以欲斷貪

    本經與巴利聖典《相應部》第51經第13Chandasamādhisuttaṃ》及同經15篇《Uṇṇābhabrāhmaṇasuttaṃ》等經文的內容完全相同。

    曾經有人質問過我,如果佛教的教義是主張斷貪愛,那麼努力修行是否也是另一種貪愛與執著呢?我想請問諸位法友,如果有人這麼質問你,你又該如何回答呢?如果,你一時答不上來,本經的內容內可以提供你最佳的解答。

    這是一個好問題,因為在古印度佛陀時代也有人提出同樣的問題,具大智慧的阿難尊者在本經中也清楚解開了這個疑問了。

    阿難尊者出家後隨侍佛陀二十多年,所聽聞過的教法比其他弟子多的多,加上他的記憶力超強,因此被佛陀譽為多聞第一。在佛陀入滅之後的第一次集結經教,便是由他頌出經文,同時又因相貌俊秀出眾,個性溫和,故而在僧團中的人緣最好。

    在緣起法中,因貪愛對五蘊所緣生的執著名為執取(五蘊取)。但既然貪愛與執著是當斷應斷的首要之務,那麼吾人又何必如此執意去修行?執意修行不也是一種執著嗎?正向解脫、趨向涅槃,不也是一種貪愛執著嗎? 這樣豈不是自我矛盾與打臉的作法?當時就有婆羅門對尊者阿難提出這個質疑,認為求取涅槃與世尊一向所說的斷貪愛執著互相矛盾。這個問題真的很好,尊者阿難以他清晰的思路,說出了「此欲非彼欲」,八正道中的正志並非貪欲,簡單的說,就是三十七菩提分中的「四如意足」。

    或許,當有人再問我們這個問題時,我們可以對他們說明執著」與執念」的不同,便可將這個問題給解答得更清楚。

    甚麼是執著」?執著可以說是一種堅持,堅持在某件事情上,比如說堅持持戒清淨,堅持禪修行,堅持正向解脫、趨向涅槃。這是一種正面的堅持態度,這樣的執著並沒有錯,是一種八正道中的正志」,是本經所認許的修行態度。

    甚麼是執念」?執念雖然也是一種堅持,但卻是堅持在比較負面的事情上,是一種貪瞋癡的雜染煩惱,是一種癡求欲」。比如,沒有自知之明而不擇手段強求命(因緣業力)中不該有的名與利,強求不該有的愛情(畸戀),執意復仇,對逝去親友的濃烈不捨眷戀....

    執念」是一種束縛,是一種綑綁,是一種自我凌虐的酷刑,它一口又一口蠶食鯨吞我們的理智與心胸。放不下執念」,執念」便會侵蝕我們內心的骨髓,像一把鋸子在我們的心智上來回反覆拉扯,直到我們崩潰,而握著鋸子不放的正是我們自己。

    本經中,阿難尊者教導我們應以執著」(正志)來斷除貪瞋癡等執念」,當執念」都已徹底斷除之後,執著」(正志)也就該功成身退,都可以放下了。

選譯自《雜阿含經》第五百六十一篇

喬正一白話譯於西元2002年八關齋戒日

修訂於西元2022/4/24農曆三月二十四日布薩八關齋戒日

    我是這樣聽說的:

    有一回,佛陀暫時住在古印度俱睒彌國內一處由瞿師羅長者所建造的精舍裡。當時,尊者阿難為了服侍佛陀,也住在這裡。

    某天,有一位外道婆羅門來參訪尊者阿難,他們彼此問候過對方,婆羅門便開始向尊者阿難請教。

    婆羅門問:「阿難,你為什麼要跟隨佛陀出家修行?」

    尊者阿難回答:「為了一個『斷』字!」

    婆羅門問:「嗯?您再說清楚一點,斷什麼?」

    尊者阿難回答:「斷貪愛!」

    婆羅門問:「咦?!怎麼斷呢?」

    尊者阿難回答:「婆羅門!用『欲願』(八正道的正志)來斷!」

    婆羅門非常不解地問:「咦?這似乎有矛盾哦?!您說用『欲願』來斷『貪愛』,但『欲願』本身就是一種『貪愛』 與執著』嗎?所以照您的說法,用『貪愛』 與執著』來斷『貪愛』 與執著』, 這不是自我矛盾嗎?這樣豈非以薪止火,永遠斷不了囉?」

    尊者阿難回答:「婆羅門,容我先請問你,你今天來找我是有目的的吧?」

    婆羅門回答:「沒錯。」

    尊者又問:「那你的目的達到了嗎?」

    婆羅門回答:「達到了!」

    尊者又問:「那麼,就請你回想一下你來這之前的經過好嗎?」

    婆羅門回答:「一開始先要有『欲願』,計劃來找你;接著辨認方向,開始出發;努力並小心走路,最後才能來到精舍見到你。」

    尊者又問:「那麼,你之前的『欲願』、『計劃』、『辨認方向』、『努力』等,現在是否都已完成了呢?」

    婆羅門回答:「都完成了。」

    尊者又問:「你現在還會將那些事情都計掛或執著在心上嗎?」

    婆羅門回答:「我都已見到你了,又怎會把那些瑣事還放在心上呢?」

    尊者解說:「這就是囉!婆羅門,當一名修行人欲求取涅槃時,一開始也會有一個欲願(八正道的正志),然後定出計劃,按著方向,努力修行,最後終獲涅槃之目的。

    是故佛陀所說的『欲願』,並非世間所謂的『貪愛』與執念』,而是『欲定斷行成就如意足』,簡言之,就是『欲如意足』,這是修行者希望求取涅槃的善『欲願』(八正道的正志)

    有了善『欲願』(八正道的正志),精進的向著解脫目標出發,就是『精進定斷行成就如意足』,簡言之,就是『精進如意足』;

    在精進過程中,須時刻保持正念分明,這是『心定斷行成就如意足』,簡言之,就是『心如意足』;

    心得如意足後,便可如理察覺法非法、義非義;未生善令生,已生善令增;未生惡不生,已生惡滅生。這就是『思惟定斷行成就如意足』,簡言之,就是『思惟如意足』。

    最後,這四種如意足皆已圓滿,則所修習的正法也隨之圓滿,到此時節,便已瓜熟蒂落,一切欲愛永盡無餘的目標已達,這四如意足等修行方法也就不重要了。

    婆羅門,就如同你人既已來到精舍,又何須再認路呢?現在你還會認為以『欲』(執著)斷『愛』(執念)是矛盾而無法實現的嗎?」

    婆羅門聽後心悅誠服的回答:「啊!聽完您如此有條理又清楚的解說之後,我已不再疑惑了,以『欲』(執著)斷『愛』(貪瞋癡等執念)並不矛盾,因為此『欲』(八正道的正志)並非世間的『貪欲』(貪瞋癡等執念),不像滾雪球般愈滾愈大,反倒如蠟中炬,終將銷融殆盡。」

    這段對話順利的結束之後,婆羅門便帶著洋溢的法喜離開。

原文/

(五六一)如是我聞。一時。佛住俱睒彌國瞿師

羅園。尊者阿難亦在彼住。時。有異婆羅門

詣尊者阿難所。共相問訊慰勞已。於一面

坐。問尊者阿難。何故於沙門瞿曇所修梵

行。尊者阿難語婆羅門。為斷故。復問。尊

者何所斷。答言。斷愛。復問。尊者阿

難。何所依而得斷愛。答言。婆羅門。依

於欲而斷愛。復問。尊者阿難。豈非無邊

際。答言。婆羅門。非無邊際。如是有邊際。

非無邊際。復問。尊者阿難。云何有邊際。非

無邊際。答言。婆羅門。我今問汝。隨意答

我。婆羅門。於意云何。汝先有欲來詣精

舍不。婆羅門答言。如是。阿難。如是。婆羅

門。來至精舍已。彼欲息不。答言。如是。

尊者阿難。彼精進.方便.籌量。來詣精舍。復

問。至精舍已。彼精進.方便.籌量息不。答

言。如是。尊者阿難。復語婆羅門。如是。婆

羅門。如來.應.等正覺所知所見。說四如

意足。以一乘道淨眾生.滅苦惱.斷憂悲。

何等為四。欲定斷行成就如意足。精進定.

心定.思惟定斷行成就如意足。如是。聖弟子

修欲定斷行成就如意足。依離.依無欲.依

出要.依滅.向於捨。乃至斷愛。愛斷已。彼

欲亦息。修精進定.心定.思惟定斷行成就。

依離.依無欲.依出要.依滅.向於捨。乃至愛

盡。愛盡已。思惟則息。婆羅門。於意云何。

此非邊際耶。婆羅門言。尊者阿難。此是

邊際。非不邊際。爾時。婆羅門聞尊者阿難

所說。歡喜隨喜。從座起去

 

巴利語經文
SN.51.15/(5) Uṇṇābhabrāhmaṇasuttaṃ 
   827. Evaṃ me sutaṃ– ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho uṇṇābho brāhmaṇo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uṇṇābho brāhmaṇo āyasmantaṃ ānandaṃ etadavoca– “kimatthiyaṃ nu kho, bho ānanda, samaṇe gotame brahmacariyaṃ vussatī”ti? “Chandappahānatthaṃ kho, brāhmaṇa, bhagavati brahmacariyaṃ vussatī”ti. 
   “Atthi pana, bho ānanda, maggo atthi paṭipadā etassa chandassa pahānāyā”ti? “Atthi kho, brāhmaṇa, maggo atthi paṭipadā etassa chandassa pahānāyā”ti. 
   “Katamo pana, bho ānanda, maggo katamā paṭipadā etassa chandassa pahānāyā”ti? “Idha, brāhmaṇa, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ayaṃ kho, brāhmaṇa, maggo ayaṃ paṭipadā etassa chandassa pahānāyā”ti. 
   “Evaṃ sante, bho ānanda, santakaṃ hoti no asantakaṃ. Chandeneva chandaṃ pajahissatīti– netaṃ ṭhānaṃ vijjati”. “Tena hi, brāhmaṇa, taññevettha paṭipucchissāmi. Yathā te khameyya tathā taṃ byākareyyāsi. Taṃ kiṃ maññasi, brāhmaṇa, ahosi te pubbe chando ‘ārāmaṃ gamissāmī’ti? Tassa te ārāmagatassa yo tajjo chando so paṭippassaddho”ti? “Evaṃ bho”. “Ahosi te pubbe vīriyaṃ ‘ārāmaṃ gamissāmī’ti? Tassa te ārāmagatassa yaṃ tajjaṃ vīriyaṃ taṃ paṭippassaddhan”ti? “Evaṃ, bho”. “Ahosi te pubbe cittaṃ ‘ārāmaṃ gamissāmī’ti? Tassa te ārāmagatassa yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhan”ti? “Evaṃ, bho”. “Ahosi te pubbe vīmaṃsā ‘ārāmaṃ gamissāmī’ti? Tassa te ārāmagatassa yā tajjā vīmaṃsā sā paṭippassaddhā”ti? “Evaṃ, bho”. 
   “Evameva kho, brāhmaṇa, yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, tassa yo pubbe chando ahosi arahattappattiyā, arahattappatte yo tajjo chando so paṭippassaddho; yaṃ pubbe vīriyaṃ ahosi arahattappattiyā, arahattappatte yaṃ tajjaṃ vīriyaṃ taṃ paṭippassaddhaṃ; yaṃ pubbe cittaṃ ahosi arahattappattiyā, arahattappatte yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhaṃ; yā pubbe vīmaṃsā ahosi arahattappattiyā, arahattappatte yā tajjā vīmaṃsā sā paṭippassaddhā. Taṃ kiṃ maññasi, brāhmaṇa, iti evaṃ sante, santakaṃ vā hoti no asantakaṃ vā”ti? 
   “Addhā, bho ānanda, evaṃ sante, santakaṃ hoti no asantakaṃ. Abhikkantaṃ, bho ānanda, abhikkantaṃ, bho ānanda! Seyyathāpi, bho ānanda, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā ānandena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho ānanda, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Pañcamaṃ. 

SN.51.13/(3) Chandasamādhisuttaṃ 
   825. “Chandaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ– ayaṃ vuccati chandasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti ayañca chando, ayañca chandasamādhi, ime ca padhānasaṅkhārā– ayaṃ vuccati, bhikkhave, ‘chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’”. 
   “Vīriyaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ– ayaṃ vuccati ‘vīriyasamādhi’. So anuppannānaṃ …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti idañca vīriyaṃ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā– ayaṃ vuccati, bhikkhave, ‘vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’”. 
   “Cittaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ– ayaṃ vuccati ‘cittasamādhi’. So anuppannānaṃ pāpakānaṃ …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti idañca cittaṃ, ayañca cittasamādhi, ime ca padhānasaṅkhārā– ayaṃ vuccati, bhikkhave, ‘cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’”. 
   “Vīmaṃsaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ– ayaṃ vuccati ‘vīmaṃsāsamādhi’. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti Iti ayañca vīmaṃsā, ayañca vīmaṃsāsamādhi, ime ca padhānasaṅkhārā– ayaṃ vuccati, bhikkhave, ‘vīmaṃsāsamādhippadhānasaṅkhāra-samannāgato iddhipādo’”ti. Tatiyaṃ.