本經與巴利《相應部》第56篇的《申恕林經》的內容完全相同。本經是敘述佛陀覺知之法無量無邊,然說出來的法卻不多。這是因為唯有在佛陀「掌中之葉」的「法」才是有利益於解脫煩惱、與梵行的基礎相應、是導向厭離、離貪、滅盡、寂靜、勝智、正覺、涅槃的「法」,所以佛陀只對弟子們說「掌中之葉」的「法」。佛陀並因此勉勵比丘當於四聖諦勤修學,早日證覺。

選譯自《雜阿含經》第404

喬正一白話譯於西元2015/12/13農曆11月初3之八關齋戒日

    我是這樣聽聞的:

    有一次,佛陀在古印度的摩竭陀國遊方弘法。就在王舍城和波羅利弗中間的竹林裡,有一位國王在此興建了一處精舍。世尊和隨行的比丘大眾就暫時住宿在那裡。

    世尊告訴眾比丘:「你們跟我一起到申恕林去吧!」

    於是,世尊與隨行的比丘大眾便來到申恕林中,大家一起坐在一棵樹下。

    這時,世尊從地上拾起一把樹葉,握在手掌中,問眾比丘:「你們覺得是我手裡握的樹葉比較多?還是這整片大樹林裡的樹葉比較多?」

    比丘回答:「世尊!您掌中的樹葉很少,而這片森林中的樹葉卻數不盡,比起您掌中之葉肯定要多出百千億萬倍,甚至無法計算。」

    佛陀說:「就是這樣,比丘們!當我成正等正覺後,所悟見的法而說出來的部份,就如我掌中的樹葉那樣的少。為什麼呢?這是因為我說出來的法,都是對於解脫有助益、對於『正法』有助益、對於梵行有助益,能使人有明、有慧、得到正覺、趨向於涅槃。

    而當我成正等正覺後,所悟見的法而沒有說出來的部份,便如那一片大森林的樹葉。為什麼呢?因為我沒有說出來的『法』對於解脫沒有助益,對於正法沒有助益,對於梵行沒有助益,也不能使人有明、有慧、得到正覺、正向解脫並趨向涅槃。

    因此,比丘們!對於四聖諦如果還未證覺的話,就應當用各種方法努力,激發出向上提升、求進取的決心,精進修學。」

    當佛陀說完後,眾比丘聽聞佛陀所說的法,都心生歡喜,並依法奉行。

原文/

雜阿含404[正聞本596/佛光本403](諦相應/雜因誦/修多羅)
  如是我聞:
  一時,佛在摩竭國人間遊行,王舍城波羅利弗是中間竹林聚落,大王於中作福德舍。
  爾時,世尊與諸大眾,於中止宿。
  爾時,世尊告諸比丘:
  「汝等當行,共至申恕林。」
  爾時,世尊與諸大眾到申恕林,坐樹下。
  爾時,世尊手把樹葉,告諸比丘:
  「此手中葉為多耶?大林樹葉為多?」
  比丘白佛:
  「世尊手中樹葉甚少,彼大林中樹葉無量百千億萬倍,乃至算數譬類不可為比。」
  「如是,諸比丘!我成等正覺,自所見法為人定說者,如手中樹葉,所以者何?彼法義饒益,法饒益,梵行饒益、明慧正覺、向於涅槃。
  如大林樹葉,如我成等正覺,自知正法所不說者,亦復如是,所以者何?彼法非義饒益,非法饒益,非梵行饒益、明慧正覺、正向涅槃故。
  是故,諸比丘!於四聖諦未無間等者,當勤方便,起增上欲,學無間等。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

巴利語經文
SN.56.31/(1) Sīsapāvanasuttaṃ
   1101. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati sīsapāvane. Atha kho bhagavā parittāni sīsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ– yāni vā mayā parittāni sīsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari sīsapāvane”ti? “Appamattakāni bhante, bhagavatā parittāni sīsapāpaṇṇāni pāṇinā gahitāni; atha kho etāneva bahutarāni yadidaṃ upari sīsapāvane”ti. “Evameva kho, bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññāya anakkhātaṃ. Kasmā cetaṃ, bhikkhave, mayā anakkhātaṃ? Na hetaṃ, bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati; tasmā taṃ mayā anakkhātaṃ”.
   “Kiñca, bhikkhave, mayā akkhātaṃ? ‘Idaṃ dukkhan’ti, bhikkhave, mayā akkhātaṃ, ‘ayaṃ dukkhasamudayo’ti mayā akkhātaṃ, ‘ayaṃ dukkhanirodho’ti mayā akkhātaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti mayā akkhātaṃ”.
   “Kasmā cetaṃ, bhikkhave, mayā akkhātaṃ? Etañhi, bhikkhave, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; tasmā taṃ mayā akkhātaṃ
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Paṭhamaṃ.