本經中的難陀母在佛教經典中非常的有名,她的本名叫做威魯梗達居亞(漢傳的經典譯為:優波斯娜)。她有一個名叫難陀的兒子,但並不是佛陀的堂弟難陀尊者,他們只是同名 ,眾人稱他的母親、也就是本經的女主角威魯梗達居亞為難陀母。後來,她的兒子因為波斯匿王的多疑而被冤枉處死,這個事件在當時引起騷動,眾人都一致認為波斯匿王很昏庸,差一點就要推翻他的王朝;而當時的難陀母已證阿那含三果,她很清楚這是她與兒子的宿世共惡業在今生已成熟,所以只嘆說諸法無常,並未因此憂傷或憤怒。

    難陀母的父親富樓那在佛經中也很有名,他早期是一個很貧窮的農夫。有一天,富樓那在耕田時看見舍利弗尊者很安詳地走過來,他一望即知舍利弗尊者是一位有大修行的沙門,於是,他很樂於將他妻子送給他的午餐全都奉獻給舍利弗,他的妻子也在一旁隨喜。結果,這項殊勝的善業促使他過去累世的善業成熟了,令他鹹魚大翻身,成了大富翁。

    難陀母後來嫁到一戶信奉外道的家庭,但因為她與老公的信仰有矛盾,她的老公很討厭佛教,常常對她惡言相向,導致她的婚姻生活並不幸福。可是她仍對她的老公以慈心相待,克盡婦德,百般容忍。甚至,她曾為了供養僧團,還花錢雇請當時傾國傾城的大美女蘇摩娜(sirimana)代替她服侍老公。結果,蘇摩娜還因嫉妒欲以熱油傷害難陀母;難陀母仍以慈心對待蘇摩娜,最終感化了蘇摩娜,使她也成為虔誠的佛教徒。

    最經典的部分則是有一次難陀母遇見一位罹患重病的比丘,這個比丘的病據說必須以肉羹來治療,而當時正逢古印的民間齋戒習俗,菜市場的肉販都不賣肉;難陀母在市場買不到肉,只好割下自己的肉來供養比丘。

    這名比丘後來雖然痊癒,但不知自己服下的竟是難陀母的肉。這件事被難陀母的老公知道,於是她的老公藉機發揮,在公眾場合大肆破壞佛教的名聲,讓眾人都以為佛教的比丘會吃人肉。也因這個緣起,佛陀制定出三淨肉的戒律:「諸不淨肉,皆不應食;若有見聞疑,即為三不淨肉,亦不應食,如是分別應不應食。」

    難陀母在當生已證三果,她在《增壹阿含經》中被佛陀讚譽為在家女居士中的悲心第一。

    有關漢傳的經典可參閱如下:

http://www.charity.idv.tw/a/a44.htm

選譯自巴利《增支部》第7集第53經《難陀母經》

莊春江居士中譯

喬正一整理潤飾於西元2016/12/6農曆12月初8之八關齋戒日

    我是這樣聽聞的:

    某日的中夜時分,難陀母獨自一人於高樓上思佛的功德,並讀誦《法句經》。

    這時四大天王的北方毘沙門天王欲前往南方毘樓勒鬼神夜叉的住所,他率領一千名夜叉正好從難陀母的上空飛過,聽到她誦經的聲音,便在空中停住,繼續聽其讀誦,然後隨喜讚言:「善哉!善哉!這位姊妹!善說法要。今我若以天界的寶物相贈,並不適合。但我今以一善言相贈予妳,妳聽好!尊者舍利弗、大目犍連明天會從舍衛國來到你們的國家,他們會住在此林,妳明天趕緊前往請他們到妳的家中供養。妳要記得,屆時當他們說祝福隨喜偈時妳一定要叫我的名字並迴向給我。」

    難陀母是一個人類,沒有天眼,所以當她聽聞這些話時,便抬頭仰視空中,卻看不見任何人,就像是盲眼人於夜間黑闇中都看不見任何東西一樣。

    難陀母嚇了一跳,很害怕,便囁嚅問道:「你是誰?為什麼我只聽得到你的聲音,卻看不見你?」

    空中有聲音回答:「我是夜叉天王毘沙門天神,因為聽法的緣故,所以停留在這裡。」

    難陀母回道:「天神不會妄語,你是天神,我是凡人,人天殊途,彼此無因無緣不會打交道,你為什麼稱我為姊妹?」

    天王回答:「佛陀是法王,亦是一切人類及天神之師,我是男居士,而妳是女居士,又品嚐同一法味,所以我稱妳為姊妹。」

    難陀母聽後心生歡喜,便問:「天王!我供養時,若稱你的名字,有何好處?」

    天王回答:「我是天王,我有天耳通,可以聽見非常遙遠的聲音。如果有人稱我名者,我都能聽得到。因為有人供養沙門時若能稱我的名字,將福德迴向給我,便可增加我的勢力、威德、與眷屬。那麼我也一定會以神通及敕令鬼神,護佑此人,增其福祿,令其遠離衰患,以此作為回報。」

    天王說完以後,便逕自離去。

    隔天,舍利弗與目犍連二位大尊者各自帶領諸比丘,著衣持缽,威儀莊重地來到當地,他們抵達以後便各自就自己的座位而坐。

    難陀母以親手為每一位比丘倒水,端出各種色香味具全的美食。

    當眾僧吃完以後,尊者舍利弗隨即為難陀母誦祝福偈。

    正當尊者要開口時,難陀母說:「尊者!請等一下,可否在祝福時稱四大天王的北方毘沙門天王之名?」

    舍利弗便依其所言祝福咒願,完畢以後,便問:「妳跟毘沙門天王有什麼樣的特殊因緣嗎?為什麼妳要我特別稱其名?」

    難陀母便解釋了前晚所發生的奇遇。

    舍利弗尊者聽後嘆說:「唉呀!真是奇特!妳是人類,而他是天神,對方竟能紆尊降貴來跟妳溝通,還稱你是姊妹!真是難得。」

    難陀母繼續說:「尊者,不瞞您說,我還有更奇特之事。我有一個名叫難陀的獨子,但他被波斯匿王強拉走並處以死刑。但,尊者,當我的孩子被抓走並處死,我的心並未因此動搖變異。」

    「真是不可思議啊!難陀母!真是未曾有!妳修得真好!

    「尊者!當我的丈夫死後往生到某個夜叉的世界,他以生前的形象對我顯靈。但,我的心卻不因此有所變異動搖。」

    「真是不可思議啊!難陀母!真是未曾有!妳修得真好!

    「尊者!我從年輕時就嫁給我的丈夫,但我一直都克盡婦德,不曾忤逆我的丈夫。」

    「真是不可思議啊!難陀母!真是未曾有!妳修得真好!

    「尊者!當我正式受三皈五戒後,我不曾犯任何戒律。」

    「真是不可思議啊!難陀母!真是未曾有!妳修得真好!

    「尊者!只要我願意,在離欲、離不善法之後,便可進入有尋、有伺、離生喜樂的初禪;或,尋與伺平息後,進入無尋、無伺、定生喜樂的第二禪;或,喜褪去而住於平靜,正念、正知,以身感受樂的第三禪;或,捨斷苦與樂,之前的喜與憂均消滅,進入不苦不樂、平靜且正念遍淨的第四禪。」

    「真是不可思議啊!難陀母!真是未曾有!妳修得真好!

    「尊者!凡世尊所教說的五下分結,我都已捨斷(已證阿那含三果)。」

    「真是不可思議啊!難陀母!真是未曾有!妳修得真好!

    於是,舍利弗尊者對難陀母說法,使她心生歡喜,然後便起身離座而去。

AN.7.53/ 10.Nandamātāsuttaṃ 
   53. Evaṃ me sutaṃ– ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno dakkhiṇāgirismiṃ cārikaṃ caranti mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena veḷukaṇḍakī nandamātā upāsikā rattiyā paccūsasamayaṃ paccuṭṭhāya pārāyanaṃ sarena bhāsati. 
   Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā nandamātāya upāsikāya pārāyanaṃ sarena bhāsantiyā, sutvā kathāpariyosānaṃ āgamayamāno aṭṭhāsi. 
   Atha kho nandamātā upāsikā pārāyanaṃ sarena bhāsitvā tuṇhī ahosi. Atha kho vessavaṇo mahārājā nandamātāya upāsikāya kathāpariyosānaṃ viditvā abbhānumodi– “sādhu bhagini, sādhu bhaginī”ti! “Ko paneso, bhadramukhā”ti? “Ahaṃ te, bhagini, bhātā vessavaṇo, mahārājā”ti. “Sādhu, bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito idaṃ te hotu ātitheyyan”ti. “Sādhu, bhagini, etañceva me hotu ātitheyyaṃ. Sveva sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso veḷukaṇḍakaṃ āgamissati, tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañceva me bhavissati ātitheyyan”ti. 
   Atha kho nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇḍako tadavasari. Atha kho nandamātā upāsikā aññataraṃ purisaṃ āmantesi– “ehi tvaṃ, ambho purisa, ārāmaṃ gantvā bhikkhusaṅghassa kālaṃ ārocehi– ‘kālo, bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhattan’”ti. “Evaṃ, ayye”ti kho so puriso nandamātāya upāsikāya paṭissutvā ārāmaṃ gantvā bhikkhusaṅghassa kālaṃ ārocesi– “kālo, bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhattan”ti. Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nandamātāya upāsikāya nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho nandamātā upāsikā sāriputtamoggallānappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
   Atha kho nandamātā upāsikā āyasmantaṃ sāriputtaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandamātaraṃ upāsikaṃ āyasmā sāriputto etadavoca– “ko pana te, nandamāte, bhikkhusaṅghassa abbhāgamanaṃ ārocesī”ti? 
   “Idhāhaṃ, bhante rattiyā paccūsasamayaṃ paccuṭṭhāya pārāyanaṃ sarena bhāsitvā tuṇhī ahosiṃ. Atha kho, bhante, vessavaṇo mahārājā mama kathāpariyosānaṃ viditvā abbhānumodi– ‘sādhu, bhagini, sādhu, bhaginī’ti! ‘Ko paneso, bhadramukhā’ti? ‘Ahaṃ te, bhagini, bhātā vessavaṇo, mahārājā’ti. ‘Sādhu, bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito idaṃ te hotu ātitheyyan’ti. ‘Sādhu, bhagini, etañceva me hotu ātitheyyaṃ. Sveva sāriputtamoggallānappamukho bhikkhusaṅgho akatapātarāso veḷukaṇḍakaṃ āgamissati, tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañceva me bhavissati ātitheyyan’ti. Yadidaṃ, bhante, dāne puññañca puññamahī ca taṃ vessavaṇassa mahārājassa sukhāya hotū”ti. 
   “Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte! Yatra hi nāma vessavaṇena mahārājena evaṃmahiddhikena evaṃmahesakkhena devaputtena sammukhā sallapissasī”ti. 
   “Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Idha me, bhante, nando nāma ekaputtako piyo manāpo. Taṃ rājāno kismiñcideva pakaraṇe okassa pasayha jīvitā voropesuṃ. Tasmiṃ kho panāhaṃ, bhante, dārake gahite vā gayhamāne vā vadhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattan”ti. “Acchariyaṃ, nandamāte, abbhutaṃ nandamāte! Yatra hi nāma cittuppādampi parisodhessasī”ti. 
   “Na kho me, bhante eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Idha me, bhante, sāmiko kālaṅkato aññataraṃ yakkhayoniṃ upapanno. So me teneva purimena attabhāvena uddassesi. Na kho panāhaṃ, bhante, abhijānāmi tatonidānaṃ cittassa aññathattan”ti. “Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte! Yatra hi nāma cittuppādampi parisodhessasī”ti. 
   “Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Yatohaṃ, bhante, sāmikassa daharasseva daharā ānītā nābhijānāmi sāmikaṃ manasāpi aticaritā, kuto pana kāyenā”ti! “Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte! Yatra hi nāma cittuppādampi parisodhessasī”ti. 
   “Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Yadāhaṃ, bhante, upāsikā paṭidesitā nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitā”ti. “Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte”ti! 
   “Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Idhāhaṃ, bhante, yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhikā ca viharāmi satā ca sampajānā sukhañca kāye paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti– ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmī”ti. “Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte”ti! 
   “Na kho me, bhante, eseva acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo. Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṃyojanāni nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmī”ti. “Acchariyaṃ, nandamāte, abbhutaṃ, nandamāte”ti! 
   Atha kho āyasmā sāriputto nandamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. Dasamaṃ. 
   Mahāyaññavaggo pañcamo. 
   Tassuddānaṃ– 
   Ṭhiti ca parikkhāraṃ dve, aggī saññā ca dve parā; 
   Methunā saṃyogo dānaṃ, nandamātena te dasāti. 
   Paṭhamapaṇṇāsakaṃ samattaṃ.