本經與巴利聖典《相應部》第22經第5篇《定經》(又稱《三摩地經》)的內容相同。佛陀在本經中告訴大家要修持並開發止觀的智慧(vipassanã),應當先有「定」的穩固基礎。因此,本經是以《定經》來命名。

    有了禪定的基礎後又該如何開發觀智呢?我們或可參考《阿姜曼正傳》第一章第三節《禪相》(《The Sign》)中的記載,來參考阿姜曼是如何修持「止」「觀」雙運。書中如是記載:….當他密集禪修時,他孜孜不倦地開展內明觀智,他的智慧持續地環繞在他所觀照的對象上。就這樣,「止」與「觀」一前一後同步發展,一個接一個沒有落後(samãdhi and vipassanã were developed in tandem, neither one lagging behind the other)。

    又本經中佛陀也具體說明正觀五蘊的生(集)與滅。其中:

    所謂觀照「色」的生與滅,就是去觀照對『色』的貪愛、歡喜、執著、依戀、抓取等的生起(集)與消滅(滅);

    所謂觀照「受」、「想」、「行」的生(集)與滅,就是去觀照對『觸』的貪愛、歡喜、執著、依戀、抓取等的生(集)與滅;

    所謂觀照「識」的生(集)與滅,就是去觀照對『名』與『色』的貪愛、歡喜、執著、依戀、抓取等的生與滅。

    這篇經文相當的珍貴,因為是佛陀教導我們如何具體修「觀」的方法,可惜到今天幾乎遭人遺忘。

    誠願以本經佛陀真實法語的威力,令諸君與諸神見聞後都能成功觀透五蘊為:無常、苦、無我。

選譯自《雜阿含經》第59

喬正一白話譯於西元2016/6/12農曆5月初8之八關齋戒日

  我是這樣聽聞的: 

    有一次,佛陀暫時住在古印度的舍衛國祇樹給孤獨園林裡。

    當時,世尊告訴諸比丘:「有五種受陰(五蘊),是哪五種呢?分別是:色受陰,受、想、行、識受陰。 

    當你們有了禪定的基礎後,應該要發展觀智,如齒輪運轉般與禪定一前一後相互運行。你們應當觀此五受陰是生滅法,也就是:這是色、這是色的生起(集)、這是色的消滅;這是受……這是想……這是行……;這是識、這是識的生起(集)、這是識的消滅。

    什麼是色的生起(集)?什麼是色的消滅?什麼是受、想、行、識等的生起(集)?什麼是受、想、行、識等的消滅? 

    觀照對『色』的貪愛、歡喜、執著、依戀、抓取等的生起(集)就是觀照『色』的生起(集);去觀照對『色』的貪愛、歡喜、執著、依戀、抓取等的消滅(滅)就是觀照『色』的消滅(滅)。 

    觀照對『觸』的貪愛、歡喜、執著、依戀、抓取等的生起(集)就是觀照『受』、『想』、『行』的生起(集);觀照對『觸』的貪愛、歡喜、執著、依戀、抓取等的消滅(滅)就是觀照『受』、『想』、『行』的消滅(滅)。 

    觀照對『名』與『色』的貪愛、歡喜、執著、依戀、抓取等的生起(集)集就是觀照『識』的生起(集);觀照對『名』與『色』的貪愛、歡喜、執著、依戀、抓取等的消滅(滅)就是觀照『識』的消滅(滅)。 

    比丘們!以上就是對五蘊『集』與『滅』的觀智。」 

    當佛陀說完本經後,諸比丘聽聞佛陀所說的法,都心生歡喜,並依法奉行。

原文/

雜阿含59 (陰相應/五陰誦/修多羅)

  如是我聞: 
  一時,佛住舍衛國祇樹給孤獨園。 
  爾時,世尊告諸比丘: 
  「有五受陰,云何為五?色受陰,受、想、行、識受陰。 
  觀此五受陰是生滅法,所謂:此色、此色集、此色滅;此受………………[]識、此識集、此識滅。
  云何色集?云何色滅?云何受、想、行、識集?云何受、想、行、識滅? 
  愛喜集是色集;愛喜滅是色滅。 
  觸集是受、想、行集,觸滅是受、想、行滅。 
  名色集是識集;名色滅是識滅。 
  比丘!如是色集、色滅,是為色集、色滅。 
  如是,受、想、行、識集;受、想、行、識滅,是為受、想、行、識集;受、想、行、識滅。」 
  佛說此經已,時,諸比丘聞佛所說,歡喜奉行。

巴利語經文
SN.22.5/(5). Samādhisuttaṃ 
   5. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “samādhiṃ, bhikkhave, bhāvetha; samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca saññāya samudayañca atthaṅgamañca, saṅkhārānaṃ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca”. 
   “Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṃ samudayo, ko viññāṇassa samudayo? Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. 
   “Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati? Rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā rūpe nandī tadupādānaṃ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
   “Vedanaṃ abhinandati …pe… saññaṃ abhinandati… saṅkhāre abhinandati… viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā viññāṇe nandī tadupādānaṃ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
   “Ayaṃ, bhikkhave, rūpassa samudayo; ayaṃ vedanāya samudayo; ayaṃ saññāya samudayo; ayaṃ saṅkhārānaṃ samudayo; ayaṃ viññāṇassa samudayo. 
   “Ko ca, bhikkhave, rūpassa atthaṅgamo, ko vedanāya… ko saññāya… ko saṅkhārānaṃ… ko viññāṇassa atthaṅgamo? 
   Idha, bhikkhave, nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
   “Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati? Rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
   “Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaṃ anabhinandato anabhivadato anajjhosā tiṭṭhato yā vedanāya nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
   “Saññaṃ nābhinandati …pe… saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
   “Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. 
   “Ayaṃ bhikkhave, rūpassa atthaṅgamo, ayaṃ vedanāya atthaṅgamo, ayaṃ saññāya atthaṅgamo, ayaṃ saṅkhārānaṃ atthaṅgamo, ayaṃ viññāṇassa atthaṅgamo”ti. Pañcamaṃ.