammo sandiṭṭhiko, akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhi apārutā amatassa dvārā.
   “‘Ye hi keci, bho, buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā ye cime opapātikā dhammavinītā sātirekāni catuvīsatisatasahassāni māgadhakā paricārakā abbhatītā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Atthi cevettha sakadāgāmino.
   “Atthāyaṃ itarā pajā, puññābhāgāti me mano;
   Saṅkhātuṃ nopi sakkomi, musāvādassa ottappan”ti.
   291. ‘Imamatthaṃ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṃ, bhante, brahmuno sanaṅkumārassa bhāsato vessavaṇassa mahārājassa evaṃ cetaso parivitakko udapādi– “acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma uḷāro satthā bhavissati, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantī”ti. Atha, bhante, brahmā sanaṅkumāro vessavaṇassa mahārājassa cetasā cetoparivitakkamaññāya vessavaṇaṃ mahārājānaṃ etadavoca– “taṃ kiṃ maññati bhavaṃ vessavaṇo mahārājā atītampi addhānaṃ evarūpo uḷāro satthā ahosi, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyiṃsu. Anāgatampi addhānaṃ evarūpo uḷāro satthā bhavissati, evarūpaṃ uḷāraṃ dhammakkhānaṃ, evarūpā uḷārā visesādhigamā paññāyissantī’”ti.
   292. “‘Imamatthaṃ, bhante, brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ abhāsi, imamatthaṃ vessavaṇo mahārājā brahmuno sanaṅkumārassa devānaṃ tāvatiṃsānaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ sayaṃ parisāyaṃ ārocesi”.
   Imamatthaṃ janavasabho yakkho vessavaṇassa mahārājassa sayaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ bhagavato ārocesi. Imamatthaṃ bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato ānandassa ārocesi, imamatthamāyasmā ānando bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti.
   Janavasabhasuttaṃ niṭṭhitaṃ pañcamaṃ.