本經是《難陀母經》的續集巴利《增支部》之《Chaagadānasutta》。當難陀母供養了以舍利弗及目犍連尊者的僧團後,佛陀對大眾說明應該如何供養或布施,才能招來大福。

    佛陀在本經中說明,如果能具足六種條件的布施,必能招來無量無邊不可思議的大福報。這六種條件可分別從布施者與受施者來看:

    在布施者方面,應注意在布施之前、布施的當下、布施之後等三個時段,都以歡喜、恭敬、清淨的信心等心態來布施。

    在受施者方面,他()必須是離貪欲或調伏貪欲的修行人;是離瞋恚者或調伏瞋恚的修行人;是離愚癡或調伏愚癡的修行人。

選譯自巴利《增支部》第6集第37經《難陀母經》

莊春江居士中譯

喬正一整理潤飾於西元2016/12/13農曆1215日之八關齋戒日

    曾有一次,世尊暫時住在古印度的舍衛城祇樹林給孤獨園林裡。 

    當時,難陀的母親威魯梗達居亞女居士分別對舍利弗及目揵連為上首的比丘僧團作了六種殊勝清淨的供養。 

    同一時間,世尊以清淨的超人天眼,看見女居士難陀母的供養,便召喚比丘,當眾說道:「

    比丘們!難陀母親威魯梗達居亞女居士對舍利弗及目揵連的僧團作了六種殊勝清淨的供養。

    比丘們!該如何做到這六種清淨的供養呢?這六種清淨的供養,可依照布施者與受施者兩方面來看。布施者必須有三種清淨的因緣,而受施者也必須有三種清淨的因緣。

    就布施者而言,他()必須在布施前的心態是樂於布施的,一點都不勉強;布施的當下有信心與歡喜;布施之後喜樂、滿足、不後悔。這就是布施者的三種清淨供養因緣。 
  至於受施者必須具備哪三種清淨的因緣呢?受施者必須是離貪欲或調伏貪欲的修行人;是離瞋恚者或調伏瞋恚的修行人;是離愚癡或調伏愚癡的修行人。這就是受施者的三種清淨因緣。

    以上,就是布施者與受施者加在一起的六種清淨因緣的供養。 

    比丘們!若有人具備這六種清淨的供養,此人的功德福報將無量無邊,無法計算。這些都是會招來長久、安樂、來世投生天界的供養;而且這些福報都是令人喜歡、令人渴望、讓人滿意、有大利益、且安樂的。 

    比丘們!就像大海,我們很難去計算海水的數量,我們不能說海水的總量有幾升,或海水的總量有幾百升,或海水的總量有幾千升,或海水的總量有幾萬升……。因為,海水的總量不可估計,也無法斗量。

    同樣的,比丘們!比丘們!若有人具備這六種清淨的供養,此人的功德福報將如同大海一樣無量無邊,無法計算。 

    此外,布施的時候,應當布施乾淨的物品,並以自己的雙手親自奉獻, 這樣的布施才會有大善果報。 

    有智慧的人作這樣的布施與供養,具足清淨的信心, 這樣有賢德、有智慧的人來生就會往生到安樂的世界(天界)。」 

AN.6.37/ 7. Chaḷaṅgadānasuttaṃ 
   37. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena veḷukaṇḍakī nandamātā upāsikā sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena veḷukaṇḍakiṃ nandamātaraṃ upāsikaṃ sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpentiṃ. Disvā bhikkhū āmantesi– “esā, bhikkhave, veḷukaṇḍakī nandamātā upāsikā sāriputtamoggallānappamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti”. 
   “Kathañca, bhikkhave, chaḷaṅgasamannāgatā dakkhiṇā hoti? Idha, bhikkhave dāyakassa tīṇaṅgāni honti, paṭiggāhakānaṃ tīṇaṅgāni. Katamāni dāyakassa tīṇaṅgāni? Idha, bhikkhave, dāyako pubbeva dānā sumano hoti, dadaṃ cittaṃ pasādeti, datvā attamano hoti. Imāni dāyakassa tīṇaṅgāni. 
   “Katamāni paṭiggāhakānaṃ tīṇaṅgāni? Idha, bhikkhave, paṭiggāhakā vītarāgā vā honti rāgavinayāya vā paṭipannā, vītadosā vā honti dosavinayāya vā paṭipannā, vītamohā vā honti mohavinayāya vā paṭipannā. Imāni paṭiggāhakānaṃ tīṇaṅgāni. Iti dāyakassa tīṇaṅgāni, paṭiggāhakānaṃ tīṇaṅgāni. Evaṃ kho, bhikkhave, chaḷaṅgasamannāgatā dakkhiṇā hoti. 
   “Evaṃ chaḷaṅgasamannāgatāya, bhikkhave, dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ– ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati. 
   “Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ– ‘ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānī’ti vā. Atha kho asaṅkhyeyyo appameyyo mahā-udakakkhandhotveva saṅkhaṃ gacchati. Evamevaṃ kho, bhikkhave, evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ– ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatī”ti. 
  “Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;
  Datvā attamano hoti, esā yaññassa sampadā. 
  “Vītarāgā vītadosā, vītamohā anāsavā; 
  Khettaṃ yaññassa sampannaṃ, saññatā brahmacārayo. 
  “Sayaṃ ācamayitvāna, datvā sakehi pāṇibhi; 
  Attano parato ceso, yañño hoti mahapphalo. 
  “Evaṃ yajitvā medhāvī, saddho muttena cetasā; 
  Abyāpajjaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī”ti. Sattamaṃ.