|

布施經
這一篇經文出自南傳巴利語佛經《如是語》第26經《布施經》。
這一篇經文我找了很久都沒找到,很感謝某善知識法友協助我找到其出處,願今日持八戒並翻譯此篇經文的功德與這一位善知識法友共享,願他(她)遠離惡道與貧賤,自此生生世世富裕、健康、平安、喜樂,常遇善知識,早日速證解脫涅槃。
選譯自巴利語佛經《如是語》第26經《布施經》
喬正一白話譯於西元2023/11/20農曆十月初八布薩八關齋戒日
我是這樣聽說的:
有一次,世尊對比丘們說:「諸比丘!若眾生能知道布施所帶來的功德、利益、好處與我知道的一樣清楚、一樣的多,那麼他們一定不會心懷慳吝、自私自利、強烈的佔有慾等染污的心,就算他們窮到只剩下最後一口飯,他們也一定會毫不吝惜地將其奉獻出去。
只可惜,眾生並沒有如我一般的智慧,他們根本就不知道布施所帶來的功德利益與好處,因此,他們對於財物有慳吝心、自私自利及強烈的佔有慾,他們不懂得分享與奉獻的殊勝功德。」
世尊說到這裡,便說了一首偈語作總結,其大意如下:
布施給應該接受布施的人必有大福報,布施的時候心態動機應該清淨、無私、恭敬、有信心,並在適當的時間或對方有需要的時候布施給聖者(四雙八輩),當聖者飢餓的時候給他食物,令其解除機僅之苦,這樣樂善好施的施主死後必將轉生到充滿無窮無盡歡樂的天界,在天上享受無止盡且恆常的喜樂與幸福。
It.26/6. Dānasuttaṃ
26.
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
‘‘Evañce,
bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, na
adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya.
Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā
bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assu. Yasmā ca kho, bhikkhave, sattā na
evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, tasmā adatvā
bhuñjanti, maccheramalañca nesaṃ cittaṃ pariyādāya tiṭṭhatī’’ti. Etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati –
‘‘Evaṃ
ce sattā jāneyyuṃ, yathāvuttaṃ mahesinā;
Vipākaṃ
saṃvibhāgassa, yathā hoti mahapphalaṃ.
‘‘Vineyya
maccheramalaṃ, vippasannena cetasā;
Dajjuṃ
kālena ariyesu, yattha dinnaṃ mahapphalaṃ.
‘‘Annañca
datvā [datvāna (syā.)] bahuno, dakkhiṇeyyesu dakkhiṇaṃ;
Ito
cutā manussattā, saggaṃ gacchanti dāyakā.
‘‘Te
ca saggagatā [saggaṃ gatā (sī. pī. ka.)] tattha, modanti kāmakāmino;
Vipākaṃ
saṃvibhāgassa, anubhonti amaccharā’’ti.
Ayampi
attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

|
|