本經與《別譯雜阿含經》第64經、巴利語聖典《相應部》第3經第15篇《Dutiyasaṅgāmasuttaṃ》等經文的內容相同。

    本經的重點是敘述波斯匿王的國家經常被阿闍世王的軍隊所武嚇,波斯匿王的軍隊擊潰阿闍世王的軍隊,並活擒阿闍世王,但波斯匿王念及阿闍是王已往生的父親頻婆娑羅王曾是自己的故友,兩國家情很不錯,故而放過阿闍世王一馬。佛陀得知此事以後讚嘆波斯匿王的寬宏大量,且必將因此生生世世獲福無量、長夜安樂。

    俗話說,得饒人處且饒人,給別人留餘地就是給自己留後路。但慈心待人並不是要我們一味接受別人的欺負,更不是要我們任由別人擺佈。有時候我們仍應堅決表示自己的態度,堅持原則,學習反抗以及對別人強硬,並適當地保護自己。

    在印度婆羅門教聖典《摩訶婆羅多》中的一則寓言:有一條眼鏡蛇在森林裡修習慈心,正巧有一位撿拾柴枝的老婦人來到了森林,她的眼睛不好,誤以為眼鏡蛇是一條繩子,便拿起這條蛇來捆扎拾到的柴枝。

    眼鏡蛇一心在修習慈心禪,便任由老婦人擺佈。等老婦人把柴枝帶回家後,才能掙脫逃走。眼鏡蛇逃脫後帶著遍體鱗傷和痛楚去見牠的老師,向牠的老師抱怨道:「你看!我聽你的話去修慈心,但結果換來一身的傷與痛!」

    老師對牠說:「你並沒有在修習慈心,你只是修習愚蠢的心!你應該發出嘶嘶聲作響,令老婦人警覺你是一條眼鏡蛇啊!」

    佛陀教我們修慈心與忍辱並不是要我們當一個任人欺負與佔便宜的好心笨蛋,我們不能失去一般的常識與邏輯。

選譯自《雜阿含經》第一二三七篇

喬正一白話譯於西元2012/1/23農曆大年初一

修訂於西元2020/11/29農曆十月十五日布薩八關齋戒日

    我是這樣聽說的:

    這是發生在古印度的舍衛國中祇樹給孤獨園林的事。

    當時,波斯匿王與摩竭提王阿闍世開戰,阿闍世王召集四種軍隊,浩浩蕩蕩地來到拘薩羅國,而波斯匿王也整戈待旦,同樣也召集四軍備戰。

    因波斯匿王的四軍平時訓練有素,故而輕易地將阿闍世王的軍隊給擊退。

    波斯匿王將阿闍世王麾下所有的象馬、車乘、錢財等寶物,盡悉搜刮殆盡,並生擒阿闍世王,將其載到佛陀的面前。

    波斯匿王見到佛陀,跪在地上,額頭觸地,稽首頂禮佛足,然後起身恭敬地退坐在一旁。

    波斯匿王對佛說:「世尊,此人是阿闍世王,是我故友韋提希王之子,我對此人無冤無仇,也無怨無恨,未曾得罪於他,但此人卻常常找我的麻煩,也常常欺負無辜的百姓;然而我念在他是我好友之子,因而既往不究,我現在就於佛陀的面前釋放他,放他回到自己的國家。」

    佛陀非常讚賞波斯匿王的寬恕義舉:「善哉啊,陛下,你如此寬宏大量,必將令你恆久安享平安、幸福、與喜樂。」

    這時,世尊誦出以下的偈言:

「乃至力自在,  能廣虜掠彼,

    助怨在力增,  倍收己他利。」

    上開偈語的大意是說,因自恃武力或權勢降服敵人,並不能算是真正的贏家;若能進一步以德報怨,得饒人處且饒人,必將令自己的勢力倍增,同時也令自己與敵方都雙贏。

    佛陀說完後,波斯匿王及阿闍世王都心生歡喜,並隨喜頂禮而去。

   

 

原文/

如是我聞:

一時,佛住舍衛國祇樹給孤獨園。

時,波斯匿王與摩竭提王阿闍世韋提希子共相違背。摩竭提王阿闍世韋提希子起四種軍,來至拘薩羅國,波斯匿王倍興四軍,出共鬥戰。

波斯匿王四種軍勝,阿闍世王四種軍退,摧伏星散。波斯匿王悉皆虜掠阿闍世王象馬、車乘、錢財寶物,生禽阿闍世王身,載以同車,俱詣佛所,稽首佛足,退坐一面。波斯匿王白佛言:「世尊,此是阿闍世王韋提希子,長夜於我無怨恨人而生怨結,於好人所而作不好;然其是我善友之子,當放令還國。」

佛告波斯匿王:「善哉,大王,放其令去,令汝長夜安樂饒益。」爾時,世尊即說偈言:

「乃至力自在,  能廣虜掠彼,

 助怨在力增,  倍收己他利。」佛說此經已,波斯匿王及阿闍世王韋提希子聞佛所說。歡喜隨喜,作禮而去。

 

巴利語經文
SN.3.15/(5). Dutiyasaṅgāmasuttaṃ
   126. Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo– “rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī”ti. Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana saṅgāme rājā pasenadi kosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi, jīvaggāhañca naṃ aggahesi. Atha kho rañño pasenadissa kosalassa etadahosi– “kiñcāpi kho myāyaṃ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti. Yaṃnūnāhaṃ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjeyyan”ti.
   Atha kho rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajji.
   Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ–
   “Idha bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho, bhante, rājā pasenadi kosalo– ‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī’ti. Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana, bhante, saṅgāme rājā pasenadi kosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi, jīvaggāhañca naṃ aggahesi. Atha kho, bhante, rañño pasenadissa kosalassa etadahosi– ‘kiñcāpi kho myāyaṃ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti. Yaṃnūnāhaṃ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjeyyan’”ti.
   “Atha kho, bhante, rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjī”ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–
   “Vilumpateva puriso, yāvassa upakappati;
   Yadā caññe vilumpanti, so vilutto viluppati.
   “Ṭhānañhi maññati bālo, yāva pāpaṃ na paccati;
   Yadā ca paccati pāpaṃ, atha dukkhaṃ nigacchati.
   “Hantā labhati hantāraṃ, jetāraṃ labhate jayaṃ;
   Akkosako ca akkosaṃ, rosetārañca rosako.
   Atha kammavivaṭṭena, so vilutto viluppatī”ti.