阿說示病癒經  

         

       


    本經與巴利聖典《相應部》第22篇第88經的內容完全相同。本經是敘述阿濕波誓尊者罹患重病,他先前修得的禪定因病痛而消失,使他因此對自己的修行產生了變悔之心。

    佛陀前來探病,並開導他不要不正思惟,要對「法」有信心。結果,尊者竟神奇的病癒了。

    本經中的阿濕波誓尊者,在巴利聖典相應部經典中為阿說示尊者(Assaji),但本人並不十分確定是否即為佛陀最初度化的五比丘之一的阿說示尊者,因為並沒有進一步的其他資料可以證明他們是同一個人;而古印度同名的人很多,例如僧團中叫「迦葉」的人就不止一人。但是否為同一人並不是本經的重點,本經的重點是教導我們罹患重病時不要不正思惟(負面思惟),對「法」要有信心。

    願以此經文中佛陀真實語的力量,令罹患重病的法友閱讀後能心生法喜,痊癒健康。

選譯自《雜阿含經》第1024

喬正一白話譯於西元2017/7/30農曆閏六月初八之八關齋戒日

    我是這樣聽聞的:

    有一次,佛陀暫時住在古印度的舍衛國祇樹給孤獨園林裡。

    當時,阿濕波誓尊者住在東園的鹿子母講堂,不幸身遭重病,非常的痛苦,富鄰尼尊者在一旁照護他;但是,尊者的病卻有增無減,且有愈來愈嚴重的趨勢。

    佛陀得悉後便前來探病,佛安慰阿濕波誓:「你不要變悔!」

    阿濕波誓對佛陀說:「可是世尊!我真的有變悔之心。」

    佛陀問阿濕波誓:「你可曾破戒?」

    阿濕波誓回答:「世尊!我沒有破戒。」

    佛陀問阿濕波誓:「既然你不曾破戒,又為何變悔?」

    阿濕波誓對佛陀解釋:「世尊!我先前沒有生病的時候,能證得身息樂正受(禪悅),而且我很精進;可如今,我罹患重病,因病障之故已不復能得入這些正受三昧,因此我有了這樣的負面想法:『難道說我已失去了禪定?』」

    佛陀對阿濕波誓說:「我現在問你一些問題,你且隨意回答我。阿濕波誓!當你觀見色蘊時,你可曾看見色蘊即是『我』、或另一個『我』、又或者『我』在色蘊之中?」

    阿濕波誓回答:「都沒有,世尊!」

    「那麼你可曾看到『受』、『想』、『行』、『識』等四蘊是『我』、或另一個『我』、又或者『我』在其他的四蘊之中?」

    「也都沒有,世尊!」

    「既然你都不曾發現五蘊是『我』、或另一個『我』、又或者『我』在五蘊之中,你又為何變悔?」

    「世尊!我覺得是因為我的不正思惟之故(負面思惟)。」

    「若沙門、婆羅門的禪定堅固、平等(已證四禪八定),萬一有一天不能入四禪八定,也都不應該有這樣的負面想法:『我的禪定退減了。』

    又倘若聖弟子已不見五蘊是『我』、或另一個『我』、又或者『我』在五蘊之中,就應當作如是覺知:『貪欲已永盡無餘,瞋恚、愚癡皆已永盡無餘。』而貪、恚、癡若已永盡無餘,則一切的煩惱都將斷盡,便獲得無漏心解脫、慧解脫,當下立即能自知作證:『此生已是我歷劫生死的最後一站,我已成就最高的梵行;我該修行的功課都已完成,我很清楚知道死後不會再有下一生了。』」

    當佛陀對阿濕波誓尊者說完以上的「法」時,尊者因聞法而心生歡喜;因歡喜踊悅之故,身體的病痛竟立即消失。

    佛陀說完此經後,便從座位起身離去。

 

雜阿含1024
  如是我聞:
  一時,佛住舍衛國祇樹給孤獨園。
  爾時,尊者阿濕波誓住東園鹿母講堂,身遭重病,極生苦患,尊者富鄰尼瞻視供給,如前跋迦梨修多羅廣說,謂:說三受,……乃至轉增無損。
  佛告阿濕波誓:「汝莫變悔!」
  阿濕波誓白佛言:「世尊!我實有變悔。」
  佛告阿濕波誓:「汝得無破戒耶?」
  阿濕波誓白佛言:「世尊!我不破戒。」
  佛告阿濕波誓:「汝不破戒,何為變悔?」
  阿濕波誓白佛言:
  「世尊!我先未病時,得身息樂正受多修習,我於今日不復能得入彼三昧,我作是思惟:『將無退失是三昧耶?』」
  佛告阿濕波誓:「我今問汝,隨意答我。
  阿濕波誓!汝見色即是我、異我、相在不?」
  阿濕波誓白佛言:「不也,世尊!」
  復問:
  「汝見受、想、行、識是我、異我、相在不?」
  阿濕波誓白佛言:「不也,世尊!」
  佛告阿濕波誓:
  「汝既不見色是我、異我、相在,不見受、想、行、識,是我、異我、相在,何故變悔?」
  阿濕波誓白佛言:「世尊!不正思惟故。」
  佛告阿濕波誓:
  「若沙門、婆羅門三昧堅固,三昧平等,若不得入彼三昧,不應作念:『我於三昧退減。』若復聖弟子不見色是我、異我、相在;不見受、想、行、識是我、異我、相在,但當作是覺知:『貪欲永盡無餘,瞋恚、愚癡永盡無餘。』貪、恚、癡永盡無餘已,一切漏盡,無漏心解脫、慧解脫,現法自知作證:『我生已盡,梵行已立,所作已作,自知不受後有。』」
  佛說是法時,尊者阿濕波誓不起諸漏,心得解脫,歡喜踊悅;歡喜踊悅故,身病即除。
  佛說此經,令尊者阿濕波誓歡喜、隨喜已,從坐起而去。
  差摩迦修多羅,如五受陰處說。

 

巴利語經文
 

SN.22.88/(6). Assajisuttaṃ 
   88. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā assaji kassapakārāme viharati ābādhiko dukkhito bāḷhagilāno. Atha kho āyasmā assaji upaṭṭhāke āmantesi– “etha tumhe, āvuso, yena bhagavā tenupasaṅkamatha; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha– ‘assaji, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī’ti. Evañca vadetha– ‘sādhu kira, bhante, bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṃ upādāyā’”ti. “Evamāvuso”ti kho te bhikkhū āyasmato assajissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “assaji, bhante, bhikkhu ābādhiko …pe… sādhu kira, bhante, bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṃ upādāyā”ti. Adhivāsesi bhagavā tuṇhībhāvena. 
   Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā assaji tenupasaṅkami. Addasā kho āyasmā assaji bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi. Atha kho bhagavā āyasmantaṃ assajiṃ etadavoca– “alaṃ, assaji, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni, tatthāhaṃ nisīdissāmī”ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ assajiṃ etadavoca– “kacci te, assaji, khamanīyaṃ, kacci yāpanīyaṃ …pe… paṭikkamosānaṃ paññāyati no abhikkamo”ti? 
   “Na me, bhante, khamanīyaṃ …pe… abhikkamosānaṃ paññāyati no paṭikkamo”ti. “Kacci te, assaji, na kiñci kukkuccaṃ na koci vippaṭisāro”ti? “Taggha me, bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāro”ti. “Kacci pana taṃ, assaji, attā sīlato na upavadatī”ti? “Na kho maṃ, bhante, attā sīlato upavadatī”ti. “No ce kira taṃ, assaji, attā sīlato upavadati, atha kiñca te kukkuccaṃ ko ca vippaṭisāro”ti? “Pubbe khvāhaṃ, bhante, gelaññe passambhetvā passambhetvā kāyasaṅkhāre viharāmi, sohaṃ samādhiṃ nappaṭilabhāmi. Tassa mayhaṃ, bhante, taṃ samādhiṃ appaṭilabhato evaṃ hoti– ‘no cassāhaṃ parihāyāmī’”ti. “Ye te, assaji, samaṇabrāhmaṇā samādhisārakā samādhisāmaññā tesaṃ taṃ samādhiṃ appaṭilabhataṃ evaṃ hoti– ‘no cassu mayaṃ parihāyāmā’”ti. 
   “Taṃ kiṃ maññasi, assaji, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …”pe… viññāṇaṃ …pe… tasmātiha …pe… evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātīti. So sukhaṃ ce vedanaṃ vedayati, sā ‘aniccā’ti pajānāti. ‘Anajjhositā’ti pajānāti. ‘Anabhinanditā’ti pajānāti. Dukkhaṃ ce vedanaṃ vedayati, sā ‘aniccā’ti pajānāti. ‘Anajjhositā’ti pajānāti. ‘Anabhinanditā’ti pajānāti. Adukkhamasukhaṃ ce vedanaṃ vedayati, sā ‘aniccā’ti pajānāti …pe… ‘anabhinanditā’ti pajānāti. So sukhaṃ ce vedanaṃ vedayati visaṃyutto naṃ vedayati; dukkhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati; adukkhamasukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati. So kāyapariyantikaṃ ce vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ ce vedanaṃ vedayamānā-e ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti. 
   “Seyyathāpi assaji, telañca paṭicca, vaṭṭiñca paṭicca, telappadīpo jhāyeyya; tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya. Evameva kho, assaji, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī”ti. Chaṭṭhaṃ.