本經是佛陀特別介紹佛陀能分別以「意生身」及以「肉身」飛往梵天的兩種神通。

    所謂的「意生身」(manomaya kāya),是指由禪定中的心意所化生的身體,簡單講就是俗稱的「分身」,菩提比丘長老則英譯為「由心意所產生的身體」(a mind-made body)。在南傳巴利增支部SN.51.22認為是一種神通的功能與展現,這是由第四禪定所產生的微細精緻的身體。例如在南傳巴利MN.77中就記載世尊曾如是說過:「巫大夷!由於我對弟子們宣說道跡,他們若依此行道,便能從身體創造出另一個有色身、有心意、有所有肢體、不缺諸根的身體。」

    有關意生身在古今中外都有很多的傳聞,例如在道教的《道藏》之《金丹篇》記載過修持「出陽神」,也就是意生身;而中國元代的四大愛情雜劇之一《倩女離魂》是改編自唐朝陳玄祐所著傳奇《離魂記》,內容大意是:

    有某張姓的倩女與書生王文舉自小指腹為婚。但,兩人的父親皆早逝,而兩人的婚事因此懸宕。一日,王文舉上京趕考前來到了張家,欲與未來的岳母商談與倩女的親事,不料張母嫌貧愛富而欲悔婚,強迫倩女與文舉二人以兄妹相稱。

    可是,倩女與文舉一見鍾情,礙於禮教卻無計可施。就在文舉離開張家搭船北上赴京趕考的當晚,倩女竟隻身一人追到了河岸邊要與文舉一同私奔。

    韶光荏苒,匆匆轉眼三年後,已當上官吏的文舉帶著妻子倩女重回張家拜見張母,赫然發現張家中竟還有一位病臥繡榻的張倩女。當眾人都摸不清頭緒之際,文舉的妻子張倩女走向了臥病在床的張倩女,就在眾目睽睽之下,兩個倩女竟合而為一。

    原來是因為倩女實在很喜歡文舉,卻又無法違抗母命,故而深受相思所苦,因極度強烈的相思而心智專注,產生了意生身。一個跟著文舉成了王夫人;另一個則留在家中病犯沉痾。

    另外,在日本的曠世文學名著《源氏物語》裡也記載過同樣的例子,日本古代的貴族光源氏的寵妾葵上夫人有孕,但每晚都夢到有厲鬼想要來吃她的胎兒,醒時發现地上都是桃核....

後來真相是葵上夫人看見的厲鬼是光源氏的大老婆六條御息因強烈受到壓抑的嫉妒與憎恨所變化出來的幻影,日本人給它一種稱號叫做「生靈」,也就是本人還活著,但心識卻因強烈的情緒而專注,創造出一個類似幽靈鬼魂的靈體。

    神通其實是一種非常殊勝的修行成就,我們千萬不要人云亦云謗言說神通不好,這種言論是謗法。佛陀讚歎神通,所以我們千萬不可以貶低神通。只能說,神通是一把雙刃劍,不是每個人都有能力去拿或去碰,要使用神通前一定要培育智慧。那些已經超越世間相對概念的條件,就不存在對與不對的相對問題。有神通的成就者,他固然不受世俗法律的規範與限制,但他必須做對的事,不可去傷害人,因為神通不敵業力,仍受業力因果法則的支配。

    神通也必須有宿世波羅蜜因緣的支持,有一些人不修神通,但在證得阿羅漢時便出現了神通。如果過去世沒有特別修過神通波羅蜜的人,他今生若想要擁有神通,就需要特別去修神通。

譯自巴利聖典《相應部》第51相應22經《鐵球經》

莊春江居士中譯

喬正一潤飾整編於西元2016/1/17農曆十二月初八之八關齋戒日

    我是這樣聽聞的:

    這是發生在古印度舍衛城的事。

    有一天,阿難尊者去見世尊。他抵達後,依禮向世尊頂禮,然後起身坐在一旁。

    阿難尊者問世尊:「世尊!您已證得了神通,請問您能否以意生身抵達梵天世界?」

    世尊回答:「阿難!我確已證得神通,能以意生身抵達梵天世界。」

    「那麼世尊!請問您是否能以四大元素組合的肉身直接抵達梵天世界?」

    「可以的!阿難。我能以四大元素組合的肉身直接抵達梵天世界。」

    「世尊!真是不可思議。您既能以以意生身到梵天世界,也能以四大肉體之身到梵天世界,實在是不可思議。」

    「阿難!如來的成就確實不可思議。

    阿難!每當如來將身體融入於禪定之中,又以禪定之力去控制並轉化身體,捨棄了五蓋、尋、與伺,進入第四禪的『捨境』。阿難!這時,如來原本的粗重的身體將因禪定之力而轉化成很輕盈、很柔軟、很適合飛翔、很明亮的狀態。

    阿難!猶如在白天被曬熱的鐵球,變得很輕盈、很柔軟、很適合飛翔、很明亮的狀態。同樣的,每當如來將身體融入於禪定心中,又以禪定之力控制轉化身體,捨棄了五蓋、尋、與伺,進入第四禪的『捨境』。阿難!這時,如來原本的粗重的身體將因禪定之力而轉化成很輕盈、很柔軟、很適合飛翔、很明亮的狀態。

    這時,如來的身體可以很輕易地從地面飛升到虛空中,他可以隨意施展各種神通:可從一個身體變成多個分身,然後從多個分身又合而為一;……(中略)身體可隨意直達梵天世界。

    阿難!猶如輕盈的木棉花絨或棉花絨可以很輕易地從地面上飄升到虛空中一樣,同樣的,每當如來將身體融入於禪定之中,又以禪定之力去控制並轉化身體,捨棄了五蓋、尋、與伺,進入第四禪的『捨境』。阿難!這個時候,如來的身體便可輕易地從地面上飛升到虛空中,他可以隨意施展各種神通:可從一個身體變成多個分身,然後從多個分身又合而為一;……(中略)身體可隨意直達梵天世界。」

巴利語經文

SN.51.22/(2) Ayoguḷasuttaṃ
   834. Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “abhijānāti nu kho, bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitā”ti? “Abhijānāmi khvāhaṃ, ānanda, iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitā”ti. “Abhijānāti pana, bhante, bhagavā iminā cātumahābhūtikena kāyena iddhiyā brahmalokaṃ upasaṅkamitā”ti “Abhijānāmi khvāhaṃ, ānanda, iminā cātumahābhūtikena kāyena iddhiyā brahmalokaṃ upasaṅkamitā”ti.
   “Yañca kho, omāti, bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamituṃ, yañca kho abhijānāti, bhante, bhagavā iminā cātumahābhūtikena kāyena iddhiyā brahmalokaṃ upasaṅkamitā tayidaṃ, bhante, bhagavato acchariyañceva abbhutañcā”ti. “Acchariyā ceva, ānanda, tathāgatā acchariyadhammasamannāgatā ca, abbhutā ceva, ānanda, tathāgatā abbhutadhammasamannāgatā ca”.
   “Yasmiṃ, ānanda, samaye tathāgato kāyampi citte samodahati cittampi kāye samodahati, sukhasaññañca lahusaññañca kāye okkamitvā viharati; tasmiṃ, ānanda, samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.
   “Seyyathāpi, ānanda, ayoguḷo divasaṃ santatto lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca; evameva kho, ānanda, yasmiṃ samaye tathāgato kāyampi citte samodahati, cittampi kāye samodahati, sukhasaññañca lahusaññañca kāye okkamitvā viharati; tasmiṃ, ānanda, samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.
   “Yasmiṃ, ānanda, samaye tathāgato kāyampi citte samodahati, cittampi kāye samodahati, sukhasaññañca lahusaññañca kāye okkamitvā viharati; tasmiṃ, ānanda, samaye tathāgatassa kāyo appakasireneva pathaviyā vehāsaṃ abbhuggacchati, so anekavihitaṃ iddhividhaṃ paccanubhoti– ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṃ vatteti.
   “Seyyathāpi ānanda, tūlapicu vā kappāsapicu vā lahuko vātūpādāno appakasireneva pathaviyā vehāsaṃ abbhuggacchati; evameva kho, ānanda, yasmiṃ samaye tathāgato kāyampi citte samodahati, cittampi kāye samodahati, sukhasaññañca lahusaññañca kāye okkamitvā viharati; tasmiṃ, ānanda, samaye tathāgatassa kāyo appakasireneva pathaviyā vehāsaṃ abbhuggacchati, so anekavihitaṃ iddhividhaṃ paccanubhoti– ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṃ vattetī”ti. Dutiyaṃ.