本經與巴利語聖典《相應部》第41經第5篇《Paṭhamakāmabhūsuttaṃ》的內容完全一樣。

    本經的主角質多羅長者被佛陀譽為「在家弟子中第一智慧者,質多長者是。」(參見《增壹阿含經》卷3〈清信士品 6)。質多羅長者雖是在家居士,可是他的修行不容小覷,據經典記載,他當生的成就已臻三果阿那含(不還),他現正在色界最高層的淨居天中繼續修行,等待般無餘涅槃。

    本經的大意是說那伽達多比丘曾聽過世尊說過一首偈語,但偈語的內容過於深奧,他不解其意,於是不恥下問求教質多羅長者,而長者也不負「智慧第一」的美譽如實詮釋如來的真實意。

選譯自《雜阿含經》第566

喬正一白話譯於西元2019/10/21農曆九月二十三日布薩八關齋戒日 

  我是這樣聽聞的:

    有一次,佛陀與許多上座比丘一起暫時住在古印度的菴羅聚落菴羅(芒果)林中。當時,被佛陀譽為「在家弟子中智慧第一」的質多羅長者來到僧團頂禮諸上座比丘,他跪在地上對眾長老稽首頂禮,然後起身退坐在一旁。

    諸上座比丘依照「示」、「教」、「照」、「喜」的次序為質多羅長者演說種種妙法,長老們說完法之後便默然而住。

    質多羅長者跪地拜別諸上座比丘,便前往參訪那伽達多比丘,他跪在地上對那伽達多比丘頂禮,然後起身退坐在一旁。

    那伽達多比丘問質多羅長者:我聽過一首偈語,是這麼說的:『枝青以白覆,一輻轉之車,離結觀察來,斷流不復縛。』長者!我想請教您,你對這首偈語有什麼看法?這首偈語到底在說些什麼?」

    質多羅長者問:「尊者那伽達多,這是世尊說的偈語嗎?」

    「是的。」

    質多羅長者對尊者那伽達多說:「尊者!請給我一點時間,讓我想一想。」

    長者沉思了一會兒,對尊者那伽達多說:「哦!我明白了!偈語中的『青』是指『戒』的意思。『白覆』是指『解脫』。『一輻』是指『身念住』;『轉』是指轉出,也就是來來回回對身體各部位的觀照。『車』是指『止』與『觀』。所謂『離結』的『結』有三種結,分別是『貪』、『瞋恚』、『愚癡』,這一段的意思是指諸漏已盡的阿羅漢的成就,因為阿羅漢已滅、已知,已斷再次輪迴轉生的根本因緣,猶如砍斷多羅樹(棕櫚樹)的根,使其不再有生機,不再有下一生。

    所謂『觀察』是指『照見』;所謂『來』是指『人』,這裡是指『斷流』之『人』,也就是阿羅漢;『斷流』的『流』是指因渴愛而流轉於生死輪迴。這一段同樣是在講阿羅漢的解脫成就,因為阿羅漢已滅、已知,已斷再次輪迴轉生的根本因緣,猶如砍斷多羅樹(棕櫚樹)的根,使其不再有生機,不再有下一生。

    最後,所謂『不縛』的『縛』有三種『縛』,分別是:貪欲縛、瞋恚縛、愚癡縛。而『不縛』同樣是在講阿羅漢的解脫成就,因為阿羅漢已滅、已知,已斷再次輪迴轉生的根本因緣,猶如砍斷多羅樹(棕櫚樹)的根,使其不再有生機,不再有下一生。

    以上,尊者那伽達多!世尊說的這首偈語,我已逐字逐句如上釋義了。」

    尊者那伽達多問質多羅長者:「您之前聽過這首偈語嗎?」

    「沒聽過。」

    尊者那伽達多讚嘆說:「長者!您真了不起!您在『法』中已得善利,您於此甚深佛法,具賢聖慧眼而得深入。」

    質多羅長者歡喜、隨喜,便頂禮拜別尊者,然後起身離去。

 

 

雜阿含566

  如是我聞:
  一時,佛住菴羅聚落菴羅林中,與眾上座比丘俱。
  時,有質多羅長者詣諸上座比丘,稽首禮足,退坐一面。
  時,諸上座比丘為質多羅長者種種說法,示、教、照、喜,種種說法;示、教、照、喜已,默然住。
  時,質多羅長者稽首禮諸上座比丘足,往詣那伽達多比丘房,稽首禮那伽達多比丘足,退坐一面。
  時,那伽達多比丘問質多羅長者:
  「如所說:『枝青以白覆,一輻轉之車,離結觀察來,斷流不復縛。』長者!此偈有何義?」
  質多羅長者言:
  「尊者那伽達多!世尊說此偈耶?」
  答言:「如是。」
  質多羅長者語尊者那伽達多言:
  「尊者!須臾默然,我當思惟此義。」
  須臾默然思惟已,語尊者那伽達多言:
  「青者,謂戒也。白覆,謂解脫也。一輻者,身念也。轉者,轉出也。車者,止觀也。離結者,有三種結,謂貪、恚、癡。
  彼阿羅漢諸漏已盡,已滅、已知,已斷根本,如截多羅樹頭,更不復生,未來世{}[]不起法。
  觀察者,謂見也。來者,人也。斷流者,愛流於生死。
  彼[]羅漢比丘,諸漏已盡,已知,斷其根本,如截多羅樹頭,不復生,於未來世成不起法。
  不縛者,謂三縛:貪欲縛,瞋恚縛,愚癡縛。
  彼阿羅漢比丘,諸漏已盡,已斷、已知,斷其根本,如截多羅樹頭,更不復生,於未來世成不起法。
  是故,尊者那伽達多!世尊說此偈:『枝青以白覆,一輻轉之車,離結觀察來,斷流不復縛。』此世尊所說偈,我已分別也。」
  尊者那伽達多問質多羅長者言:
  「此義汝先聞耶?」
  答言:「不聞。」
  尊者那伽達多言:
  「長者!汝得善利,於此甚深佛法,賢聖慧眼得入。」
  時,質多羅長者聞尊者那伽達多所說,歡喜、隨喜,作禮而去。

 

巴利語經文
SN.41.5/ 5. Paṭhamakāmabhūsuttaṃ
   347. Ekaṃ samayaṃ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kāmabhuṃ abhivādetvā ekamantaṃ nisīdi Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā kāmabhū etadavoca–
   “Vuttamidaṃ gahapati–
   “Nelaṅgo setapacchādo, ekāro vattatī ratho;
   Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhanan”ti.
   “Imassa nu kho, gahapati, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo”ti? “Kiṃ nu kho etaṃ, bhante, bhagavatā bhāsitan”ti? “Evaṃ, gahapatī”ti. “Tena hi, bhante, muhuttaṃ āgamehi yāvassa atthaṃ pekkhāmī”ti. Atha kho citto gahapati muhuttaṃ tuṇhī hutvā āyasmantaṃ kāmabhuṃ etadavoca–
   “‘Nelaṅgan’ti kho, bhante, sīlānametaṃ adhivacanaṃ. ‘Setapacchādo’ti kho, bhante, vimuttiyā etaṃ adhivacanaṃ. ‘Ekāro’ti kho, bhante, satiyā etaṃ adhivacanaṃ. ‘Vattatī’ti kho, bhante, abhikkamapaṭikkamassetaṃ adhivacanaṃ. ‘Ratho’ti kho, bhante, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. Rāgo kho, bhante, nīgho, doso nīgho, moho nīgho. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘anīgho’ti vuccati. ‘Āyantan’ti kho, bhante, arahato etaṃ adhivacanaṃ. ‘Soto’ti kho, bhante, taṇhāyetaṃ adhivacanaṃ. Sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘chinnasoto’ti vuccati. Rāgo kho, bhante, bandhanaṃ, doso bandhanaṃ, moho bandhanaṃ. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘abandhano’ti vuccati. Iti kho, bhante, yaṃ taṃ bhagavatā vuttaṃ–
   “Nelaṅgo setapacchādo, ekāro vattatī ratho;
   Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhanan”ti.
   “Imassa kho, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti “Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te gambhīre buddhavacane paññācakkhu kamatī”ti. Pañcamaṃ.