本經是《中阿含經》的《念經》,與巴利聖典《中部》的《兩種尋經》《Dvedhāvitakkasuttaṃ》的內容完全相同。在這篇經文裡,提到了有不好的念與好的念,這裡的念就是「思惟」的意思,也就是「尋」。不好的尋稱之為邪思惟,而好的尋則稱為正思惟。邪思惟可以分為三種尋:即貪欲尋、瞋恚尋、害人愚癡尋。

    正思維又稱作正志、正念,包括出離思惟、無恚思惟、無害思維。正思惟指正確的思惟,生出如理、如實的智慧。特指離開世俗的分別執著,離開邪妄的迷謬,即指聞、思、修、證的第二階段。所謂的出離,是指遠離欲貪;無恚,是指滅除瞋怒,生起慈愛;無害,是指滅除殘忍,生起悲心。

    當我們的心導向于對一切眾生,祝願一切眾生快樂、安穩、福樂,這種導向就是屬於作意。或者在我們導向之後,我們又持續地把心投入到一切有情裡面,這個是尋;然後時時刻刻地把心定在一切有情裡面,這個是屬於念;然後對於我們所散播慈愛的對象,保持清清楚楚,這是正知。

    (vitakka),特徵是把心投入所緣的對象,也就是把心導向所緣對象,或者說把心安放在對象客體之上。在我們平時的思慮、思維、包括邏輯等等,都要用心去想,就是尋心在發揮功能。

    不過這種尋心,在禪修的時候,如果不能善加調御控制,就是一種妄想,就是掉舉,只是一個人坐在那裡胡思亂想,心漫無目的到處飄蕩,處於一種散亂的狀態。

    但如果用在好的地方,那個就是善的尋,也就是八正道中的正思惟。對於修行禪修來說,在培育定力的時候,尋心是很重要的一環。因為有了尋心,它可以使我們把心投入到所緣的對象上,投入到我們所專注的目標之上。所以尋(vitakka)的意思,就是投入到所緣、投入到對象客體。

    然而,如果一個人過於理性,他的邏輯性很強,於是很容易想這個、想那個,思考這個、思考那個。這時,尋就在禪修當中反而變成了一種障礙,也就是五蓋。

    本經中提到了貪欲尋,也就是心投入到欲樂的目標之上,投入到令人愉悅的所緣上。去追憶、去記掛、去投入、去執著並沉溺在快樂的所緣。

    第二種尋是瞋恚尋,也就是心投入在不喜歡的目標之上。例如經常想曲那些討厭的人。也就是老是思惟、老想著一些不好、不快樂的過去或往事,老是走不出來。

    第三種是害尋。也就是有中傷與敵意,內心充滿了害人害己的惡念。

    所以佛陀在本經中教導我們要多培育正思惟,在修行的過程中,尋是有很大的幫助。例如在專注呼吸的時候,如果我們能夠把心投入到一呼一吸之上,那麼心就不容易散亂,不會跑來跑去。在專注的過程中,定力會很快的提升,甚至可以在很短的時間證得禪定。因此,在初禪,尋是最重要的一種特徵,為五禪支的其中一種。

    對於有心想要證入禪定的法友們,希望你們珍惜這篇無價的經文,希望它能幫助大家很順利地證入安止定(色界定),因為惟有定的良好基礎,我們才能成功的修觀。

    也願藉此篇經文的功德,迴向給護持佛法的四大天王、三十三天諸神與帝釋、夜摩天、兜率陀天、化樂天、他化自在天、梵天、與大梵天王,以及一切護持正法及佛弟子的龍天護法善神,願你們都隨喜這份功德,願你們都平安、喜樂,眷屬、威勢、美貌、天壽都不斷增長,願你們都很快的正向解脫、趨向涅槃。

選譯自《中阿含經》第102經之《念經》

喬正一白話譯於西元2015/5/17農曆三月二十九日之八關齋戒日

    我是這樣聽聞的:

    有一次,佛陀遊方到了古印度的舍衛國,暫時住在勝林給孤獨園林裡。

    當時,世尊是這樣告訴諸比丘的:「我在還沒有證得無上正等正覺之前,曾這麼想過:『我應該把心中的思惟分成二組:

一、欲思惟、恚思惟、害思維作一組;

二、無欲思惟、無恚思惟、無害思維作一組。』

    後來,我真的這麼做,並在遠離人群的地方獨自居住,心無放逸,精勤修行。當心中生起貪欲思惟時,我立即察覺:『現在心中生起了貪欲思惟,這種邪思惟會害人、害己,會耗滅智慧,增加煩惱,不得涅槃。』

    當我生起以上的正念警覺心中有貪欲的邪思惟時,貪欲的邪思惟便很快速的滅去。

    當我又生起惱怒的瞋恚思惟或害人的愚癡思惟,我也是趕緊察覺,這些邪思惟便很快速的滅去。

    當我生起貪欲的邪思惟時,我不受、斷除、摒棄、拋棄;當生起恚思惟、害思維,我也是不受、斷除、摒棄、拋棄。

    為什麼我要這麼做呢?因為我看見了這些邪思惟的生起必將接踵招來無量的惡、不善之法。就猶如春季的後月時分,是農夫種田的適當時機。由於種田之故,那些放牧之地就沒有空間了。牧童只好將牛群趕到曠野沼澤去放牧,可一旦牛群入侵他人的農田時,牧童就會趕緊執杖去阻止。

    為什麼牧童要這麼做?因為牧童知道如果不阻止牛群,必定會被農夫罵、被農夫打,因為這是牧童的過失,所以牧童一定會趕緊執杖去阻止。

    同樣的道裡,我也是這樣,當我生起貪瞋癡等邪思惟時,我不受、斷除、摒棄、拋棄。因為我看見了這些邪思惟的生起必將接踵招來無量的惡、不善之法。

    身為一個比丘,隨其所()思惟()、隨其所()(),心便樂(染著)於其中。如果比丘的心中充滿貪欲的邪思惟,便背離、牴觸了無欲的正思惟。如此一來,他的心便染著其中。

    如果比丘的心中充滿瞋恚、害人的邪思惟,便背離、牴觸了無瞋、無害的正思惟。如此一來,他的心便染著其中。

    因為比丘不捨離貪欲的邪思惟,不捨離瞋恚的邪思惟,不捨離害人的愚癡思惟,則不能脫離生、老、病、死、愁憂、啼哭……,也不能脫離一切的苦。

    因此之故,我在遠離人群的地方獨自居住,心無放逸,精勤修行。我心中生起無貪、無瞋、不害等正思惟時,我立即察覺:『現在心中生起了無貪、無瞋、無癡等正思惟,這些正思惟會自利、利他,會增加智慧,消滅煩惱,直達涅槃。』於是,我趕緊勤加修持正思惟。

  然而,我又發現:『當太過於長時間的尋(思惟),我的身體會累、會疲倦;當身體疲倦時,心就會像被吹皺的湖面一樣被攪亂;當心被攪亂時,心與禪定是背離的。也就是說,雖然已經沒有邪念、邪思惟,但是由於太過長時間沒有節制的思考,可能會導致身體疲憊,如此一來,心就不容易入定!!

    我應該整治內心,常住在內,安頓、平息、統一、集中內心,令心不散亂。』

    於是,我便開始整治內心,常住在內,安頓、平息、統一、集中內心,令心不散亂。當我生起無貪欲、無瞋恚、無害人的正思惟,緊接著按部就班,一個法接著一個法的修下去。

    因為我發現正思惟會帶來無量的功德利益,不會招來無量的惡、不善之法。這就猶如秋季的後月時分是收割一切稻穀的時候,牧童在田野牧牛時,他會想到牛群都在他的掌控之中。牧童因為沒有過失,所以不會因為農夫在收割稻子時而挨駡或被打。

    同樣的道裡,我也是這樣,當我生起無貪欲、無瞋恚、無害人的正思惟時,緊接著按部就班,一個法接著一個法的修下去。因為我發現正思惟()會帶來無量的功德利益,不會招來無量的惡、不善之法。

    一個比丘隨正思()、隨正念(),心便樂於其中。若比丘一直持續保持尋,尋與伺會止息下來,身體會出現平靜輕安與喜,接著心會有樂的覺受,再緊接著身心都達到統一的一境性,這是初禪;

    接著他的尋與伺會消失,由禪定中生出喜與樂,證得第二禪成就遊;

    再來,他會捨離喜欲,捨無求遊,正念、正智而身覺樂,也就是所謂:聖所說、聖所捨、念、樂住,得第三禪成就遊;

    最後,他的樂受消滅、苦受消滅,喜、憂都已消滅,不苦不樂、捨念清淨,證得第四禪成就遊。

    當他證得如是四禪定,心清淨無穢、無煩,柔軟善住,得不動心,趣向漏盡通智作證,便確知:這真的是苦!這是苦的生起及原因!這是苦的消滅!這是滅苦之道。他亦知這真的是煩惱!這真的是煩惱的生起與原因!這種煩惱應滅!這是消滅煩惱的正確方法。

    當他有如是知,如是見,則貪欲、瞋恚、愚癡等無明煩惱心便獲得解脫。當他解脫以後,便確知自己已解脫:『這一生已是歷劫生死的最後一站;我已成就最圓滿的梵行;我已沒有甚麼好再修了;當此生結束後,不會再有下一生。我真的已經解脫了。』

    這個比丘因為捨離貪欲、瞋恚、害人愚癡等不正思惟,而證得解脫生、老、病、死、愁憂、啼哭,斷離一切的苦,就好比一處無人的地方有一座大泉水,有群鹿遨遊其中。假設有一個壞心的獵人出現,想要傷害群鹿,他塞平正路,開出一條險惡的路,作大陷阱,並使人在旁監視。如此一來,群鹿必將被捕,必死無疑;又如果有一個善心人士,想要保護群鹿,他開平正路,閉塞險惡之道,調虎離山,讓監視的人離開,如此一來,群鹿便能獲得平安。

    比丘們!我說的這個譬喻,是希望你們都能夠明白我的意思,因為聰明智慧的人都能從譬喻中明白法義的精髓。

    所謂的大泉水,就是五欲貪愛念歡樂。是哪五種?眼知色、耳知聲、鼻知香、舌知味、身知觸。而大泉水,就是五欲。

    所謂的大群鹿,就是沙門、梵志等修行人。

    所謂的壞心獵人,就是天魔波旬。

    所謂的塞平正路,開出一條險惡的道路,就是指三種惡、不善的思惟(),也就是:貪欲思惟、瞋恚思惟、害人的愚癡思惟;

    當然,所謂的惡道,還可以指八邪道,也就是:邪見、……乃至邪定。

    所謂的作大陷阱,就是指無明。

    所謂的使人一旁監視,就是指天魔波旬的眷屬。

    至於所謂的善心人士,就是指如來、無所著、等正覺。

    所謂的閉塞惡道,開出一條平整的正路,就是指三種正思惟(),也就是:無貪欲思惟、無瞋恚思惟、無害人思惟;

    當然,這裡的『道』,還可以指八正道,也就是:正見、……乃至正定。

    比丘們!我為你們開出一條平整的正路,閉塞險惡的道路,填平坑塹陷阱,除去監視的人,就如同一位導師因慈悲而為他的弟子們安排了一切,為弟子們的利益及安隱快樂而用心良苦。

    我今天雖已替你們安頓好一切,可你們也應當自己努力,去無人的地方、或山林、或樹下、或空曠的安靜之處,禪坐思惟,不要放逸,勤加精進,莫來日徒生後悔。

    以上,就是我對你們的訓誨,希望你們牢記在心,並依法奉行。」

    諸比丘聽聞佛陀所說的法,都心生歡喜,並依法奉行。

中阿含102/念經
  我聞如是:
  一時,佛遊舍衛國,在勝林給孤獨園。
  爾時,世尊告諸比丘:
  「我本未覺無上正盡覺時,作如是念:『我寧可別諸念作二分:欲念、恚念、害念作一分,無欲念、無恚念、無害念復作一分。』我於後時,便別諸念作二分:欲念、恚念、害念作一分,無欲念、無恚念、無害念復作一分。我如是行,在遠離獨住,心無放逸修行精勤,生欲念,我即覺:『生欲念,自害、害他、二俱害,滅慧,多煩勞,不得涅槃。』覺自害、害他、二俱害,滅慧,多煩勞,不得涅槃,便速滅。復生恚念、害念,我即覺:『生恚念、害念,自害、害他、二俱害,滅慧,多煩勞,不得涅槃。』覺自害、害他、二俱害,滅慧,多煩勞、不得涅槃,便速滅。
  我生欲念,不受、斷除、吐,生恚念、害念,不受、斷除、吐,所以者何?我見因此故,必生無量惡不善之法,猶如春後月,以種田故,放牧地則不廣,牧牛兒放牛野澤,牛入他田,牧牛兒即執杖往遮,所以者何?牧牛兒知因此故,必當有罵、有打、有縛、有過失也,是故,牧牛兒執杖往遮。我亦如是,生欲念,不受、斷除、吐,生恚念、害念,不受、斷除、吐,所以者何?我見因此故,必生無量惡不善之法。
  比丘者,隨所思、隨所念,心便樂中。若比丘多念欲念者,則捨無欲念,以多念欲念故,心便樂中。若比丘多念恚念、害念者,則捨無恚念、無害念,以多念恚念、害念故,心便樂中。如是,比丘不離欲念,不離恚念,不離害念者,則不能脫生、老、病、死、愁憂、啼哭,亦復不能離一切苦。
  我如是行,在遠離獨住,心無放逸修行精勤,生無欲念,我即覺:『生無欲念,不自害、不害他,亦不俱害,修慧不煩勞而得涅槃。』覺不自害、不害他,亦不俱害,修慧不煩勞而得涅槃,便速修習廣布。』復生無恚念、無害念,我即覺:『生無恚念、無害念,不自害、不害他,亦不俱害,修慧不煩勞而得涅槃。』覺不自害、不害他,亦不俱害,修慧不煩勞而得涅槃,便速修習廣布,我生無欲念,多思念;生無恚念、無害念,多思念。
  我復作是念:『多思念者,身定喜忘,則便損心,我寧可治內心,常住在內、止息、一意、得定,令不損心。』我於後時便治內心,常住在內、止息、一意、得定,而不損心。我生無欲念已,復生念向法、次法;生無恚念、無害念已,復生念向法、次法,所以者何?我不見因此生無量惡不善之法,猶如秋後月收一切穀訖,牧牛兒放牛野田時,作是念:『我牛在群中。』所以者何?牧牛兒不見因此故當得罵詈、得打、得縛,有過失也,是故,彼作是念:『我牛在群中。』我亦如是,生無欲念已,復生念向法、次法;生無恚念、無害念已,復生念向法、次法,所以者何?我不見因此生無量惡不善之法。
  比丘者,隨所思、隨所念,心便樂中。若比丘多念無欲念者,則捨欲念,以多念無欲念故,心便樂中。若比丘多念無恚念、無害念者,則捨恚念、害念,以多念無恚念、無害念故,心便樂中。彼覺、觀已息,內靜、一心,無覺、無觀,定生喜、樂,得第二禪成就遊。彼離喜欲,捨無求遊,正念、正智而身覺樂,謂:聖所說、聖所捨、念、樂住{?},得第三禪成就遊。彼樂滅、苦滅,喜、憂本已滅,不苦不樂、捨念清淨,得第四禪成就遊。
  彼如是定,心清淨無穢、無煩,柔軟善住,得不動心,趣向漏盡通智作證,便知:此苦如真,知此苦{}[],知此苦滅,知此苦滅道如真,亦知此漏如真,知此漏習(),知此漏滅,知此漏滅道如真。彼如是知,如是見已,則欲漏心解脫,有漏、無明漏心解脫。解脫已,便知解脫:『生已盡,梵行已立,所作已辦,不更受有,知如真。』此比丘離欲念、離恚念、離害念,則得解脫生、老、病、死、愁憂、啼哭,離一切苦,猶如一無事處有大泉水,彼有群鹿遊住其中。有一人來,不為彼群鹿求義及饒益、求安隱快樂,塞平正路,開一惡道,作大坑塹,使人守視,如是,群鹿一切死盡。復有一人來,為彼群鹿求義及饒益、求安隱快樂,開平正路,閉塞惡道,卻守視人,如是,群鹿普得安濟。
  比丘!當知:我說此喻,欲令知義,慧者聞喻,則解其趣,此說有義。大泉水者,謂是五欲愛念歡樂,云何為五?眼知色、耳知聲、鼻知香、舌知味、身知觸,大泉水者,當知是五欲也。大群鹿者,當知是沙門、梵志也。有一人來,不為彼求義及饒益、求安隱快樂者,當知是魔波旬也。塞平正路,開一惡道者,是三惡不善念:欲念、恚念、害念也,惡道者,當知是三惡不善念。復更有惡道,謂:八邪道,邪見、……乃至邪定是為八。作大坑塹者,當知是無明也。使人守者,當知是魔波旬眷屬也。復有一人來,為彼求義及饒益、求安隱快樂者,當知是如來、無所著、等正覺也。閉塞惡道,開平正路者,是三善念:無欲念、無恚念、無害念也,道者,當知是三善念。復更有道,謂:八正道,正見、……乃至正定是為八。
  比丘!我為汝等開平正路,閉塞惡道,填平坑塹,除卻守人,如尊師所為弟子起大慈,哀憐念愍傷,求義及饒益,求安隱快樂者,我今已作,汝等亦當復自作,至無事處、山林、樹下、空安靜處,宴坐思惟,勿得放逸,勤加精進,無令後悔,此是我之教敕,是我訓誨。」
  佛說如是,彼諸比丘聞佛所說,歡喜奉行。

巴利語經文

MN.19/(9) Dvedhāvitakkasuttaṃ
   206. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi– ‘yaṃnūnāhaṃ dvidhā katvā dvidhā katvā vitakke vihareyyan’ti. So kho ahaṃ, bhikkhave, yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko– imaṃ ekaṃ bhāgamakāsiṃ yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko– imaṃ dutiyaṃ bhāgamakāsiṃ.
   207. “Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati kāmavitakko. So evaṃ pajānāmi– ‘uppanno kho me ayaṃ kāmavitakko. So ca kho attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’ . ‘Attabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘parabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘ubhayabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ, bhikkhave, uppannuppannaṃ kāmavitakkaṃ pajahameva inodameva byantameva naṃ akāsiṃ.
   208. “Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko …pe… uppajjati vihiṃsāvitakko. So evaṃ pajānāmi– ‘uppanno kho me ayaṃ vihiṃsāvitakko. So ca kho attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’. ‘Attabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘parabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘ubhayabyābādhāya saṃvattatī’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati; ‘paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko’tipi me, bhikkhave, paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ, bhikkhave, uppannuppannaṃ vihiṃsāvitakkaṃ pajahameva vinodameva byantameva naṃ akāsiṃ.
   “Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati. Byāpādavitakkaṃ ce, bhikkhave …pe… vihiṃsāvitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulamakāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati. Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya. So tā gāvo tato tato daṇḍena ākoṭeyya paṭikoṭeyya sannirundheyya sannivāreyya. Taṃ kissa hetu? Passati hi so, bhikkhave, gopālako tatonidānaṃ vadhaṃ vā bandhanaṃ vā jāniṃ vā garahaṃ vā. Evameva kho ahaṃ, bhikkhave, addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.
   209. “Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati nekkhammavitakko. So evaṃ pajānāmi– ‘uppanno kho me ayaṃ nekkhammavitakko. So ca kho nevattabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko’. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Divasaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya Kāye kilante cittaṃ ūhaññeyya. Ūhate citte ārā cittaṃ samādhimhāti. So kho ahaṃ, bhikkhave, ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi. Taṃ kissa hetu? ‘Mā me cittaṃ ūhaññī’ti.
   210. “Tassa mayhaṃ, bhikkhave, evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko …pe… uppajjati avihiṃsāvitakko. So evaṃ pajānāmi– ‘uppanno kho me ayaṃ avihiṃsāvitakko. So ca kho nevattabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko’. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Divasaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Rattindivaṃ cepi naṃ, bhikkhave, anuvitakkeyyaṃ anuvicāreyyaṃ, neva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṃ ūhaññeyya. Ūhate citte ārā cittaṃ samādhimhāti. So kho ahaṃ, bhikkhave, ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, ekodiṃ karomi samādahāmi. Taṃ kissa hetu? ‘Mā me cittaṃ ūhaññī’ti.
   “Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Nekkhammavitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulamakāsi, tassaṃ taṃ nekkhammavitakkāya cittaṃ namati. Abyāpādavitakkañce, bhikkhave …pe… avihiṃsāvitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ, avihiṃsāvitakkaṃ bahulamakāsi, tassa taṃ avihiṃsāvitakkāya cittaṃ namati. Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rakkheyya tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyameva hoti– ‘etā gāvo’ti. Evamevaṃ kho, bhikkhave, satikaraṇīyameva ahosi– ‘ete dhammā’ti.
   211. “Āraddhaṃ kho pana me, bhikkhave, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ, bhikkhave, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
   212. “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ, ekampi jātiṃ …pe… iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, bhikkhave, rattiyā paṭhame yāme paṭhamā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.
   213. “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne …pe… ime vata bhonto sattā kāyaduccaritena samannāgatā …pe… iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Ayaṃ kho me, bhikkhave, rattiyā majjhime yāme dutiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.
   214. “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkhan’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ ‘Ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha, vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, bhikkhave, rattiyā pacchime yāme tatiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.
   215. “Seyyathāpi, bhikkhave, araññe pavane mahantaṃ ninnaṃ pallalaṃ. Tamenaṃ mahāmigasaṅgho upanissāya vihareyya. Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo. So yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ, odaheyya okacaraṃ, ṭhapeyya okacārikaṃ. Evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ āpajjeyya. Tasseva kho pana, bhikkhave, mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo. So yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ. Evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
   “Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya Ayaṃ cevettha attho– mahantaṃ ninnaṃ pallalanti kho, bhikkhave, kāmānametaṃ adhivacanaṃ. Mahāmigasaṅghoti kho, bhikkhave, sattānametaṃ adhivacanaṃ. Puriso anatthakāmo ahitakāmo ayogakkhemakāmoti kho, bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Kummaggoti kho, bhikkhave, aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ, seyyathidaṃ– micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchā-ājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaroti kho, bhikkhave, nandīrāgassetaṃ adhivacanaṃ. Okacārikāti kho, bhikkhave, avijjāyetaṃ adhivacanaṃ. Puriso atthakāmo hitakāmo yogakkhemakāmoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Khemo maggo sovatthiko pītigamanīyoti kho bhikkhave, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ– sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammā-ājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
   “Iti kho, bhikkhave, vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave rukkhamūlāni, etāni suññāgārāni; jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti.
   Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
   Dvedhāvitakkasuttaṃ niṭṭhitaṃ navamaṃ.