本經與《相應部》232經等經文的內容相同。本經是敘述佛陀的侍者羅陀比丘請教佛陀甚麼是「眾生」(有情)?佛回答說,對五蘊心生染著纏綿,這就叫「眾生」。而修行的正確方法是覺知正觀五蘊境界乃因緣假有的暫時身心現象,終將散壞,甚至消失,而修行的目的就是不去染著、癡纏這種無常不實的五蘊,斷除對五蘊的愛欲執著,只要對五蘊境界徹底沒了愛欲貪染之心,就能抵達苦的盡頭,也就是解脫。

選譯自《雜阿含經》第122

喬正一白話譯於西元2022/4/30農曆三月三十日布薩八關齋戒日

    我是這樣聽聞的:

    有一次,佛陀暫時住在古印度的摩拘羅山中。當時,佛陀有一位名叫羅陀的侍者比丘問佛:「世尊,我們常聽到『眾生』這個名詞,請問甚麼是『眾生』(有情)?」

    佛陀告訴羅陀比丘:「只要是對於五蘊中的色蘊心生染著、癡纏,對於五蘊的受蘊、想蘊、行蘊、識蘊等心生染著、癡纏,這就叫做『眾生』。」

    佛陀又說:「我曾說過,五蘊乃因緣聚合的一種暫時假有的身心現象,當色境界聚合生起的那一刻起就已注定有一天必當散壞消滅;受、想、行、識等境界也都一樣。所以修行的目的就是斷除對於五蘊的愛欲執著,當愛欲執著斷盡,則苦(煩惱)便斷盡,當苦(煩惱)都已斷盡的那一刻起,我說這就叫苦邊盡,這就是解脫。

    我舉一個例子來說明,就好比聚落中有很多的小朋友在沙堆裡玩堆砂的遊戲,這些小朋友把沙土堆砌成城堡、房子,他們都非常喜愛並珍惜他們的作品,並把這些用沙堆砌成的城堡房子都當成是真的,因為這些小朋友的愛未斷盡、欲未斷盡、執念未斷盡、渴求未斷盡,因此他們的心對這些沙堆城堡常愛樂、眷戀、珍惜與守護,並常對其他小朋友炫耀說:『這就是我的城堡,這是我的房子。』

    可一旦這些小朋友都玩膩了,厭倦了這些由他們親手堆砌成的沙堆城堡,也就是當他們對於這些沙堆城堡的愛已斷盡、欲已斷盡、執念已斷盡、渴求已斷盡,他們就會用以手推倒或撥亂這些沙堆城堡,並用腳踏平這些沙堆,親手毀掉這些由他們親手創作的作品,令其全都消散。

    就是這樣,羅陀,正確的修行方法就是要正觀五蘊乃因緣聚合的一種暫時假有的身心現象,當五蘊境界聚合生起的那一刻起就已注定有一天必當散壞消滅,而修行的目的就是心中斷盡對於這種無常變易、非永恆實有的五蘊的愛欲執著,當愛欲執著已斷盡,則苦(煩惱)便斷盡,當苦(煩惱)已斷盡,我說這就是苦邊盡,就是解脫。」

    當佛陀解說完之後,羅陀比丘心生歡喜,並依法奉行。

 

雜阿含122

  如是我聞:
  一時,佛住摩拘羅山。
  時,有侍者比丘名曰羅陀,白佛言:
  「世尊!所謂眾生者,云何名為眾生?」
  佛告羅陀:
  「於色染著纏綿,名曰眾生;於受、想、行、識染著纏綿,名曰眾生。」
  佛告羅陀:
  「我說於色境界當散壞消滅;於受、想、行、識境界當散壞消滅,斷除愛欲;愛盡則苦盡;苦盡者,我說作苦邊。
  譬如:聚落中諸小男小女嬉戲,聚土作城郭、宅舍,心愛樂著,愛未盡、欲未盡、念未盡、渴未盡,心常愛樂守護,言:『我城郭,我舍宅。』
  若於彼土聚愛盡、欲盡、念盡、渴盡,則以手撥足蹴,令其消散。
  如是,羅陀!於色散壞消滅、愛盡;愛盡故,苦盡;苦盡故,我說作苦邊。」
  佛說此經已,羅陀比丘聞佛所說,歡喜奉行。

巴利語經文
SN.23.2/(2). Sattasuttaṃ
   161. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca– “‘satto, satto’ti, bhante, vuccati. Kittāvatā nu kho, bhante sattoti vuccatī”ti? “Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati. Vedanāya… saññāya… saṅkhāresu… viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati”.
   “Seyyathāpi, rādha, kumārakā vā kumārikāyo vā paṃsvāgārakehi kīḷanti. Yāvakīvañca tesu paṃsvāgārakesu avigatarāgā honti avigatacchandā avigatapemā avigatapipāsā avigatapariḷāhā avigatataṇhā, tāva tāni paṃsvāgārakāni allīyanti keḷāyanti dhanāyanti mamāyanti. Yato ca kho, rādha, kumārakā vā kumārikāyo vā tesu paṃsvāgārakesu vigatarāgā honti vigatacchandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paṃsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṃsenti vikīḷaniyaṃ karonti. Evameva kho, rādha, tumhepi rūpaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Vedanaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Saññaṃ… saṅkhāre vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Viññāṇaṃ vikiratha vidhamatha viddhaṃsetha vikīḷaniyaṃ karotha taṇhākkhayāya paṭipajjatha. Taṇhākkhayo hi, rādha, nibbānan”ti. Dutiyaṃ.