本經與《雜阿含經》第1073經之《戒香經》、《別譯雜阿含經》第12經、巴利聖典《增支部》第3集第80經《Gandhajātasuttaṃ》的內容都相同。唯一的小差別處便在於本經中除了戒香以外,佛陀還多列舉出另外兩種神妙之香,分別是布施之香及聞法之香。換言之,就是佛弟子的基本修行:信、施、戒、聞、慧。

選譯自《增壹阿含經》第23品第5

喬正一白話譯於西元2018/11/1農曆九月二十四日布薩八關齋戒日

    我是這樣聽聞的: 

    有一次,佛陀暫時住在古印度的舍衛國祇樹給孤獨園林。當時,尊者阿難在閑靜無人之處獨自靜修,突然他心生一念:「不知這個世上是否有以下的這種香:遇到逆風聞得到它的香氣?遇到順風也聞得到它的香氣?就算逆風、順風同時交錯還是聞得到它的香氣?」 

    阿難尊者想去請教世尊這個問題,便從座位起身,來到世尊的面前,他跪在地上,額頭觸地,頂禮佛足,然後起身坐在一旁。 

    阿難尊者將他心中的問題說出來請教世尊。 

    世尊對阿難說:「有!這個世上真有此種妙香,遇到逆風聞得到它的香氣,遇到順風也聞得到它的香氣,就算逆風、順風交錯亂吹還是聞得到它的香氣。」 

    阿難問世尊:「哦?真有此種神奇的香嗎?這是什麼香呢?」 

    世尊說:「這世上有三種香,不論是遇到逆風、順風,還是逆、順風交錯亂吹,都可以聞得到它的香氣。」 

    阿難問:「請問是哪三種香呢?」 

    世尊說:「分別是:戒香(戒德之香)、聞香(聞法之香)、施香(布施之香)。阿難!就是這三種香,遇到逆風聞得到它的香氣,遇到順風也聞得到它的香氣,就算逆風、順風交錯在一起還是聞得到它的香氣。這個世上所有的香,唯獨這三種香最殊勝、最上等高級,無與倫比,無其它的香所能及,無能出其右者;猶如由牛才有酪,由酪才有酥,由酥才有醍醐,然而也唯獨醍醐最殊勝、最上等高級,無與倫比,無能出其右者。」 

    這時,世尊說了以下的偈語: 

「木蜜及栴檀,優鉢及諸香,此諸種種香,戒香最為勝;
 此戒以成就,無欲無所染,等智而解脫,逝處魔不知;
  此香雖為妙,及諸檀蜜香,戒香之為妙,十方悉聞之; 
  栴檀雖有香,優鉢及餘香,此諸眾香中,聞香最第一; 
 
 栴檀雖有香,優鉢及餘香,此諸眾香中,施香最第一。」

    佛陀說:「是故,阿難!應當努力,成就此種三神妙之香。就是這樣,阿難!當如是修行。」 

    阿難聽聞佛陀所說的法,心生歡喜,並依法奉行。 

增壹阿含235 
  聞如是: 
  一時,佛在舍衛國祇樹給孤獨園。 
  爾時,尊者阿難在閑靜處,便生此念: 
  「世間頗有此香:亦逆風香,亦順風香,亦逆、順風香乎?」 
  爾時,尊者阿難便從座起,往詣世尊所,頭面禮足,在一面坐。 
  爾時,尊者阿難白世尊曰: 
  「我於閑靜之處,便生此念:『世間頗有此香:亦逆風香,亦順風香,亦逆、順風香乎?』」 
  爾時,世尊告阿難曰: 
  「有此妙香,亦逆風香,亦順風香,亦逆、順風香。」 
  是時,阿難白世尊曰: 
  「此是何者香?亦逆風香,亦順風香,亦逆、順風香。」 
  {世尊告曰:「有此之香,然此香氣力亦逆風香,亦順風香,亦逆、順風香。」 
  阿難白佛言:「此何等香?亦逆風香,亦順風香,亦逆、順風香?」
  世尊告曰:「此三種香,亦逆風香,亦順風香,亦逆、順風香。」 
  阿難言:「何等為三?」 
  世尊告曰: 
  「戒香、聞香、施香,是謂,阿難!有此香種,然復此,逆風香,亦順風香,亦逆、順風香,諸世間所有之香,此三種香最勝、最上,無與等者、無能及者,猶如由牛有酪,由酪有酥,由酥有醍醐,然此醍醐最勝、最上,無與等者,亦不能及,此亦如是,諸所有世間諸香,此三種{}[?]最勝、最上,無能及者。」 
  爾時,世尊便說此偈: 
  「木蜜及栴檀,優鉢及諸香,此諸種種香,戒香最為勝。 
   此戒以成就,無欲無所染,等智而解脫,逝處魔不知。 
   {}[]香雖為妙,及諸檀蜜香,戒香之為妙,十方悉聞之。 
   栴檀雖有香,優鉢及餘香,此諸眾香中,聞香最第一。 
   栴檀雖有香,優鉢及餘香,此諸眾香中,施香最第一。 
  是謂:此三種香,亦逆風香,亦順風香,亦逆、順風香。 
  是故,阿難!當求方便,成此三香,如是,阿難!當作是學。」 
  爾時,阿難聞佛所說,歡喜奉行。 

雜阿含1073 
  如是我聞: 
  一時,佛住舍衛國祇樹給孤獨園。 
  爾時,尊者阿難獨一靜處,作是思惟: 
  「有三種香,順風而熏,不能逆風,何等為三?謂:根香、莖香、華香。或復有香,順風熏,亦逆風熏,亦順風、逆風熏耶?」 
  作是念已,晡時從禪覺,往詣佛所,稽首佛足,退住一面,白佛言: 
  「世尊!我獨一靜處,作是思惟:『有三種香順風而熏,不能逆風,何等為三?謂:根香、莖香、華香。或復有香,順風熏,逆風熏,亦順風、逆風熏耶?」 
  佛告阿難: 
  「如是,如是,有三種香,順風熏,不能逆風,謂:根香、莖香、華香。 
  阿難!亦有香,順風熏,逆風熏,順風、逆風熏。阿難!順風熏,逆風熏,順風、逆風熏者,阿難!有善男子、善女人,在所城邑、聚落成就真實法,盡形壽不殺生、不偷盜、不邪婬、不妄語、不飲酒,如是善男子、善女人八方上下崇善士夫無不稱歎言:『某方、某聚落善男子、善女人持戒清淨,成真實法,盡形壽不殺、……乃至不飲酒。』阿難!是名有香,順風熏,逆風熏,順風、逆風熏。」 
  爾時,世尊即說偈言: 
  「非根莖華香,能逆風而熏,唯有善士女,持戒清淨香,逆順滿諸方,無不普聞知。 
   多迦羅栴檀,優鉢羅末利,如是比諸香,戒香最為上。 
   栴檀等諸香,所熏少分限,唯有戒德香,流熏上昇天。 
   斯等淨戒香,不放逸正受,正智等解脫,魔道莫能入。 
   是名安隱道,是道則清淨,正向妙禪定,斷諸魔結縛。」 
  佛說此經已,尊者阿難聞佛所說,歡喜隨喜,作禮而去。 \

別譯雜阿含12
  如是我聞: 
  一時,佛住王舍城仙人山中。 
  時,尊者阿難處於閑靜,默自思惟: 
  「世尊昔來說三種香,所謂:根、莖、華香,一切諸香不出此三,然,三種香順風則聞,逆風不聞。」 
  尊者阿難思惟是已,即從坐起,往至佛所,禮佛足畢,在一面立,白佛言: 
  「世尊!我於向者獨處閑靜,默自思惟:『世尊所說根、莖、華等三種之香,眾香中上,然,其香氣順風則聞,逆則不聞,世尊!頗復有香,逆風、順風皆能聞不?』」 
  佛告阿難: 
  「如是,如是,世有好香,順、逆皆聞,何者是耶?若聚落城邑,若男、若女修治不殺、不盜、不婬、不妄語、不飲酒,若諸天及得天眼者,盡皆稱嘆。彼城邑聚落,若男、若女持五戒者,如是戒香,順、逆皆聞。」 
  爾時,世尊即說偈言: 
  「若栴檀沈水,根莖及花葉,此香順風聞,逆風無聞者。 
   持戒香丈夫,芳馨遍世界,名聞滿十方,逆順悉聞之。 
   栴檀及沈水,優鉢羅拔師,如此香微劣,不如持戒香。 
   如是種種香,所聞處不遠,戒香聞十方,殊勝諸天香。 
   如此清淨戒,不放逸為本,安住無漏法,正智得解脫。 
   眾魔雖欲求,莫知其方所,是名安隱道,此道最清淨,永離於諸向,捨棄於眾趣。」 
  說是偈已,諸比丘聞佛所說,歡喜奉行。 

巴利語經文 
AN.3.80(
另版AN.3.79)/ 9. Gandhajātasuttaṃ 
   80. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– 
   “Tīṇimāni, bhante, gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati, no paṭivātaṃ. Katamāni tīṇi? Mūlagandho, sāragandho, pupphagandho– imāni kho, bhante, tīṇi gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati, no paṭivātaṃ. Atthi nu kho, bhante, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti? 
   “Atthānanda, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti. “Katamañca pana, bhante, gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti? 
   “Idhānanda yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. 
   “Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato’”ti. 
   “Devatāpissa vaṇṇaṃ bhāsanti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato’ti. Idaṃ kho taṃ, ānanda, gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti. 
   “Na pupphagandho paṭivātameti, na candanaṃ tagaramallikā vā. 
   Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyatī”ti. Navamaṃ.