寶幢經()

 

    一則國際新聞引起了我的興趣。

    英國一支沒有明星球員、數十年來都一直被人看不起、被視為墊底的「萊斯特城」足球隊,在泰國免稅店富豪「維猜」買下它之後,從此球運大開,讓球評們跌破眼鏡一路贏到底,而且勢如破竹,一直拿下好成績,在剩下的3輪英國超級足球賽中,只要「萊斯特城」再贏一局,就將會是132年來首度奪冠。

    因為這則不可思議的傳奇事件,大家便開始好奇這支球隊一路贏到底的秘訣到底是什麼?大家都一致認為這支球隊的背後一定有一股他們不明白的神秘力量在支持著它。於是,大家都把焦點集中在這支球隊背後的大老闆也就是泰國免稅店大王「維猜」的身上,因為這位泰國的富豪據傳為了使球隊能旗開得勝,從泰國曼谷大老遠將高僧給請到了英格蘭為球場和每位球員祈福。

    球評們都不可置信地說:「真是不可思議!萊斯特城球隊規模不大,居然能有機會打入英國超級足球冠軍賽,真的讓人出乎意料!」

    CNN記者也如是報導:「過去3年中,泰國曼谷的高僧飛到萊斯特城主場,為球場祈福,並用神秘的布料為球員加持,是其中的一位高僧讓球隊從此變得勢不可擋。」

    也因此,幕後老闆泰國富豪「維猜」的神秘力量便如火如荼地傳開,因為事實證明萊徹斯特城創造了奇蹟,震撼了足球界,整個歐洲足球界、甚至國際新聞都想知道這支小球團突然鹹魚翻身的秘訣到底是什麼。

    但泰國高僧卻不居功,高僧說:「這其實和法力沒有關係,是老闆的善念讓他獲得全球球迷支持,然後變成了『萊斯特城』的力量。」他很謙虛地表示球隊獲勝都是因為「信念」,因為球隊深信法力能勝過戰術還有技巧,大部分還是來自球隊本身自己的努力。

善哉∼善哉∼善哉∼

    諸法友看完這則傳奇的國際新聞後,可曾聯想到佛經中也有類似的例子?

    是的,最經典的例子莫過於本經的三十三天諸神與惡神阿修羅打仗鬥法的例子。當天神與阿修羅神發動戰爭時,諸神之王帝釋告訴所有的天神:『你們與阿修羅神戰鬥時,如果心生恐懼的話,你們就憶念代表我的旗幟,因為我的旗幟就叫做摧伏旗。你們憶念這面旗幟時,自能消除恐懼,信心與士氣大增;若不念我的旗幟,也可以憶念伊舍那天子【註:勇猛的天神大將】的旗幟;若不念伊舍那天子的旗幟,也可以念婆留那天子【註:勇猛的天神大將】的旗幟。你們憶念這些旗幟時,自能消除恐懼,信心與士氣大增,戰無不勝,攻無不克。』

    佛陀也以這則例子告訴大家,當我們恐懼、沒有信心時,可以憶念佛、或憶念法、或憶念僧,任何一項都可以使我們消除恐懼,可穩定軍心,士氣大增,反敗為勝。

    另一則便是巴利本生經中有關佛陀前生的一則事蹟,這篇名為《小迦陵誐王女本生譚》的內容就是告訴我們世事無絕對,有很多事情是可以逆轉勝,因為人類具有調御(持戒)、決心、安定、冷靜、沈著、與努力精進等諸美德,就連天神也都羨慕我們人類的這些美德。

以此共勉之∼∼

選譯自北傳《雜阿含經》

喬正一譯於西元2008/1/1八關齋戒日

    我是這樣聽說的:

    那時佛陀還是住在古印度舍衛國祇樹給孤獨園林內。當時,佛陀是這樣教導所有的比丘們:「如果有比丘獨自一人住於荒山野嶺,或住於樹下及空屋內,因而心生恐懼時,你們可以憶念佛陀、佛陀所教授的法、以及追隨佛陀的聖者。」

    「比丘們,在很遙遠的過去,天神之王釋提桓因與惡神阿修羅交戰,當時帝釋對所有的天神說:『如果你們與阿修羅神戰鬥時,心生恐怖,你們可以憶念代表我的伏敵之旗幟。憶念這面旗幟時,所有恐懼自然消除。』」

    「就是這樣,比丘們,如果你們獨自一人住於荒山野嶺,或住於樹下及空屋內,因而心生恐懼時,你們可以憶念佛陀、佛陀所教授的法、以及追隨佛陀的聖者,如此一來,你們心中的恐懼便能消除。你們可知為何如此?因為諸天之王帝釋的心中仍有貪欲、瞋恚、愚癡,他對於於生、老、病、死、憂、悲、惱、苦等仍不得解脫,他的心中仍有恐怖、畏懼、逃竄、避難等情負面情緒,但他還是這般安慰及鼓舞著所有的天神們去憶念他的摧伏敵人的旗幟,尚且仍能達到鼓舞軍心士氣的效果,而佛陀早已滅除一切的貪欲、瞋恚、愚癡,早已解脫生、老、病、死、憂、悲、惱、苦,毫無任何恐怖、畏懼、逃避等負面心理,則憶念佛陀當然定能滅除一切恐懼,帶給你們信心。」

    佛陀說完後,所有的比丘都心生歡喜,並依法奉行。

 

(九八一) 如是我聞。 一時。
佛住舍衛國祇樹給孤獨園。 爾時。世尊告諸比丘。
若比丘住於空閑.樹下.空舍。有時恐怖。心驚毛豎者。
當念如來事及法事.僧事。如前廣說。念如來事.
法事.僧事之時。恐怖即除。 諸比丘。過去世時。
釋提桓因與阿修羅共戰。爾時。
帝釋語諸三十三天言。諸仁者。
諸天阿修羅共鬥戰時。若生恐怖。心驚毛豎者。
汝當念我伏敵之幢。念彼幢時。恐怖即除。如是。比丘。
若於空閑.樹下.空舍而生恐怖。心驚毛豎者。
當念如來。如來.應.等正覺。乃至佛.世尊。
彼當念時。恐怖即除。所以者何。彼天帝釋懷貪.恚.
癡。於生.老.病.死.憂.悲.惱.苦不得解脫。
有恐怖.畏懼.逃竄.避難。
而猶告諸三十三天令念我摧伏敵幢。況復如來.應.等正覺。乃至佛.
世尊。離貪.恚.癡。解脫生.老.病.死.憂.悲.惱.苦。
無諸恐怖.畏懼.逃避。
而不能令其念如來者。除諸恐怖。 佛說是經已。
諸比丘聞佛所說。歡喜奉行。

巴利語經文
SN.11.3/(3). Dhajaggasuttaṃ 
   249. Sāvatthiyaṃ Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– 
   “Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi – 
   ‘Sace, mārisā, devānaṃ saṅgāmagatānaṃ uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. Mamañhi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’. 
   ‘No ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’. 
   ‘No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’. 
   ‘No ce varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī’”ti. 
   “Taṃ kho pana, bhikkhave, sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha. 
   “Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti. 
   “Ahañca kho, bhikkhave, evaṃ vadāmi– ‘sace tumhākaṃ, bhikkhave, araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha– itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Mamañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati. 
   “No ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha– ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Dhammañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati. 
   “No ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha– ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati. 
   “Taṃ kissa hetu? Tathāgato hi, bhikkhave, arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anutrāsī apalāyī”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā– 
   “Araññe rukkhamūle vā, suññāgāreva bhikkhavo; 
   Anussaretha sambuddhaṃ, bhayaṃ tumhāka no siyā. 
   “No ce buddhaṃ sareyyātha, lokajeṭṭhaṃ narāsabhaṃ; 
   Atha dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ. 
   “No ce dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ; 
   Atha saṅghaṃ sareyyātha, puññakkhettaṃ anuttaraṃ. 
   “Evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo; 
   Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī”ti.