本經與《雜阿含經》第1141經、《增壹阿含經》第12品第6經、巴利語佛經《相應部》第16、第5經等諸經文的內容相同。

我曾看過有網友說森林頭陀比丘是不讀書的「野僧」,言語文字間盡透露出輕蔑不屑的態度,按照佛陀在本篇經文中的開示,此等愚痴的惡語口業已等於是毀謗蔑視佛陀,對於這樣的人,不管他們是出家人或在家人,我都不會尊重他們,也不承認他們是佛教徒。

選譯自《別譯雜阿含經》第116

喬正一白話譯於西元2022/9/10農曆八月十五中秋節布薩八關齋戒日

    我是這樣聽聞的:

    這是佛陀暫時住在古印度的舍衛國祇樹給孤獨園林中發生的事,當時摩訶迦葉尊者則暫時住在舊的毘舍佉講堂。

    有一天,大迦葉尊者於日落黃昏時分,從禪定中出定,他來到佛前,跪在地上,額頭觸地,頂禮佛足,然後起身坐在一旁。

    世尊勸告迦葉:「你的年事已高,體力衰邁,怎麼還穿著這件污垢厚重破舊不堪的糞掃納衣?我勸你還是回到僧團,跟著僧眾一起食用僧食並接受在家人所供養的裁割壞色衣吧。」

    迦葉婉拒佛陀的好意,他說道:「世尊,我身上的這件納衣是我穿得很久的衣服,我覺得很好,沒有甚麼不妥,又何必捨棄呢?」

    佛陀對迦葉說:「你穿了這麼久,一直穿著它修持阿練若森林頭陀行,你身上的這件衣服對你究竟有甚麼特殊的意義?為什麼你這麼熱衷修持並讚嘆阿練若森林頭陀行?為什麼你仍堅持並讚嘆自行托缽乞食?」

    迦葉對佛陀解釋:「世尊,因為我發現穿著糞掃衣有兩種功德利益,一是於現在世安樂而住,二是於未來後世的諸比丘作良好的典範,供後世的修行人所學習。這樣一來,後世的修行人都會這麼想:『過去佛陀在世的時候,有很多的大德比丘久修梵行,善樂佛法,深達法式,少欲知足,自行阿練若森林頭陀行,讚嘆阿練若森林頭陀行。他們都身穿糞掃衣,讚歎穿著糞掃衣的修行者;他們都挨家挨戶托缽乞食,並讚嘆托缽乞食的修行者。』。只要未來後世的修行人多生此心態,他們就會欣慕此頭陀森林法,視此法為救拔輪迴生死的正法,因而獲得法義的利益及安樂。」

    佛陀聽後便讚迦葉:「善哉!善哉!你真的非常的慈悲,且有遠見的智慧,你為了長夜中沉淪在生死苦海的眾生而樹立頭陀森林的典範,此舉帶給蒼生弘多的利益。若有沙門及婆羅門口沒遮攔譏嫌詆毀頭陀行者,就等於是譏嫌毀呰我;若有讚嘆頭陀的功德,就等於是讚嘆我。因為,我經常以種種的因緣,無數的方便,讚嘆頭陀所得的功德,樹立頭陀行的典範,並經常讚嘆頭陀行乃諸修行方法中最殊勝的修行方法。從今以後,你常應自行阿練若行,並讚嘆能行阿練若行者。」

大迦葉及在場的諸比丘聽聞佛陀所說的法,都心生歡喜,並依法奉行。

 

別譯雜阿含116

  如是我聞:
  一時,佛在舍衛國祇樹給孤獨園。
  爾時,尊者摩訶迦葉住舊園林毘舍佉講堂。
  時,大迦葉於日沒時,從禪定起,往至佛所,頂禮佛足,卻坐一面。
  爾時,世尊告迦葉言:
  「汝今朽老,年既衰邁,著此商那糞掃納衣,垢膩厚重,汝今還可詣於僧中,食於僧食,檀越施衣裁割壞色而以著之。」
  迦葉白佛言:
  「世尊!而此納衣是我久服,我亦讚嘆著納衣者,云何可捨?」
  佛告迦葉:
  「汝見著納衣者有何義利,長夜服翫,自行阿練若行,讚嘆阿練若行者;自行乞食,讚歎乞食者?」
  迦葉白佛言:
  「世尊!我見納衣者有二種利:於現在世安樂而住,未來之世為諸比丘作照明法,為後世人之所習學。後世人輩,當發是意:『昔佛在世,大德比丘久修梵行,善樂佛法,深達法式,少欲知足,自行阿練若行,讚嘆阿練若行者;著糞掃衣,讚歎著彼糞掃衣者;次行乞食,讚嘆乞食者。』未來世人多生此心,欣慕斯法,為作救拔,義利安樂。」
  佛讚迦葉:
  「善哉!善哉!汝若如是於長夜中憐愍世間,利益弘多,為作救濟,義利安樂,若有沙門及婆羅門毀頭陀者,是等即為毀呰於我;若有讚嘆頭陀功德,是等即為讚嘆於我,所以者何?我以種種因緣,無數方便讚嘆頭陀所得功德,安立頭陀,讚嘆頭陀諸行中勝,汝從今日已後,常應自行阿練若行,讚嘆能行阿練若行者。」
  時,大迦葉及諸比丘聞佛所說,歡喜奉行。

 

雜阿含1141[正聞本13241/佛光本893](大迦葉相應/道品誦/如來記說)
  如是我聞:
  一時,佛住舍衛國祇樹給孤獨園。
  爾時,尊者摩訶迦葉住舍衛國東園鹿子母講堂,晡時從禪覺,詣世尊所,稽首禮足,退坐一面。
  爾時,世尊告摩訶迦葉言:
  「汝今已老,年耆根熟,糞掃衣重,我衣輕好,汝今可住僧中,著居士壞色輕衣。」
  迦葉白佛言:
  「世尊!我已長夜習阿練若,讚歎阿練若、糞掃衣、乞食。」
  佛告迦葉:
  「汝觀幾種義習阿練若、讚歎阿練若;糞掃衣、乞食,讚歎糞掃衣、乞食法?」
  迦葉白佛言:
  「世尊!我觀二種義:現法得安樂住義,復為未來眾生而作大明。
  未來世眾生當如是念:『過去上座六神通,出家日久,梵行純熟,為世尊所歎,智慧梵行者之所奉事,彼於長夜習阿練若、讚歎阿練若;糞掃衣、乞食,讚歎糞掃衣、乞食法。』諸有聞者淨心隨喜,長夜皆得安樂饒益。」
  佛告迦葉:
  「善哉!善哉!迦葉!汝則長夜多所饒益,安樂眾生;哀愍世間,安樂天人。」
  佛告迦葉:
  「若有毀呰頭陀法者,則毀於我;若有稱歎頭陀法者,則稱歎我,所以者何?頭陀法者,我所長夜稱譽、讚歎,是故,迦葉!阿練若者,當稱歎阿練若;糞掃衣、乞食者,當稱歎糞掃衣、乞食法。」
  佛說此經已,摩訶迦葉聞佛所說,歡喜、隨喜,作禮而去。

 

增壹阿含126[佛光本88/1](壹入道品)
  聞如是:
  一時,佛在羅閱城迦蘭陀竹園所,與大比丘眾五百人俱。
  爾時,尊者大迦葉住阿練若,到時乞食,不擇貧富,一處一坐終不移易,樹下、露坐,或空閑處,著五納衣,或持三衣,或在冢間,或時一食,或正中食,或行頭陀,年高長大。
  爾時,尊者大迦葉食後,便詣一樹下禪定,禪定已,從座起,整衣服,往至世尊所。
  是時,世尊遙見迦葉來,世尊告曰:「善來!迦葉!」
  時,迦葉便至世尊所,頭面禮足,在一面坐。
  世尊告曰:
  「迦葉!汝今年高長大,志衰朽弊,汝今可捨乞食……乃至諸頭陀行,亦可受諸長者請,并受衣裳。」
  迦葉對曰:
  「我今不從如來教,所以然者?若{}如來不成無上正真道者,我則成辟支佛,然彼辟支佛盡行阿練若,到時乞食,不擇貧富,一處一坐終不移易,樹下,露坐,或空閑處,著五納衣,或持三衣,或在冢間,或時一食,或正中食,或行頭陀,如今不敢捨本所習,更學餘行。」
  世尊告曰:
  「善哉!善哉!迦葉!多所饒益,度人無量,廣及一切,天、人得度,所以然者?若,迦葉!此頭陀行在世者,我法亦當久在於世;設法在世,{益增}[增益]天道,三惡道便減,亦成須陀洹、斯陀含、阿那含三乘之道,皆存於世。
  諸比丘!所學皆當如迦葉所習。如是,諸比丘!當作是學。」
  爾時,諸比丘聞佛所說,歡喜奉行。

 

巴利語經文
SN.16.5/ 5. Jiṇṇasuttaṃ
   148. Evaṃ me sutaṃ …pe… rājagahe veḷuvane. Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca– “jiṇṇosi dāni tvaṃ, kassapa, garukāni ca te imāni sāṇāni paṃsukūlāni nibbasanāni. Tasmātiha tvaṃ, kassapa, gahapatāni ceva cīvarāni dhārehi, nimantanāni ca bhuñjāhi, mama ca santike viharāhī”ti.
   “Ahaṃ kho, bhante, dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
   “Kiṃ pana tvaṃ, kassapa, atthavasaṃ sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti?
   “Dve khvāhaṃ, bhante, atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī. Attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno– ‘appeva nāma pacchimā janatā diṭṭhānugatiṃ āpajjeyyuṃ’. ‘Ye kira te ahesuṃ buddhānubuddhasāvakā te dīgharattaṃ āraññikā ceva ahesuṃ āraññikattassa ca vaṇṇavādino …pe… piṇḍapātikā ceva ahesuṃ …pe… paṃsukūlikā ceva ahesuṃ… tecīvarikā ceva ahesuṃ… appicchā ceva ahesuṃ… santuṭṭhā ceva ahesuṃ… pavivittā ceva ahesuṃ… asaṃsaṭṭhā ceva ahesuṃ… āraddhavīriyā ceva ahesuṃ vīriyārambhassa ca vaṇṇavādino’ti. Te tathattāya paṭipajjissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
   “Ime khvāhaṃ, bhante, dve atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
   “Sādhu sādhu, kassapa. Bahujanahitāya kira tvaṃ, kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Tasmātiha tvaṃ, kassapa, sāṇāni ceva paṃsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī”ti. Pañcamaṃ.