本經《皮帶束縛經》與巴利聖典《相應部》第22經的內容完全相同,分為上下兩篇,本經是上篇,可以說是佛陀對四聖諦中的「集諦」有非常清楚說明的一篇極珍貴經文,在上座部佛教裡廣為傳誦。

    願以本篇經文真實語的力量,令大家的五根、五力、七覺支都能同步增長!

選譯自《雜阿含經》第266經《皮帶束縛經》

喬正一白話譯於西元2016/6/4農曆四月二十九日之八關齋戒日

    我是這樣聽聞的:

    有一次,佛陀暫時住在古印度舍衛國衹樹給孤獨園林裡。

    當時,佛陀是這樣比丘們:「從無始輪迴以來,眾生都被愚癡、無明所覆蓋,被貪愛煩惱所繫縛、綑綁、桎梏,有如長夜般輪轉於生死苦海中,不知苦的盡頭在何處。

    比丘們!有時候,若逢久旱不雨,大地上一切的穀物草木全都會乾枯而死;但只要眾生仍被無明覆蓋住,仍被貪愛的煩惱所繫縛、綑綁、桎梏,那麼眾生就會不斷流轉於生死輪迴苦海中而無法跳脫;貪愛煩惱(苦因、苦集)若不斷除,便不能斷除一切的苦。

    比丘們!有時若長時間不下雨,恐怕連大海也都會乾枯;但只要眾生仍被無明覆蓋住,仍被貪愛的煩惱所繫縛、綑綁、桎梏,那麼眾生就會不斷流轉於生死輪迴苦海中而無法跳脫;貪愛煩惱(苦因、苦集)若不斷除,便不能斷除一切的苦。

    比丘們!有時候經過很長久的時間,久到連整個須彌山都崩塌了;但只要眾生仍被無明覆蓋住,仍被貪愛的煩惱所繫縛、綑綁、桎梏,那麼眾生就會不斷流轉於生死輪迴苦海中而無法跳脫;貪愛煩惱(苦因、苦集)若不斷除,便不能斷除一切的苦。

    比丘們!就算整個大地全都崩壞了,但只要眾生仍被無明覆蓋住,仍被貪愛的煩惱所繫縛、綑綁、桎梏,那麼眾生就會不斷流轉於生死輪迴苦海中而無法跳脫;貪愛煩惱(苦因、苦集)若不斷除,便不能斷除一切的苦。

    比丘們!就好比被綁在柱子上的狗,只要那條繩子不斷,那隻狗就只能一直繞著柱子輪迴轉動。

    同樣的道理,比丘們!愚癡的眾生不能正知一切的色(物質、物理現象),乃至對色(物質、物理現象)的生起、消滅、愛染、樂著,對『色』的貪愛所招致的後患,從對『色』的染著泥淖中出離等,都不能如實正知,便只能一直不斷流轉輪迴生死。

    同樣,若不能如實正知感受、情緒、思想、觀念、行為(身、口、意)、心識知覺等精神現象的生(集)起、消滅、愛染、貪樂,及對其愛染所招致的後患,從對其愛染的泥淖中出離等情況,便只能不斷流轉生死輪迴。

    比丘們!眾生隨著『色』而生死輪迴、隨著『受』而生死輪迴、隨著『想』而生死輪迴、隨著『行』而生死輪迴、隨著『識』而生死輪迴。因為隨著『色』生死輪迴的緣故,就不能『色』的束縛中解脫;因為隨著『受』、『想』、『行』、『識』生死輪迴的緣故,就不能從這些精神現象的束縛中解脫。

    因為不能從五蘊的束縛中解脫,也就不可能從生、老、病、死、憂、悲、惱等諸苦中解脫。

    多聞的聖弟子們因為能如實正知『色』,並正知『色』的生(集)起、消滅、對『色』的愛染、貪樂,因愛樂『色』所帶來的後患,自對『色』的貪愛執著中出離等情況;也能如實正知『受』、『想』、『行』、『識』等精神現象,以及正知這些精神現象的生(集)起、消滅,正知對精神現象的貪愛染著,正知對精神現象的貪愛所招致的後患,正知從精神現象的愛染泥淖中出離等情況,就不會再隨著精神現象而生死輪轉。

    如果眾生不再隨五蘊而輪轉,便可從『色』的束縛中解脫,從『受』、『想』、『行』、『識』等精神現象的束縛中解脫,也解脫了生、老、病、死、憂、悲、惱苦。」

    當佛陀說完後,比丘們聽聞佛陀所說的法,都心生歡喜,並依法奉行。

原文/

如是我聞:
  一時,佛住舍衛國祇樹給孤獨園。
  爾時,佛告諸比丘:
  「於無始生死,無明所蓋,愛結所繫,長夜輪迴,不知苦之本際。
  有時長久不雨,地之所生百穀、草木,皆悉枯乾。
  諸比丘!若無明所蓋,愛結所繫,眾生生死輪迴,愛結不斷,不盡苦邊。
  諸比丘!有時長夜不雨,大海水悉皆枯竭。
  諸比丘!無明所蓋,愛結所繫,眾生生死輪迴,愛結不斷,不盡苦邊。
  諸比丘!有時長夜須彌山王皆悉崩落。
  [諸比丘!?]無明所蓋,愛結所繫,眾生長夜生死輪迴,愛結不斷,不盡苦邊。
  諸比丘!有時長夜此大地悉皆敗壞,而眾生無明所蓋,愛結所繫,眾生長夜生死輪迴,愛結不斷,不盡苦邊。
  [?]比丘!譬如:狗子繫柱,彼繫不斷,長夜繞柱輪迴而轉。
  如是,[]比丘!愚夫眾生不如實知色、色集、色滅、色味、色患、色離,長夜輪迴,順色而轉。
  如是,不如實知受………………識、識集、識滅、識味、識患、識離,長夜輪迴,順識而轉。
  諸比丘!隨色轉,隨受轉,隨想轉,隨行轉,隨識轉;隨色轉故,不脫於色;隨受………………識轉故,不脫於識;以不脫故,不脫生、老、病、死、憂、悲、惱、苦。
  多聞聖弟子如實知色、色集、色滅、色味、色患、色離,如實知受………………識、識集、識滅、識味、識患、識離故,不隨識轉;不隨轉故,脫於色,脫於受………………識,我說脫於生、老、病、死、憂、悲、惱、苦。」
  佛說此經已,時,諸比丘聞佛所說,歡喜奉行。

 巴利語經文

SN.22.99/(7). Gaddulabaddhasuttaṃ
   99. Sāvatthinidānaṃ. “Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Hoti so, bhikkhave, samayo yaṃ mahāsamuddo ussussati visussati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. Hoti so, bhikkhave, samayo yaṃ sineru pabbatarājā ḍayhati vinassati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. Hoti so, bhikkhave, samayo yaṃ mahāpathavī ḍayhati vinassati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi”.
  “Seyyathāpi, bhikkhave, sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati anuparivattati; evameva kho, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī …pe… sappurisadhamme avinīto rūpaṃ attato samanupassati …pe… vedanaṃ attato samanupassati… saññaṃ attato samanupassati… saṅkhāre attato samanupassati… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. So rūpaññeva anuparidhāvati anuparivattati, vedanaññeva …pe… saññaññeva… saṅkhāreyeva… viññāṇaññeva anuparidhāvati anuparivattati. So rūpaṃ anuparidhāvaṃ anuparivattaṃ, vedanaṃ …pe… saññaṃ… saṅkhāre… viññāṇaṃ anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā, na parimuccati vedanāya, na parimuccati saññāya, na parimuccati saṅkhārehi, na parimuccati viññāṇamhā, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Na parimuccati dukkhasmā’ti vadāmi”.
   “Sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī …pe… sappurisadhamme suvinīto, na rūpaṃ attato samanupassati …pe… na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. So rūpaṃ nānuparidhāvati nānuparivattati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ nānuparidhāvati nānuparivattati. So rūpaṃ ananuparidhāvaṃ ananuparivattaṃ, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ananuparidhāvaṃ ananuparivattaṃ; parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Parimuccati dukkhasmā’ti vadāmī”ti. Sattamaṃ.