本經與巴利聖典《相應部》第35經的《Yavakalāpisuttaṃ(捆麥經)的內容完全相同。

    本經是佛陀以不同的角度去深入詮釋四聖諦中的「集諦」。佛陀在本經中以綁在阿修羅王身上的捆神索為喻,當阿修羅王愈是心急想極力掙脫繩索,那條綁在祂身上的捆仙索就會變得更緊縮;而當阿修羅王放寬心靜下來,身體放鬆,不再做無謂的掙扎,捆仙索便自動解開脫落。

    佛陀的這則譬喻就是告訴我們:放縱性慾、情慾、與追逐五欲之樂(包括追逐三界的渴愛),就像吸毒一樣,只會使自己愈來愈疲累,愈來愈空虛,愈來愈迷惘。就像有人已經被繩子給綁住了,如果再用水(追逐愛欲)去澆他身上的繩子,也只會令繩子遇水而更加緊縮【見《雜阿含經》第九七經】;又如有人被巨蟒纏身,如欲使力掙脫,大蛇只會更加纏困此人。但世人卻誤以為追逐愛欲、及時行樂、縱情慾海,是放鬆自己,是快樂;誤以為追逐五欲能填補空虛,滿足慾望就是幸福。孰不知欲壑難填,貪圖感官享樂猶如飲鴆止渴,慾望只會愈來愈大,如黑洞般永無止盡,一如吸毒者不會愈來愈強健,只會愈來愈虛弱,直到死亡。這就是世人的「無明」、「愚癡」、「邪見」、「顛倒」。 

    本經的重點是告訴我們:若欲擺脫愛欲的魔繩,就要用對方法;不應如凡夫一般盲目去追逐愛欲,應反其道而行,遠離、甚至消滅渴愛(愛欲),令心不動搖(定心),才是真正能掙脫魔繩(愛欲)的正確方法。

選譯自《雜阿含經》第1168

喬正一白話譯於西元2017/7/1農曆六月初八之八關齋戒日

  我是這樣聽聞的: 

    有一次,佛陀住在古印度拘睒彌國(譯註:南傳另譯為憍賞彌)的瞿師羅園林裡。 

    當時,世尊是這樣子對諸比丘說的:「就好比在十字路口的地面上鋪著許多稻麥,有六名很強壯的農夫手執棍杖一起拍打地面上的稻榖,須臾之間這些稻穀便被打成粉碎;接著又有第七個人一樣手執木杖重新拍打稻穀。諸比丘!地面上的那些稻麥是否會變得非常的細碎?」 

    「是的,世尊!」 

    佛陀對諸比丘說:「沒錯,愚癡凡夫的六()觸入處也常常遭搥打,這六入觸分別是:眼、耳、鼻、舌、身、意觸等六入處常遭搥打;而愚癡凡夫若還念求未來世的投生,這就是第七個人執杖重新拍打稻榖的情形。 

    比丘!若認為六入觸是『我』,心就會動搖(不定);若認為六入觸是『我的部分』,心就會動搖(不定);若希求自己在未來世將如何、如何,心就會動搖(不定);若認為人死如燈滅,認為沒有輪迴轉世(斷滅),心就會動搖(不定);若認為『我』或『我所』將是有色(色界),心就會動搖(不定);若認為『我』或『我所』將是無色(無色界),心就會動搖(不定);若認為『我』或『我所』將是有想天,心就會動搖(不定);若認為『我』或『我所』將是無想天,心就會動搖(不定);若認為『我』或『我所』將是非有想非無想天,心就會動搖(不定)

    心如果動搖(不定),就會生病;心如果動搖(不定),就是腫瘤或膿瘡;心如果動搖(不定),就像遭利箭所刺;心如果動搖(不定),就會執著。所以應當正觀動搖是苦,如此便能得不動搖()心。若能多精進修習,便是繫念正知。 

    動搖(心不定),也等於是思量、虛誑、因緣生滅、渴愛(愛欲);若認為『五蘊是我』,就是一種渴愛(愛欲);若認為『五蘊是我的一部分』,就是一種渴愛(愛欲);若希求來世如何、如何,就是一種渴愛(愛欲);若認為人死如燈滅,認為沒有輪迴轉世(斷滅),就是一種渴愛(愛欲);若認為『我』或『我所』將是有色(色界),就是渴愛(愛欲);若認為『我』或『我所』將是無色(無色界),就是一種渴愛(愛欲);若認為『我』或『我所』將是有想天,就是一種渴愛(愛欲);若認為『我』或『我所』將是無想天,就是一種渴愛(愛欲);若認為『我』或『我所』將是非有想非無想天,就是一種渴愛(愛欲)

    渴愛(愛欲)就是病,渴愛(愛欲)是腫瘤或膿瘡,渴愛(愛欲)就像被利箭所刺,若能善思觀察渴愛(愛欲)就是產生諸苦的苦因(集諦),精勤安住於遠離渴愛(愛欲)的心,便是正念、正智。

    諸比丘!在很久遠的過去,阿修羅曾興軍發兵欲與帝釋諸神戰鬥。 

    當時,諸神之王帝釋對三十三天的天兵天將信心喊話:『現在諸神與阿修羅即將開戰。各位弟兄!我們一定要生擒阿修羅王,將其五花大綁並抓回天宮。』 

    阿修羅王也如是對其兵將喊話。

    經過一番神魔大戰,結果諸神得勝,阿修羅大敗。 

    三十三天的諸將士生擒毘摩質多羅阿修羅王,將其五花大綁並帶回天宮。 

    這時,毘摩質多羅阿修羅王的身體被五花大綁,很狼狽地被置於天界的正法殿上。毘摩質多羅阿修羅王目睹各種天界的五欲之樂,但祂歸心似箭,心急如焚,很焦慮煩躁,祂心想:『宇宙中唯阿修羅賢善聰慧, 唯獨阿修羅的宮殿才是最莊嚴華麗的;天界雖美好,但我一定要趕緊逃回阿修羅宮。』

    但毘摩質多羅阿修羅王愈是心急,綁在祂身上的捆仙繩索就愈緊縮,結果祂更加無法脫困,而且眼前的天界五欲也自然消失了。

    於是,毘摩質多羅阿修羅王改變心態、想法、觀念,祂決定靜下心來,身體放鬆,不再做無謂的掙扎,祂轉念換個想法:『諸天神都很賢善,而且智慧明徹 ,天界也的確很美麗;雖然阿修羅的世界也很美好,但我不如乾脆就在天宮裡住下來算了!

    正當毘摩質多羅阿修羅王放寬心(放下),改變了原先的心態、想法 、與觀念,不再做無謂的掙扎,身體放鬆,綁在祂身上的捆仙繩索竟自動脫落解開,而天界的五欲又自然出現。

    比丘們!你們看!綁在毘摩質多羅阿修羅王身上的捆仙繩索已是如此的精密微細,但綁住眾生心中的那條魔波旬愛欲繩索卻比那條捆仙繩索更加的精細。我要告訴你們的重點是:如果心動搖時(心有渴愛、愛欲),魔繩索就會緊緊綑綁住心;但如果心不動搖(心無渴愛、愛欲),魔繩索便隨即自動解開。 

    所以,諸比丘!多安住於不動搖心,應當學習正念、正智!」 

    當佛陀說完此經後,諸比丘聽聞佛所說的法,都心生歡喜,並依法奉行。

 

 

    雜阿含1168

  如是我聞: 
  一時,佛住拘睒彌國瞿師羅園。 
  爾時,世尊告諸比丘: 
  「譬如:䵃麥著四衢道頭,有六壯夫執杖共打,須臾塵碎,有第七人執杖重打,諸比丘!於意云何?如䵃麥聚六人共打,七人重打,當極碎不?」 
  諸比丘白佛言:「如是,世尊!」 
  佛告諸比丘: 
  「如是,愚癡士夫六觸入處之所搥打,何等為六?謂:眼觸入處常所搥打;耳、鼻、舌、身、意觸入處常所搥打,彼愚癡士夫為六觸入處之所搥打,猶復念求當來世有,如第七人重打令碎。 
  比丘!若言是我,是則動搖;言是我所,是則動搖;未來當有,是則動搖;未來當無,是則動搖;當復有色,是則動搖;當復無色,是則動搖;當復有想,是則動搖;當復無想,是則動搖;當復非有想非無想,是則動搖;動搖故病;動搖故癰;動搖故刺;動搖故著,正觀察動搖故苦者,得不動搖心,多修習住,繫念正知。 
  如動搖,如是,思量、虛誑、有行、因愛;言我是則為愛;言我所,是則為愛;言當來有,是則為愛;言當來無,是則為愛;當有色,是則為愛;當無色,是則為愛;當有想,是則為愛;當無想,是則為愛;當非想非非想,是則為愛;愛故為病,愛故為癰,愛故為刺,若善思觀察愛生苦者,當多住離愛心,正念、正智。」 
  「諸比丘!過去世時,阿修羅興軍與帝釋鬥。 
  時,天帝釋告三十三天:『今日諸天、阿修羅{}[]戰,若諸天勝、阿修羅不如者,當生執阿修羅,縛以五繫,送還天宮。』 
  阿修羅語其眾言:『今阿修羅軍與諸天戰,若阿修羅勝、諸天不如者,當生執帝釋,縛以五繫,還歸阿修羅宮。』 
  當其戰諍,諸天得勝、阿修羅不如。 
  時,三十三天生執毘摩質多羅阿修羅王,縛以五繫,還歸天宮。 
  爾時,毘摩質多羅阿修羅王身被五繫,置於正法殿上,以種種天五欲樂而娛樂之,毘摩質多羅阿修羅王作是念:『唯阿修羅賢善聰慧,諸天雖善,我今且當還歸阿修羅宮。』作是念時,即自見身被五繫縛,諸天五欲自然化沒,毘摩質多羅阿修羅王復作是念:『諸天賢善,智慧明徹,阿修羅雖善,我今且當住此天宮。』作是念時,即自見身五縛得解,諸天五欲自然還出。 
  毘摩質多羅阿修羅王乃至有如是微細之縛,魔波旬縛轉細於是:心動搖時,魔即隨縛;心不動搖,魔即隨解。 
  是故,諸比丘!多住不動搖心,正念、正智應當學!」 
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

 

巴利語經文 
SN.35.248/(11) Yavakalāpisuttaṃ 
   248. “Seyyathāpi bhikkhave, yavakalāpī cātumahāpathe nikkhittā assa. Atha cha purisā āgaccheyyuṃ byābhaṅgihatthā. Te yavakalāpiṃ chahi byābhaṅgīhi haneyyuṃ. Evañhi sā, bhikkhave, yavakalāpī suhatā assa chahi byābhaṅgīhi haññamānā. Atha sattamo puriso āgaccheyya byābhaṅgihattho. So taṃ yavakalāpiṃ sattamāya byābhaṅgiyā haneyya. Evañhi sā bhikkhave, yavakalāpī suhatatarā assa, sattamāya byābhaṅgiyā haññamānā. Evameva kho, bhikkhave, assutavā puthujjano cakkhusmiṃ haññati manāpāmanāpehi rūpehi …pe… jivhāya haññati manāpāmanāpehi rasehi …pe… manasmiṃ haññati manāpāmanāpehi dhammehi. Sace so, bhikkhave, assutavā puthujjano āyatiṃ punabbhavāya ceteti, evañhi so, bhikkhave, moghapuriso suhatataro hoti, seyyathāpi sā yavakalāpī sattamāya byābhaṅgiyā haññamānā. 
   “Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, vepacitti asurindo asure āmantesi– ‘sace, mārisā, devāsurasaṅgāme samupabyūḷhe asurā jineyyuṃ devā parājineyyuṃ, yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapuran’ti. Sakkopi kho, bhikkhave, devānamindo deve tāvatiṃse āmantesi– ‘sace, mārisā, devāsurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ, yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ devasabhan’ti. Tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu, asurā parājiniṃsu Atha kho, bhikkhave, devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ devasabhaṃ. Tatra sudaṃ, bhikkhave, vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho hoti. Yadā kho, bhikkhave, vepacittissa asurindassa evaṃ hoti– ‘dhammikā kho devā, adhammikā asurā idheva dānāhaṃ devapuraṃ gacchāmī’ti. Atha kaṇṭhapañcamehi bandhanehi muttaṃ attānaṃ samanupassati, dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Yadā ca kho, bhikkhave, vepacittissa asurindassa evaṃ hoti– ‘dhammikā kho asurā, adhammikā devā, tattheva dānāhaṃ asurapuraṃ gamissāmī’ti, atha kaṇṭhapañcamehi bandhanehi baddhaṃ attānaṃ samanupassati. Dibbehi ca pañcahi kāmaguṇehi parihāyati. Evaṃ sukhumaṃ kho, bhikkhave, vepacittibandhanaṃ. Tato sukhumataraṃ mārabandhanaṃ. Maññamāno kho, bhikkhave, baddho mārassa, amaññamāno mutto pāpimato. 
   “‘Asmī’ti, bhikkhave, maññitametaṃ, ‘ayamahamasmī’ti maññitametaṃ, ‘bhavissan’ti maññitametaṃ, ‘na bhavissan’ti maññitametaṃ, ‘rūpī bhavissan’ti maññitametaṃ, ‘arūpī bhavissan’ti maññitametaṃ, ‘saññī bhavissan’ti maññitametaṃ, ‘asaññī bhavissan’ti maññitametaṃ, ‘nevasaññīnāsaññī bhavissan’ti maññitametaṃ. Maññitaṃ, bhikkhave, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘amaññamānena cetasā viharissāmā’ti– evañhi vo, bhikkhave, sikkhitabbaṃ. 
   “‘Asmī’ti, bhikkhave, iñjitametaṃ, ‘ayamahamasmī’ti iñjitametaṃ, ‘bhavissan’ti iñjitametaṃ, ‘na bhavissan’ti iñjitametaṃ, ‘rūpī bhavissan’ti iñjitametaṃ, ‘arūpī bhavissan’ti iñjitametaṃ, ‘saññī bhavissan’ti iñjitametaṃ, ‘asaññī bhavissan’ti iñjitametaṃ, ‘nevasaññīnāsaññī bhavissan’ti iñjitametaṃ. Iñjitaṃ, bhikkhave rogo, iñjitaṃ gaṇḍo, iñjitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘aniñjamānena cetasā viharissāmā’ti– evañhi vo, bhikkhave, sikkhitabbaṃ. 
   “‘Asmī’ti bhikkhave, phanditametaṃ, ‘ayamahamasmī’ti phanditametaṃ, ‘bhavissan’ti …pe… ‘na bhavissan’ti… ‘rūpī bhavissan’ti… ‘arūpī bhavissan’ti… ‘saññī bhavissan’ti… ‘asaññī bhavissan’ti… ‘nevasaññīnāsaññī bhavissan’ti phanditametaṃ. Phanditaṃ, bhikkhave, rogo, phanditaṃ gaṇḍo, phanditaṃ sallaṃ. Tasmātiha, bhikkhave, ‘aphandamānena cetasā viharissāmā’ti– evañhi vo, bhikkhave, sikkhitabbaṃ. 
   “‘Asmī’ti, bhikkhave, papañcitametaṃ, ‘ayamahamasmī’ti papañcitametaṃ, ‘bhavissan’ti …pe… ‘na bhavissan’ti… ‘rūpī bhavissan’ti… ‘arūpī bhavissan’ti… ‘saññī bhavissan’ti… ‘asaññī bhavissan’ti… ‘nevasaññīnāsaññī bhavissan’ti papañcitametaṃ Papañcitaṃ, bhikkhave, rogo, papañcitaṃ gaṇḍo, papañcitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘nippapañcena cetasā viharissāmā’ti– evañhi vo, bhikkhave, sikkhitabbaṃ. 
   “‘Asmī’ti, bhikkhave, mānagatametaṃ, ‘ayamahamasmī’ti mānagatametaṃ, ‘bhavissan’ti mānagatametaṃ, ‘na bhavissan’ti mānagatametaṃ, ‘rūpī bhavissan’ti mānagatametaṃ, ‘arūpī bhavissan’ti mānagatametaṃ, ‘saññī bhavissan’ti mānagatametaṃ, ‘asaññī bhavissan’ti mānagatametaṃ, ‘nevasaññīnāsaññī bhavissan’ti mānagatametaṃ. Mānagataṃ, bhikkhave, rogo, mānagataṃ gaṇḍo, mānagataṃ sallaṃ. Tasmātiha, bhikkhave, ‘nihatamānena cetasā viharissāmā’ti– evañhi vo, bhikkhave, sikkhitabban”ti. Ekādasamaṃ. 
   Āsīvisavaggo ekūnavīsatimo. 
   Tassuddānaṃ– 
   Āsīviso ratho kummo, dve dārukkhandhā avassuto; 
   Dukkhadhammā kiṃsukā vīṇā, chappāṇā yavakalāpīti. 
   Saḷāyatanavagge catutthapaṇṇāsako samatto. 
   Tassa vagguddānaṃ– 
   Nandikkhayo saṭṭhinayo, samuddo uragena ca; 
   Catupaṇṇāsakā ete, nipātesu pakāsitāti. 
   Saḷāyatanasaṃyuttaṃ samattaṃ.