本經與巴利聖典《中部》的81經《Ghaṭikārasuttaṃ》內容完全相同。經中的難提波羅(Ghaṭikāra),他是一名製造陶瓦師的兒子。在上一尊迦葉波佛的時代,難提波羅與世尊的前生(菩薩)是好朋友,他雖貧窮,但他對三寶有堅固的信心,並照顧年邁且雙眼失明的父母, 是一位孝子,他持守梵行五戒清淨,在當生已證三果,死後投生到色究竟天(參見《中阿含經》第63經之《難提波羅經》;巴利聖典《中部》第81經之;)。當菩薩在今生成佛以後,他依然從距離地球極為遙遠的天界下凡到人間大力協助他前生的好友弘法。

    難提波羅成為首陀會天人(淨居天人)以後,在菩薩還是少年的時候,祂曾引導菩薩遊歷四城門,讓菩薩親眼目睹「老」、「病」、「死」、「出家」, 以此點化喚醒菩薩的善根及波羅蜜。迨菩薩成佛以後,祂還曾大力護持三寶, 在菩薩剛成佛之際,弟子人數還不多,佛陀鼓勵其弟子向外弘法,而這一位淨居天護法神便在冥冥之中護持諸比丘一切順遂,至少使比丘們在化緣祈求四事供養這一件事上不但都不會受到阻礙,且不虞匱乏。因此,祂可以說是佛教很重要的護法神。而這都是因為佛陀在過去生還是菩薩的時候,與這位天神的前生有著深厚的因緣,他們彼此是交情深厚的好朋友,也是同修道友。

選譯自《中阿含63經》之《鞞婆陵耆經》

喬正一白話譯於西元2015/5/25農曆四月初八 布薩八關齋戒日

修訂於西元2021/1/17農曆十二月十五日布薩八關齋戒日

  我是這樣聽聞的:

    有一次,佛陀帶領一眾比丘四處遊方,他們一干人等來到了古印度的拘薩羅國。

    當時,世尊與大比丘眾一起走在路上,突然欣然而笑。

    阿難尊者看見世尊在笑,便上前合掌問佛:「世尊!您為什麼笑了?諸佛如來、無所著、等正覺若無特殊的因緣,是絕對不會隨便地笑,因此我想知道其中的理由。」

    世尊說:「阿難!就在這裡,過去很久很久以前有一尊名叫迦葉的如來、無所著、等正覺,他也曾坐在這裡,為他的弟子們說法。」

    於是,阿難尊者立即在這個地方敷妥座席,合掌對佛說:「世尊!請您也坐在這裡,為弟子們說法。如此一來,此處便將會留下二尊如來的聖跡了。」

    這時,世尊便於彼處坐下,大家也圍繞著世尊跟著坐下。

    世尊說:「阿難!就在這裡,上一尊迦葉佛也在同一處為他的弟子們說法。

    阿難!在過去遙遠的此處,有一座名叫鞞婆陵耆的村落,當時的這個村落,非常的富饒,住著很多的居民。

    鞞婆陵耆村中有一位信奉外道的大長者,名叫無恚,他非常的有錢,家中的產業不計其數。

    這位大長者有一個兒子,他的名叫優多羅。他出身非常高貴,祖宗七代都血統純正。他生來聰明絕頂,博聞強記,讀過四吠陀典籍,深達因、緣、正、文、戲等五句說。

    優多羅有一個好朋友,名叫難提波羅,他的父親是一位燒陶師,他們從小一起長大,玩在一起,因此彼此交情深厚。

    難提波羅很早就皈依三寶,並已達不壞信,不惑於苦、集、滅、道等四聖諦,有淨信、持戒、博聞、惠施、成就智慧等諸德(初果)。

    難提波羅有以下很多的優點:

    他離殺、斷殺,棄捨刀杖,有慚、有愧,有慈悲心,饒益一切乃至昆蟲,他於殺生已淨除其心。

    他遠離不予取、斷不予取,予之乃取,樂於予取,常好布施,歡喜無悋,不望其報,他於不予取已淨除其心。

    他遠離非梵行、斷非梵行,勤修梵行,精勤妙行,清淨無穢,離欲斷淫,他已於非梵行淨除其心。

    他遠離妄言、斷妄言,真諦言,樂真諦,住於真諦不移動,所言一切可信,不欺世間,他已於妄言淨除其心。

    他遠離兩舌、斷兩舌,行不兩舌、不破壞他人和諧的關係;他不會亂傳話,造成他人的誤會與爭端;他不搞派系對立,不樂於結黨成派,他已於兩舌淨除其心。

    他遠離粗俗的惡口、斷除粗言惡口,若有所言,總是清和柔潤、順耳入心、可喜可愛、使他人平安與喜樂、言聲具了、不使人感到憂慮與畏懼、令他人安定,他已於粗言惡口淨除其心。

    他遠離綺語、斷綺語,時說、真說、法說、義說、止息說、樂止息說,事順時得宜,善教善訶,他已於綺語淨除其心。

    他離營利買賣、斷營利買賣,棄捨稱量及斗斛,棄捨受貨,不縛束人,不望折斗量,不以小利詐欺他人,他已於營利買賣淨除其心。

    他遠離受寡婦、少女,斷受寡婦、少女,他已於受寡婦、少女淨除其貪染心。

    他不受奴婢、斷受奴婢,他已於受奴婢淨除其貪染心。

    他遠離受象、馬、牛、羊,斷受象、馬、牛、羊,他已於受象、馬、牛、羊淨除其貪愛執著的垢染心。

    他遠離受雞、豬,斷受雞、豬,他已於受雞、豬淨除其貪染心。

    他遠離受田業、店肆,斷受田業、店肆,他已於受田業、店肆淨除其貪愛執著的垢染心。

    他遠離受生稻、麥、豆,斷受生稻、麥、豆,他已於受生稻、麥、豆淨除其貪染心。

    他遠離酒、斷酒,他已於飲酒淨除其貪染心。

    他遠離高廣大床、斷高廣大床,他已於高廣大床淨除其貪愛執著的垢染心。

    他遠離花鬘、瓔珞、塗香、脂粉等裝飾打扮,斷一切花鬘、瓔珞、塗香、脂粉等裝飾打扮,他已於花鬘、瓔珞、塗香、脂粉等裝飾打扮淨除其 貪愛執著的垢染心。

    他遠離歌舞倡妓及故往觀聽,斷歌舞倡妓及故往觀聽,他已於歌舞倡妓及故往觀聽淨除其貪愛執著的垢染心。

    他離受黃金、珠寶,斷受黃金、珠寶,他已於黃金、珠寶等財物淨除其貪愛執著的垢染心。

    他離過中食、斷過中食,常一天一食,不夜食,學時食,他已於過中食淨除其貪愛執著的垢染心。

    他終其一生手離掘土耕地的農具,不自掘地,亦不教他。若水岸發生崩土及地鼠傷土時,他便將那些土取來製成器皿,舉起一面,對買家說:『這些器免可以放豌豆、稻、麥、大小麻豆、豍豆、芥子, 如果你們想要的可以隨意拿去使用。』

    他終其一生孝敬供侍父母,因他的父母雙目失明,生活上的一切都需要仰靠他人的照顧,故而他供侍父母在側,不離不棄。

    他總是在第二天天亮時,前去頂禮迦葉如來。迦葉如來也會為他說法,令他成就法喜。然後,他會起身,再頂禮迦葉如來,繞佛三匝後而離去。

    在那個時候,年輕人優多羅總是搭乘白馬車,與五百名年輕人在天亮時從鞞婆陵耆村出發,來到無人之處,欲教導一些弟子外道的書籍。

    有一天,優多羅看見難提波羅經過,便問:『難提波羅!你是從何處而來?』

    難提波羅答說:『我剛去頂禮迦葉如來,優多羅!你不妨跟我一起去頂禮迦葉如來。』

    優多羅回答:『難提波羅!我不想去見那個禿頭沙門,那個禿沙門不可能是得道的沙門,因為道法難得證之故。』

    難提波羅幾經好言相勸,但對方就是不肯。於是,難提波羅情急之下不得已,一手捉住優多羅的頭髻,把他從車上給拽了下來。

    優多羅被難提波羅突如其來的舉動給嚇了一跳,心想:『這個難提波羅常不調戲,不狂不癡,行為穩重。但他今天拽我頭髻,必當有不同於常情的理由。』

    於是,說道:『好啦!好啦!難提波羅!你快住手,我隨你去,我隨你去就是了。』

    難提波羅大喜,說道:『這樣最好。』

    於是,難提波羅與優多羅一起前去拜見迦葉如來。難提波羅對迦葉如來說:『世尊!優多羅是我的朋友,我們從小一起長大,但他於世尊並無信敬心,懇請世尊為他說法,令他歡喜,得信敬心。』

    於是,迦葉如來為難提波羅及優多羅說法。優多羅畢竟是一位波羅蜜即將圓滿的菩薩,迦葉如來的法對他來說猶如醍醐灌頂,澆醒了他蟄伏已久的善根;又如暮鼓晨鐘,敲醒了他沈睡已久的智慧。

    當他們聽完法的開示以後便從座位起身,頂禮迦葉如來的雙足,繞佛三匝而離去。

    就在這兩個年輕人回程的路上,優多羅問:『難提波羅!你既然從迦葉如來那裡得聞如是微妙之法,為什麼不出家,不能捨離紅塵俗事而學聖道?』

    難提波羅回答:『優多羅!你也知道我必須終其一生供養父母,因為我父母雙目失明,生活上必須仰賴他人,因為我必須照顧父母,所以我不能就這樣丟下父母不管,自己一人跑去出家。』

    優多羅又問難提波羅:『那你覺得我可不可以跟隨迦葉如來出家學道,受具足,得作比丘,修梵行呢?』

    難提波羅當然隨喜並鼓勵支持好友的決定。

    於是,他們二人話不多說,當下立即折返回去見迦葉如來,難提波羅對迦葉如來說:『世尊!優多羅剛剛問我可不可以出家,懇請世尊度他出家學道,授與具足,得作比丘。』

    迦葉如來默然表示接受。

    於是,難提波羅知迦葉如來受已接受,即從座位起身,稽首作禮,繞佛三匝後,先行離去。

    迦葉如來在難提波羅離去後不久,度優多羅出家學道,授與具足。優多羅出家後於鞞婆陵耆村隨同僧團住上數日,每日攝持衣鉢,與大比丘眾一起四處遊方。

    後來,迦葉佛想要去波羅迦私國,便展轉遊方,來到該國的波羅住仙人處鹿野園中。

    當時,頰鞞王聽聞迦葉佛遊方到了迦私國,便交代御者趕緊準備皇家御用的寶車,他要去頂禮迦葉佛。

  頰鞞王來到仙人住處鹿野園中時,遙見在樹林間端坐的迦葉佛,面容端正姝好,猶如星中月,光耀煒曄,晃若金山,相好具足,威神巍巍,諸根寂定,無有蔽礙,成就調御,息心靜默。

    他下車,徒步走向迦葉如來的面前,跪在地上,額頭觸地,頂禮佛足,然後起身坐在一旁。

    迦葉佛為國王說法,令其成就歡喜。

    頰鞞王從座位起身,偏袒著衣,合掌對佛說:『懇請世尊明天及比丘眾皆受我的邀請。』

    迦葉佛默然表示受請。

    頰鞞王便稽首作禮,繞佛三匝而離去。

    第二天一早,迦葉佛著衣持鉢,與諸比丘眾一起前往頰鞞王的皇宮。頰鞞王見佛及比丘眾都已坐定後,親自奉上乾淨的水讓大家洗手,並以極美淨妙的各種容易消化的美食親自奉上,令大家得飽滿。

    當大家都吃完後,國王在佛前敷上一席小坐墊,等候聽法。迦葉佛開始為國王說法,令其成就歡喜。

    接著,頰鞞王從座位起身,偏袒著衣,合掌對佛說:『懇請世尊與僧眾於此波羅接受我夏安居的供養護持,我當為世尊 及僧團打造五百間禪房、五百張床褥,及布施白粳米,皇家所食的各種美食,我都會拿來供養世尊及比丘眾。』

    迦葉佛卻婉拒了頰鞞王:『不用了!不用了!陛下!我們已心領了。』

    頰鞞王很失望與難過,問道:『世尊!難道還有別的居士能跟我一樣護持僧團嗎?』

    迦葉佛說:『是的,沒錯。陛下,在國界裡有一位名叫難提波羅的陶師,他已皈依三寶,成就不壞信。他不惑苦、集、滅、道等四聖諦,得信、持戒、博聞、惠施、成就智慧。他受持梵行五戒,並不惡口、不兩舌、不綺語。

    這位陶師不營生,不縛束人,不望折斗量,不以小利侵欺於人,他於營利交易已淨除其心。他不受寡婦、少女、奴婢、象、馬、牛、羊、雞、豬、生稻、麥、豆、飲酒、高廣大床、花鬘、瓔珞、塗香、脂粉、歌舞倡妓及 故往觀聽;他遠離黃金珠寶,常日中一食,他於過中午而食已淨除其貪染心。

    手離掘土耕地的農具,不自掘地,亦不教他。若水岸發生崩土及地鼠傷土時,他便將那些土取來製成器皿,舉起一面,對買家說:『這些器免可以放豌豆、稻、麥、大小麻豆、豍豆、芥子,你們想要的可以隨意拿去使用。』

    他終其一生孝敬供侍父母,因他的父母雙目失明,需要仰靠他人,故而他供侍在側。

    陛下!我記得過去在鞞婆陵耆村遊方時,曾到訪過這位陶師的家。當時,難提波羅因為一些事情外出不在。我便問難提波羅的父母:『請問!陶師人在何處?』

    他的父母回答我:『世尊!他因為一些事情暫時外出不在。世尊!我們的籮中有麥飯,鍋中有豆羹,懇請世尊慈愍我們,請隨意取用。』

    我便於籮鍋中取羹飯而離去。

    當難提波羅回家後,見籮中飯的減少,鍋中的羹也減少,便問父母:『是誰取走羹及飯?』

    他的父母說:『乖孩子!今日迦葉佛到我們家乞食,他於籮鍋中取走羹飯後便離去。』

    難提波羅陶師聽後,非常的歡喜,心想:『我已有善利,已有大功德。』他以這份歡喜,結跏趺坐,息心靜默,入於禪定,入定坐上七天,並於十五天中歡樂不退,他的父母也在這七天中獲得歡樂。

    這種相同的情形,連續發生了三次。

    陛下!我記得過去曾在鞞婆陵耆村夏安居。當時新作的屋子的屋頂尚未蓋好,難提波羅答應要打造陶瓦覆蓋在屋頂上。

    我告訴侍者比丘:『你們可以去找難提波羅化緣索取陶磚,拿來覆蓋我的屋子。』

    侍者比丘便前往難提波羅的家,拿著敗壞的陶磚,綑綁成一起,整束拿來蓋我的屋子。

    難提波羅的父母聽說有人拿走壞掉的陶片,便問:『是誰拿走難提波羅的陶瓦?』

    比丘說:『我們是迦葉佛的侍者比丘,是來拿壞掉的陶瓦,去蓋迦葉的屋頂。』

    『哦!原來如此,諸位賢者!請盡管隨意拿去。』

    當難提波羅回家後,發現陶瓦減少,便問父母:『是誰取走陶瓦的?』

    他的父母說:『乖孩子!今日迦葉佛的侍者比丘到我們家來取走陶瓦去蓋迦葉佛的屋頂。』

    難提波羅陶師聽後,非常的歡喜,心想:『我已有善利,已有大功德。』他以這份歡喜,結跏趺坐,息心靜默,入於禪定,入定坐上七天,並於十五天中歡樂不退,他的父母也在這七天中獲得歡樂。

    陛下!難提波羅因為供養如來陶屋後,在那一年的夏季連續四個月因為蒙佛威神之故都不起煩惱。

    陛下!難提波羅沒有煩惱,當迦葉如來到他家中隨意拿取任何東西的時候,他都沒有一絲捨不得。

    但是,陛下!你有很多的煩惱,只因為如來不接受你夏安居的護持,便起煩惱。

    接著,迦葉佛為頰鞞王說法,令其成就歡喜。

    就在迦葉佛離去後不久,頰鞞王交代侍者:『你們以五百輛車載滿白米,還有王家所食的各種美食,載去難提波羅的家,對他說:「難提波羅!這五百兩車的白米及美食,是頰鞞王送來犒賞你的,請你收下。」』

    但難提波羅辭讓不受,對侍者婉拒說:『頰鞞王國大事多,需要很多的費用,我知如此,所以不受。』」

    佛陀最後告訴阿難尊者:「你以為當時的優多羅是誰呢?他不是別人,他就是我的前生。

    阿難!我於當時為自饒益,亦饒益他,饒益多人,悲憫世間,為天神、為人類求法義及利益,求安隱快樂。

    但我當時仍未達到究竟的解脫,未達到究竟的白淨,未達到究竟的梵行;因此,當時的我仍不能脫離生老病死、啼哭憂慼,亦未能解脫一切苦。

    阿難!如今我出現於世間,成為:如來、無所著、等正覺、明行成為、善逝、世間解、無上士道法御、天人師、號佛、眾祐。我如今可自饒益,亦饒益他,饒益多人,慈悲世間,為天神、為人類求法義及饒益,求安隱快樂。

    我如今說的法都已達究竟解脫,究竟白淨,究竟梵行;我今已脫離生老病死、啼哭憂慼,我今已得脫一切苦。」

    當佛陀說完後,阿難尊者及諸比丘聽聞佛陀所說的法,都心生歡喜,並依法奉行。

 原文/

中阿含63/鞞婆陵耆經
  我聞如是:
  一時,佛遊拘薩羅國。
  爾時,世尊與大比丘眾俱,行道中路欣然而笑。尊者阿難見世尊笑,叉手向佛,白曰:
  「世尊!何因緣笑?諸佛如來、無所著、等正覺若無因緣,終不妄笑,願聞其意。」
  彼時,世尊告曰:
  「阿難!此處所中,迦葉如來、無所著、等正覺在此處坐,為弟子說法。」
  於是,尊者阿難即在彼處速疾敷座,叉手向佛,白曰:
  「世尊!唯願世尊亦坐此處,為弟子說法,如是,此處為二如來、無所著、等正覺所行。」
  爾時,世尊便於彼處坐:尊者阿難所敷之座。坐已,告曰:
  「阿難!此處所中,迦葉如來、無所著、等正覺有講堂,迦葉如來、無所著、等正覺於中坐已,為弟子說法。阿難!此處所中,昔有村邑,名鞞婆陵耆,極大豐樂,多有人民。阿難!鞞婆陵耆村邑之中有梵志大長者,名曰無恚,極大富樂,資財無量,畜牧產業不可稱計,封戶、食邑種種具足。阿難!梵志大長者無恚有子,名優多羅摩納,為父母所舉,受生清淨,乃至七世父母不絕種族,生生無惡,博聞總持,誦過四典經,深達因、緣、正、文、戲五句說。阿難!優多羅童子有善朋友,名難提波羅陶師,常為優多羅童子之所愛念,喜見無厭。
  阿難!難提波羅陶師歸佛、歸法、歸比丘眾,不疑三尊,不惑苦、{}[]、滅、道,得信、持戒、博聞、惠施、成就智慧。離殺、斷殺,棄捨刀杖,有慚、有愧,有慈悲心,饒益一切乃至蜫蟲,彼於殺生淨除其心。阿難!難提波羅陶師離不與取、斷不與取,{}[]之乃取,樂於與取,常好布施,歡喜無悋,不望其報,彼於不與取淨除其心。阿難!難提波羅陶師離非梵行、斷非梵行,勤修梵行,精勤妙行,清淨無穢,離欲斷淫,彼於非梵行淨除其心。阿難!難提波羅陶師離妄言、斷妄言,真諦言,樂真諦,住真諦不移動,一切可信,不欺世間,彼於妄言淨除其心。阿難!難提波羅陶師離兩舌、斷兩舌,行不兩舌、不破壞他:不聞此語彼,欲破壞此;不聞彼語此,欲破壞彼,離者欲合,合者歡喜,不作群黨,不樂群黨,不稱群黨,彼於兩舌淨除其心。阿難!難提波羅陶師離麁言、斷麁言,若有所言:辭氣麁獷、惡聲逆耳、眾所不喜、眾所不愛、使他苦惱、令不得定,斷如是言,若有所說:清和柔潤、順耳入心、可喜可愛、使他安樂、言聲具了、不使人畏、令他得定,說如是言,彼於麁言淨除其心。阿難!難提波羅陶師離綺語、斷綺語,時說、真說、法說、義說、止息說、樂止息說,事順時得宜,善教善訶,彼於綺語淨除其心。阿難!難提波羅陶師離治生、斷治生,棄捨稱量及斗斛,棄捨受貨,不縛束人,不望折斗量,不以小利侵欺於人,彼於治生淨除其心。阿難!難提波羅陶師離受寡婦、童女,斷受寡婦、童女,彼於受寡婦、童女淨除其心。阿難!難提波羅陶師離受奴婢、斷受奴婢,彼於受奴婢淨除其心。阿難!難提波羅陶師離受象、馬、牛、羊,斷受象、馬、牛、羊,彼於受象、馬、牛、羊淨除其心。阿難!難提波羅陶師離受雞、豬,斷受雞、豬,彼於受雞、豬淨除其心。阿難!難提波羅陶師離受田業、店肆,斷受田業、店肆,彼於受田業、店肆淨除其心。阿難!難提波羅陶師離受生稻、麥、豆,斷受生稻、麥、豆,彼於受生稻、麥、豆淨除其心。阿難!難提波羅陶師離酒、斷酒,彼於飲酒淨除其心。阿難!難提波羅陶師離高廣大床、斷高廣大床,彼於高廣大床淨除其心。阿難!難提波羅陶師離華鬘、瓔珞、塗香、脂粉,斷華鬘、瓔珞、塗香、脂粉,彼於華鬘、瓔珞、塗香、脂粉淨除其心。阿難!難提波羅陶師離歌舞倡妓及往觀聽,斷歌舞倡妓及往觀聽,彼於歌舞倡妓及往觀聽淨除其心。阿難!難提波羅陶師離受生色、像寶,斷受生色、像寶,彼於生色、像寶淨除其心。阿難!難提波羅陶師離過中食、斷過中食,常一食,不夜食,學時食,彼於過中食淨除其心。阿難!難提波羅陶師盡形壽手離鏵鍬,不自掘地,亦不教他。若水岸崩土及鼠傷土,取用作器,舉著一面,語買者曰:『汝等若有豌豆、稻、麥、大小麻豆、豍豆、芥子,瀉已持器去,隨意所欲。』
  阿難!難提波羅陶師盡形壽供侍父母,父母無目,唯仰於人,是故供侍。
  阿難!難提波羅陶師過夜平旦,往詣迦葉如來、無所著、等正覺所,到已作禮,卻坐一面。迦葉如來、無所著、等正覺為彼說法,勸發渴仰,成就歡喜;無量方便為彼說法,勸發渴仰,成就歡喜已,默然而住。阿難!於是,難提波羅陶師,迦葉如來、無所著、等正覺為其說法,勸發渴仰,成就歡喜已,即從{}[]起,禮迦葉如來、無所著、等正覺足已,繞三匝而去。
  爾時,優多羅童子乘白馬車,與五百童子俱,過夜平旦,從鞞婆陵耆村邑出,往至一無事處,欲教若干國來諸弟子等,令讀梵志書。於是,優多羅童子遙見難提波羅陶師來,見已便問:『難提波羅!汝從何來?』難提波羅答曰:『我今從迦葉如來、無所著、等正覺所供養禮事來,優多羅!汝可共我往詣迦葉如來、無所著、等正覺所供養禮事。』於是,優多羅童子答曰:『難提波羅!我不欲見禿頭沙門,禿沙門不應得道,道難得故。』於是,難提波羅陶師捉優多羅童子頭髻,牽令下車。於是,優多羅童子便作是念:『此難提波羅陶師常不調戲,不狂不癡,今捉我頭髻,必當有以。』念已,語曰:『難提波羅!我隨汝去,我隨汝去。』難提波羅喜,復語曰:『去者甚善。』
  於是,難提波羅陶師與優多羅童子共往詣迦葉如來、無所著、等正覺所,到已作禮,卻坐一面。難提波羅陶師白迦葉如來、無所著、等正覺曰:『世尊!此優多羅童子是我朋友,彼常見愛,常喜見我,無有厭足,彼於世尊無信敬心,唯願世尊善為說法,令彼歡喜得信敬心。』於是,迦葉如來、無所著、等正覺為難提波羅陶師及優多羅童子說法,勸發渴仰,成就歡喜;無量方便為彼說法,勸發渴仰,成就歡喜已,默然而住。於是,難提波羅陶師及優多羅童子,迦葉如來、無所著、等正覺為其說法,勸發渴仰,成就歡喜已,即從{}[]起,禮迦葉如來、無所著、等正覺足,繞三匝而去。
  於是,優多羅童子還去不遠,問曰:『難提波羅!汝從迦葉如來、無所著、等正覺得聞如是微妙之法,何意住家,不能捨離學聖道耶?』於是,難提波羅陶師答曰:『優多羅!汝自知我盡形壽供養父母,父母無目,唯仰於人,我以供養侍父母故。』於是,優多羅童子問難提波羅:『我可得從迦葉如來、無所著、等正覺出家學道,受於具足,得作比丘,行梵行耶?』於是,難提波羅陶師及優多羅童子即從彼處復往詣迦葉如來、無所著、等正覺所,到已作禮,卻坐一面。難提波羅陶師白迦葉如來、無所著、等正覺曰:『世尊!此優多羅童子還去不遠,而問我言:「難提波羅!汝從迦葉如來、無所著、等正覺得聞如是微妙之法,何意住家,不能捨離學聖道耶?」世尊!我答彼曰:「優多羅!汝自知我盡形壽供養父母,父母無目,唯仰於人,我以供養侍父母故。」優多羅復問我曰:「難提波羅!我可得從迦葉如來、無所著、等正覺出家學道,受於具足,得作比丘,行梵行耶?」願世尊度彼出家學道,授與具足,得作比丘。』迦葉如來、無所著、等正覺為難提波羅默然而受。於是,難提波羅陶師知迦葉如來、無所著、等正覺默然受已,即從{}[]起,稽首作禮,繞三匝而去。
  於是,迦葉如來、無所著、等正覺,難提波羅去後不久,度優多羅童子出家學道,授與具足。出家學道,授與具足已,於鞞婆陵耆村邑隨住數日,攝持衣鉢,與大比丘眾俱,共遊行,欲至波羅㮈迦私國邑。展轉遊行,便到波羅㮈迦私國邑,遊波羅㮈住仙人處鹿野園中。於是,頰鞞王聞迦葉如來、無所著、等正覺遊行迦私國,與大比丘眾俱,到此波羅㮈住仙人處鹿野園中。頰鞞王聞已,告御者曰:『汝可嚴駕,我今欲往詣迦葉如來、無所著、等正覺所。』時,彼御者受王教已,即便嚴駕。嚴駕已訖,還白王曰:『已嚴好車,隨天王意。』
  於是,頰鞞王乘好車已,從波羅㮈出,往詣仙人住處鹿野園中。
  時,頰鞞王遙見樹間迦葉如來、無所著、等正覺,端正姝好,猶星中月,光耀煒曄,晃若金山,相好具足,威神巍巍,諸根寂定,無有蔽礙,成就調御,息心靜默。見已下車,步詣迦葉如來、無所著、等正覺所,到已作禮,卻坐一面。頰鞞王坐一面已,迦葉如來、無所著、等正覺為彼說法,勸發渴仰,成就歡喜;無量方便為彼說法,勸發渴仰,成就歡喜已,默然而住。
  於是,頰鞞王,迦葉如來、無所著、等正覺為其說法,勸發渴仰,成就歡喜已,即從{}[]起,偏袒著衣,叉手而向,白迦葉如來、無所著、等正覺曰:『唯願世尊明受我請,及比丘眾。』迦葉如來、無所著、等正覺為頰鞞王默然受請。於是,頰鞞王知迦葉如來、無所著、等正覺默然受已,稽首作禮,繞三匝而去。還歸其家,於夜施設極美淨妙種種豐饒食噉含消,即於其夜供辦已訖。平旦敷床唱曰:『世尊!今時已到,食具已辦,唯願世尊以時臨顧。』於是,迦葉如來、無所著、等正覺過夜平旦,著衣持鉢,諸比丘眾侍從世尊往詣頰鞞王家,在比丘眾上敷座而坐。於是,頰鞞王見佛及比丘眾坐已,自行澡水,以極美淨妙種種豐饒食噉含消,手自斟酌,令得飽滿。食訖收器,行澡水竟,敷一小床,別坐聽法。頰鞞王坐已,迦葉如來、無所著、等正覺為彼說法,勸發渴仰,成就歡喜;無量方便為彼說法,勸發渴仰,成就歡喜已,默然而住。於是,頰鞞王,迦葉如來、無所著、等正覺為其說法,勸發渴仰,成就歡喜已,即從{}[]起,偏袒著衣,叉手而向,白迦葉如來、無所著、等正覺曰:『唯願世尊於此波羅㮈,受我夏坐,及比丘眾,我為世尊作五百房、五百床褥,及施拘執如此白粳米,王之所食種種諸味,飯{}[]世尊及比丘眾。』
  迦葉如來、無所著、等正覺告頰鞞王曰:『止!止!大王!但心喜足。』頰鞞王如是,至再三,叉手而向,白迦葉如來、無所著、等正覺曰:『唯願世尊於此波羅㮈受我夏坐,及比丘眾!我為世尊作五百房、五百床褥,及施拘執如此白粳米、王之所食種種諸味,飯{}[]世尊及比丘眾。』迦葉如來、無所著、等正覺亦再三告頰鞞王曰:『止!止!大王!但心喜足。』於是,頰鞞王不忍、不欲,心大憂慼:『迦葉如來、無所著、等正覺不能為我於此波羅㮈而受夏坐,及比丘眾。』作是念已,頰鞞王白迦葉如來、無所著、等正覺曰:『世尊!頗更有在家白衣奉事世尊如我者耶?』
  迦葉如來、無所著、等正覺告頰鞞王曰:『有,在王境界鞞婆陵耆村極大豐樂,多有人民。大王!彼鞞婆陵耆村中有難提波羅陶師,大王!難提波羅陶師歸佛、歸法、歸比丘眾,不疑三尊,不惑苦、習()、滅、道,得信、持戒、博聞、惠施、成就智慧,離殺、斷殺,棄捨刀杖,有慚、有愧,有慈悲心,饒益一切乃至蜫蟲,彼於殺生淨除其心。大王!難提波羅陶師離不與取、斷不與取,與之乃取,樂於與取,常好布施,歡喜無悋,不望其報,彼於不與取淨除其心。大王!難提波羅陶師離非梵行、斷非梵行,勤修梵行,精懃()妙行,清淨無穢,離欲斷淫,彼於非梵行淨除其心。大王!難提波羅陶師離妄言、斷妄言,真諦言,樂真諦,住真諦不移動,一切可信,不欺世間,彼於妄言淨除其心。大王!難提波羅陶師離兩舌、斷兩舌,行不兩舌,不破壞他:不聞此語彼,欲破壞此;不聞彼語此,欲破壞彼,離者欲合,合者歡喜,不作群黨,不樂群黨,不稱群黨,彼於兩舌淨除其心。大王!難提波羅陶師離麁言、斷麁言,若有所言:辭氣麁獷、惡聲逆耳、眾所不喜、眾所不愛、使他苦惱、令不得定,斷如是言,若有所說:清和柔潤、順耳{}[?]心、可喜可愛、使他安樂、言聲具了、不使人畏、令他得定,說如是言,彼於麁言淨除其心。大王!難提波羅陶師離綺語、斷綺語,時說、真說、法說、義說、止息說、樂止息說,事順時得宜,善教善訶,彼於綺語淨除其心。大王!難提波羅陶師離治生、斷治生,棄捨稱量及斗斛,亦不受貨,不縛束人,不望折斗量,不以小利侵欺於人,彼於治生淨除其心。大王!難提波羅陶師離受寡婦、童女,斷受寡婦、童女,彼於受寡婦、童女淨除其心。大王!難提波羅陶師離受奴婢、斷受奴婢,彼於受奴婢淨除其心。大王!難提波羅陶師離受象、馬、牛、羊,斷受象、馬、牛、羊,彼於受象、馬、牛、羊淨除其心。大王!難提波羅陶師離受雞、豬,斷受雞、豬,彼於受雞、豬淨除其心。大王!難提波羅陶師離受田業、店肆,斷受田業、店肆,彼於受田業、店肆淨除其心。大王!難提波羅陶師離受生稻、麥、豆,斷受生稻、麥、豆,彼於受生稻、麥、豆淨除其心。大王!難提波羅陶師離酒、斷酒,彼於飲酒淨除其心。大王!難提波羅陶師離高廣大床、斷高廣大床,彼於高廣大床淨除其心。大王!難提波羅陶師離華鬘、瓔珞、塗香、脂粉,斷華鬘、瓔珞、塗香、脂粉,彼於華鬘、瓔珞、塗香、脂粉淨除其心。大王!難提波羅陶師離歌舞倡妓及往觀聽、斷歌舞倡妓及往觀聽,彼於歌舞倡妓及往觀聽淨除其心。大王!難提波羅陶師離受生色、像寶、斷受生色、像寶,彼於受生色、像寶淨除其心。大王!難提波羅陶師離過中食、斷過中食,常一食,不夜食,學時食,彼於過中食淨除其心。大王!難提波羅陶師盡形壽手離鏵鍬,不自掘地,亦不教他。若水岸崩土及鼠傷土,取用作器,舉著一面,語買者言:汝等若有豌豆、稻、麥、大小麻豆、豍豆、芥子,瀉已持器去,隨意所欲。大王!難提波羅陶師盡形壽供侍父母,父母無目,唯仰於人,是故供侍。
  大王!我憶昔時依鞞婆陵耆村邑遊行,大王!我爾時平旦著衣持鉢,入鞞婆陵耆村邑乞食,次第乞食,往到難提波羅陶師家。爾時,難提波羅為小事故,出行不在。大王!我問難提波羅陶師父母曰:『長老!陶師今在何處?』彼答我曰:『世尊!侍者為小事故,暫出不在;善逝!侍者為小事故,暫出不在。世尊!籮中有麥飯,釜中有豆羹,唯願世尊為慈愍故隨意自取。』大王!我便受鬱單曰法,即於籮釜中取羹飯而去。難提波羅陶師於後還家,見籮中飯少,釜中羹減,白父母曰:『誰取羹、飯?』父母答曰:『賢子!今日迦葉如來、無所著、等正覺至此乞食,彼於籮釜中取羹飯去。』難提波羅陶師聞已,便作是念:『我有善利,有大功德,迦葉如來、無所著、等正覺於我家中隨意自在。』彼以此歡喜結跏趺坐,息心靜默,至于七日,於十五日中而得歡樂,其家父母於七日中亦得歡樂。
  復次,大王!我憶昔時依鞞婆陵耆村邑遊行。大王!我爾時平旦著衣持鉢,入鞞婆陵耆村邑乞食,次第乞食,往到難提波羅陶師家。爾時,難提波羅為小事故,出行不在。大王!我問難提波羅陶師父母曰:『長老!陶師今在何處?』彼答我曰:『世尊!侍者為小事故,暫出不在;善逝!侍者為小事故,暫出不在。世尊!大釜中有粳米飯,小釜中有羹,唯願世尊為慈愍故隨意自取。」大王!我便受鬱單曰法,即於大小釜中取羹飯去。難提波羅陶師於後還家,見大釜中飯少,小釜中羹減,白父母曰:『誰大釜中取飯,小釜中取羹?』父母答曰:『賢子!今日迦葉如來、無所著、等正覺至此乞食,彼於大小釜中取羹飯去。』難提波羅陶師聞已,便作是念:『我有善利,有大功德,迦葉如來、無所著、等正覺於我家中隨意自在。』彼以此歡喜結跏趺坐,息心靜默,至于七日,於十五日中而得歡樂,其家父母於七日中亦得歡樂。
  復次,大王!我憶昔時依鞞婆陵耆村邑而受夏坐,大王!我爾時新作屋未覆,難提波羅陶師故陶屋新覆。大王!我告瞻侍比丘曰:『汝等可去壞難提波羅陶師故陶屋,持來覆我屋。』瞻侍比丘即受我教,便去往至難提波羅陶師家,挽壞故陶屋,作束持來用覆我屋。難提波羅陶師父母聞壞故陶屋,聞已,問曰:『誰壞難提波羅故陶屋耶?』比丘答曰:『長老!我等是迦葉如來、無所著、等正覺瞻侍比丘,挽壞難提波羅陶師故陶屋,作束用覆迦葉如來、無所著、等正覺屋。』難提波羅父母語曰:『諸賢!隨意持去,無有制者。』難提波羅陶師於後還家,見挽壞故陶屋,白父母曰:『誰挽壞我故陶屋耶?』父母答曰:『賢子!今日迦葉如來、無所著、等正覺瞻侍比丘挽壞故陶屋,作束持去,用覆迦葉如來、無所著、等正覺屋。』難提波羅陶師聞已,便作是念:『我有善利,有大功德,迦葉如來、無所著、等正覺於我家中隨意自在。』彼以此歡喜結{}[]趺坐,息心靜默,至于七日,於十五日中而得歡樂,其家父母於七日中亦得歡樂。大王!難提{}[]羅陶師故陶屋竟夏四月都不患漏,所以者何?蒙佛威神故。大王!難提波羅陶師無有不忍,無有不欲,心無憂慼:『迦葉如來、無所著、等正覺於我家中隨意自在。』大王!汝有不忍,汝有不欲,心大憂慼:『迦葉如來、無所著、等正覺不受我請,於此波羅㮈而受夏坐,及比丘眾。』於是,迦葉如來、無所著、等正覺為頰鞞王說法,勸發渴仰,成就歡喜;無量方便為彼說法,勸發渴仰,成就歡喜已,從{}[]起去。
  時,頰鞞王於迦葉如來、無所著、等正覺去後不久,便敕侍者:『汝等可以五百乘車載滿白粳米、王之所食種種諸味,載至難提波羅陶師家,而語之曰:「難提波羅!此五百乘車載滿白粳米、王之所食種種諸味,頰鞞王送來餉汝,為慈愍故,汝今當受。」』時,彼侍者受王教已,以五百乘車載滿白粳米、王之所食種種諸味,送詣難提波羅陶師家,到已,語曰:『難提波羅陶師!此五百乘車載滿白粳米、王之所食種種諸味,頰鞞王送來餉汝,為慈愍故,汝今當受。』於是,難提波羅陶師辭讓不受,語侍者曰:『諸賢!頰鞞王家國大事多,費用處廣,我知如此,以故不受。』」
  佛告阿難:
  「於意云何?爾時童子優多羅者,汝謂異人耶?莫作斯念!當知即是我也。阿難!我於爾時為自饒益,亦饒益他,饒益多人,愍傷世間,為天、為人求義及饒益,求安隱快樂。爾時說法不至究竟,不究竟白淨,不究竟梵行;不究竟梵行訖,爾時不離生老病死、啼哭憂慼,亦未能得脫一切苦。阿難!我今出世,如來、無所著、等正覺、明行成為、善逝、世間解、無上士道法御、天人師、號佛、眾祐。我今自饒益,亦饒益他,饒益多人,愍傷世間,為天、為人求義及饒益,求安隱快樂。我今說法得至究竟,究竟白淨,究竟梵行;究竟梵行訖,我今已離生老病死、啼哭憂慼,我今已得脫一切苦。」
  佛說如是,尊者阿難及諸比丘聞佛所說,歡喜奉行。  

巴利語經文
MN.81/(1) Ghaṭikārasuttaṃ
   282. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi– “ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī”ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī”ti. “Bhūtapubbaṃ, ānanda, imasmiṃ padese vegaḷiṅgaṃ nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vegaḷiṅgaṃ kho, ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadatī”ti. Atha kho āyasmā ānando catugguṇaṃ saṅghāṭiṃ paññapetvā bhagavantaṃ etadavoca– “tena hi, bhante, bhagavā nisīdatu ettha. Ayaṃ bhūmipadeso dvīhi arahantehi sammāsambuddhehi paribhutto bhavissatī”ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi–
   “Bhūtapubbaṃ, ānanda, imasmiṃ padese vegaḷiṅgaṃ nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vegaḷiṅgaṃ kho, ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadati.
   283. “Vegaḷiṅge kho, ānanda, gāmanigame ghaṭikāro nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭikārassa kho, ānanda, kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi– ‘āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca– ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Dutiyampi kho, ānanda …pe… tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca– ‘āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca– ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? ‘Tena hi, samma jotipāla, sottisināniṃ ādāya nadiṃ gamissāma sināyitun’ti. ‘Evaṃ sammā’ti kho, ānanda, jotipālo māṇavo ghaṭikārassa kumbhakārassa paccassosi. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo sottisināniṃ ādāya nadiṃ agamaṃsu sināyituṃ’.
   284. “Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi– ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca– ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Dutiyampi kho, ānanda …pe… tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca– ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca– ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ ovaṭṭikāyaṃ parāmasitvā etadavoca– ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Atha kho, ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivaṭṭetvā ghaṭikāraṃ kumbhakāraṃ etadavoca– ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ sīsaṃnhātaṃ kesesu parāmasitvā etadavoca – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Atha kho, ānanda, jotipālassa māṇavassa etadahosi– ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Yatra hi nāmāyaṃ ghaṭikāro kumbhakāro ittarajacco samāno amhākaṃ sīsaṃnhātānaṃ kesesu parāmasitabbaṃ maññissati; na vatidaṃ kira orakaṃ maññe bhavissatī’ti; ghaṭikāraṃ kumbhakāraṃ etadavoca– ‘yāvatādohipi, samma ghaṭikārā’ti? ‘Yāvatādohipi, samma jotipāla. Tathā hi pana me sādhusammataṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. ‘Tena hi, samma ghaṭikāra, muñca; gamissāmā’ti.
   285. “Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu; upasaṅkamitvā ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca– ‘ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imassa bhagavā dhammaṃ desetū’ti. Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho ghaṭikārañca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
   286. “Atha kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca– ‘imaṃ nu tvaṃ, samma ghaṭikāra, dhammaṃ suṇanto atha ca pana agārasmā anagāriyaṃ na pabbajissasī’ti? ‘Nanu maṃ, samma jotipāla, jānāsi, andhe jiṇṇe mātāpitaro posemī’ti? ‘Tena hi, samma ghaṭikāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmī’ti. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca– ‘ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imaṃ bhagavā pabbājetū’ti. Alattha kho, ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alattha upasampadaṃ.
   287. “Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne jotipāle māṇave aḍḍhamāsupasampanne vegaḷiṅge yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho bārāṇasiyaṃ viharati isipatane migadāye Assosi kho, ānanda, kikī kāsirājā– ‘kassapo kira bhagavā arahaṃ sammāsambuddho bārāṇasiṃ anuppatto bārāṇasiyaṃ viharati isipatane migadāye’ti. Atha kho, ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahaccarājānubhāvena kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho, ānanda, kikiṃ kāsirājānaṃ kassapo bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho, ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca– ‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Adhivāsesi kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. Atha kho, ānanda, kikī kāsirājā kassapassa bhagavato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho, ānanda, kikī kāsirājā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍupuṭakassa sālino vigatakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi– ‘kālo, bhante, niṭṭhitaṃ bhattan’ti.
   288. “Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho, ānanda, kikī kāsirājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca– ‘adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. ‘Alaṃ, mahārāja. Adhivuttho me vassāvāso’ti. Dutiyampi kho, ānanda… tatiyampi kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca– ‘adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. ‘Alaṃ, mahārāja. Adhivuttho me vassāvāso’ti. Atha kho, ānanda, kikissa kāsirañño ‘na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsan’ti ahudeva aññathattaṃ ahu domanassaṃ. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca– ‘atthi nu kho, bhante, añño koci mayā upaṭṭhākataro’ti?
   “‘Atthi, mahārāja, vegaḷiṅgaṃ nāma gāmanigamo. Tattha ghaṭikāro nāma kumbhakāro; so me upaṭṭhāko aggupaṭṭhāko. Tuyhaṃ kho pana, mahārāja, na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsanti attheva aññathattaṃ, atthi domanassaṃ. Tayidaṃ ghaṭikārassa kumbhakārassa natthi ca na ca bhavissati. Ghaṭikāro kho, mahārāja, kumbhakāro buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato. Ghaṭikāro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato. Ghaṭikāro kho, mahārāja, kumbhakāro buddhe aveccappasādena samannāgato, dhamme aveccappasādena samannāgato, saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato. Ghaṭikāro kho, mahārāja, kumbhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho. Ghaṭikāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo. Ghaṭikāro kho, mahārāja, kumbhakāro nikkhittamaṇisuvaṇṇo apetajātarūparajato Ghaṭikāro kho, mahārāja, kumbhakāro pannamusalo na sahatthā pathaviṃ khaṇati. Yaṃ hoti kūlapaluggaṃ vā mūsikukkaro vā taṃ kājena āharitvā bhājanaṃ karitvā evamāha– “ettha yo icchati taṇḍulapaṭibhastāni vā muggapaṭibhastāni vā kaḷāyapaṭibhastāni vā nikkhipitvā yaṃ icchati taṃ haratū”ti. Ghaṭikāro kho, mahārāja, kumbhakāro andhe jiṇṇe mātāpitaro poseti. Ghaṭikāro kho, mahārāja, kumbhakāro pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
   289. “‘Ekamidāhaṃ mahārāja, samayaṃ vegaḷiṅge nāma gāmanigame viharāmi. Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ– “handa, ko nu kho ayaṃ bhaggavo gato”ti? “Nikkhanto kho te, bhante, upaṭṭhāko antokumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā”ti. Atha khvāhaṃ, mahārāja, kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca– “ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto”ti? “Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto”ti? Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi– “lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho”ti. Atha kho, mahārāja, ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ.
   290. “‘Ekamidāhaṃ, mahārāja, samayaṃ tattheva vegaḷiṅge nāma gāmanigame viharāmi. Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ– “handa, ko nu kho ayaṃ bhaggavo gato”ti? “Nikkhanto kho te, bhante, upaṭṭhāko anto kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā”ti. Atha khvāhaṃ, mahārāja, kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca– “ko kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto”ti? “Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto”ti. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi– “lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho”ti. Atha kho, mahārāja, ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ.
   291. “‘Ekamidāhaṃ, mahārāja, samayaṃ tattheva vegaḷiṅge nāma gāmanigame viharāmi. Tena kho pana samayena kuṭi ovassati. Atha khvāhaṃ, mahārāja, bhikkhū āmantesiṃ– “gacchatha, bhikkhave, ghaṭikārassa kumbhakārassa nivesane tiṇaṃ jānāthā”ti. Evaṃ vutte, mahārāja, te bhikkhū maṃ etadavocuṃ– “natthi kho, bhante, ghaṭikārassa kumbhakārassa nivesane tiṇaṃ, atthi ca khvāssa āvesane tiṇacchadana”nti. “Gacchatha, bhikkhave, ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothā”ti. Atha kho te, mahārāja, bhikkhū ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇamakaṃsu. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa mātāpitaro te bhikkhū etadavocuṃ – “ke āvesanaṃ uttiṇaṃ karontī”ti? “Bhikkhū, bhagini, kassapassa bhagavato arahato sammāsambuddhassa kuṭi ovassatī”ti. “Haratha, bhante, haratha, bhadramukhā”ti. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – “ke āvesanaṃ uttiṇamakaṃsū”ti? “Bhikkhū, tāta, kassapassa kira bhagavato arahato sammāsambuddhassa kuṭi ovassatī”ti. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi– “lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho”ti. Atha kho, mahārāja ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ. Atha kho, mahārāja, āvesanaṃ sabbantaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na devotivassi. Evarūpo ca, mahārāja, ghaṭikāro kumbhakāro’ti. ‘Lābhā, bhante, ghaṭikārassa kumbhakārassa, suladdhā, bhante, ghaṭikārassa kumbhakārassa yassa bhagavā evaṃ abhivissattho’”ti.
   292. “Atha kho, ānanda, kikī kāsirājā ghaṭikārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍupuṭakassa sālino tadupiyañca sūpeyyaṃ. Atha kho te, ānanda, rājapurisā ghaṭikāraṃ kumbhakāraṃ upasaṅkamitvā etadavocuṃ– ‘imāni kho, bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍupuṭakassa sālino tadupiyañca sūpeyyaṃ. Tāni, bhante, paṭiggaṇhathā’ti. ‘Rājā kho bahukicco bahukaraṇīyo. Alaṃ me! Raññova hotū’ti. Siyā kho pana te, ānanda, evamassa– ‘añño nūna tena samayena jotipālo māṇavo ahosī’ti. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena jotipālo māṇavo ahosin”ti.
   Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
   Ghaṭikārasuttaṃ niṭṭhitaṃ paṭhamaṃ.