無經

 

 

 

    本經與巴利經典增支部第1055經的內容完全相同,是由智慧第一的舍利弗尊者對其他比丘所說的法。

    本經的標題「無」一字是指「退失善法」之意,就像我們從小聽過的ㄧ段話:學如逆水行舟,不進則退。如果修行人的態度放逸,不積極聞法,也不依法奉行,到頭來過去的修行都將落空。

選譯自《中阿含經》第96經之《無經》

喬正一白話譯於西元2014/12/29(農曆11月初八)八關齋戒日

  我是這樣聽聞的:

    有一次,佛陀遊方到了古印度的舍衛國,並暫時住在勝林給孤獨園林裡。

    當時,尊者舍利弗尊者對諸比丘開示:「諸位賢者!如果有比丘、比丘尼沒有聽聞過的法不去聽聞,或將曾聽過的法給忘掉了。那麼就算他()過去有修行,也曾廣讀經文並加誦習,對法也有所領悟,但最後一切的努力都將落空及失去。他()會逐漸的把過去所學到的都給忘失;他()過去本來通曉的法義也會變成無知。

    以上就是所謂的:比丘、比丘尼淨法衰退。

    諸位賢者!如果有比丘、比丘尼對沒有聽聞過的法能恭敬地去聽聞,或將已經聽過的法給牢記在心。那麼他()過去的修行、曾廣讀過的經文、對法義的領悟等功德,都不會失去。他()絕對不會把過去所學到的法給忘掉;他()會對過去所學到的法愈來愈清楚,也愈來愈有心得。

    以上就是所謂的:比丘、比丘尼淨法轉增。

    諸位賢者!比丘在平時都應當作以下如是觀來檢視自己:『我的心中有沒有貪婪?有沒有瞋恚心?有沒有昏沉睡眠纏?有沒有掉舉?有沒有驕慢貢高?我對法有沒有疑惑?我的生理狀況是否有躁動不安的現象?我有沒有穢污心?我有沒有信心?我有沒有精進?我有沒有正念?我有沒有正定?我有沒有邪見?』

    若比丘發現自己有以上的惡不善法,想要滅除,便應當趕緊尋找正確的方法,精勤修行,保持正念、正智,安住於善法,不要令其退失。

    就好比有人的身上著火,火都燒到他的頭髮及衣服,他應該趕緊找正確的救火方法滅火。

    若比丘發現自己並沒有以上的惡不善法,如果比丘想要保持住善法,不忘不退,修行廣布,也應當趕緊尋找正確的方法,精勤修行,保持正念、正智,安住於善法,不要令其退失。

    就好比有人的身上著火,火都燒到他的頭髮及衣服,他應該趕緊找正確的救火方法滅火。」

    當尊者舍利弗所說完後,諸比丘聽聞尊者舍利弗所說的開示,都心生歡喜,並依法奉行。

 

原文/

我聞如是:
  一時,佛遊舍衛國,在勝林給孤獨園。
  爾時,尊者舍梨子告諸比丘:
  「諸賢!若有比丘、比丘尼未聞法者不得聞,已聞法者便忘失,若使有法本所修行、廣布誦習、慧之所解,彼不復憶,知而不知。諸賢!是謂:比丘、比丘尼淨法衰退。
  諸賢!若有比丘、比丘尼未聞法者便得聞,已聞法者不忘失,若使有法本所修行、廣布誦習、慧之所解,彼常憶念,知而復知,是謂:比丘、比丘尼淨法轉增。
  諸賢!比丘者,當作如是觀:『我為有增伺?為無有增伺?我為有瞋恚心?為無有瞋恚心?我為有睡眠纏?為無有睡眠纏?我為有{調}[]貢高?為無有{調}[]貢高?我為有疑惑?為無有疑惑?我為有身諍?為無有身諍?我為有穢污心?為無有穢污心?我為有信?為無有信?我為有進?為無有進?我為有念?為無有念?我為有定?為無有定?我為有惡慧?為無有惡慧?』
  諸賢!若比丘觀時,則知:『我有增伺、有瞋恚心、有睡眠纏、有{調}[]貢高、有疑惑、有身諍、有穢污心,無信、無進、無念、無定有惡慧。』者,諸賢!彼比丘欲滅此惡不善法故,便以速求方便,學極精勤,正念、正智,忍不令退。諸賢!猶人為火燒頭、燒衣,急求方便救頭、救衣。諸賢!如是,比丘欲滅此惡不善法故,便以速求方便,學極精勤,正念、正智,忍不令退。
  諸賢!若比丘觀時,則知:『我無增伺、無瞋恚心、無睡眠纏、無{調}[]貢高、無有疑惑、無有身諍、無穢污心,有信、有進、有念、有定、無惡慧。』者,彼比丘欲住此善法,不忘不退,修行廣布故,便以速求方便,學極精勤,正念、正智,忍不令退。猶人為火燒頭、燒衣,急求方便救頭、救衣。諸賢!如是,比丘欲住此善法,不忘不退,修行廣布故,便以速求方便,學極精勤,正念、正智,忍不令退。」
  尊者舍梨子所說如是,彼諸比丘聞尊者舍梨子所說,歡喜奉行。

巴利語經文

巴利語經文

AN.10.55/ 5. Parihānasuttaṃ
   55. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–
   “‘Parihānadhammo puggalo, parihānadhammo puggalo’ti, āvuso, vuccati. ‘Aparihānadhammo puggalo, aparihānadhammo puggalo’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, parihānadhammo puggalo vutto bhagavatā, kittāvatā ca pana aparihānadhammo puggalo vutto bhagavatā”ti? “Dūratopi kho mayaṃ, āvuso, āgacchāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho Āyasmato sāriputtassa sutvā bhikkhū dhāressantī”ti.
   “Tenahāvuso suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evamāvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–
   “Kittāvatā nu kho, āvuso, parihānadhammo puggalo vutto bhagavatā? Idhāvuso, bhikkhu assutañceva dhammaṃ na suṇāti, sutā cassa dhammā sammosaṃ gacchanti, ye cassa dhammā pubbe cetaso asamphuṭṭhapubbā te cassa na samudācaranti, aviññātañceva na vijānāti. Ettāvatā kho, āvuso, parihānadhammo puggalo vutto bhagavatā.
   “Kittāvatā ca panāvuso, aparihānadhammo puggalo vutto bhagavatā? Idhāvuso, bhikkhu assutañceva dhammaṃ suṇāti, sutā cassa dhammā na sammosaṃ gacchanti, ye cassa dhammā pubbe cetaso asamphuṭṭhapubbā te cassa samudācaranti, aviññātañceva vijānāti. Ettāvatā kho, āvuso, aparihānadhammo puggalo vutto bhagavatā.
   “No ce, āvuso, bhikkhu paracittapariyāyakusalo hoti, atha ‘sacittapariyāyakusalo bhavissāmī’ti– evañhi vo, āvuso, sikkhitabbaṃ.
   “Kathañcāvuso, bhikkhu sacittapariyāyakusalo hoti? Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti paripuṇṇasaṅkappo ‘lābhā vata me, parisuddhaṃ vata me’ti. Evameva kho, āvuso, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu– ‘anabhijjhālu nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, abyāpannacitto nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, vigatathinamiddho nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, anuddhato nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, akkodhano nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi ajjhattaṃ dhammapāmojjassa, saṃvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi ajjhattaṃ cetosamathassa, saṃvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi adhipaññādhammavipassanāya, saṃvijjati nu kho me eso dhammo udāhu no’ti.
   “Sace pana, āvuso, bhikkhu paccavekkhamāno sabbepime kusale dhamme attani na samanupassati, tenāvuso, bhikkhunā sabbesaṃyeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañc karaṇīyaṃ. Seyyathāpi, āvuso, ādittacelo vā ādittasīso vā. Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañc kareyya. Evamevaṃ kho, āvuso, tena bhikkhunā sabbesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañc karaṇīyaṃ.
   “Sace panāvuso, bhikkhu paccavekkhamāno ekacce kusale dhamme attani samanupassati, ekacce kusale dhamme attani na samanupassati, tenāvuso, bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi, āvuso, ādittacelo vā ādittasīso vā. Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya. Evamevaṃ kho, āvuso, tena bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
   “Sace panāvuso, bhikkhu paccavekkhamāno sabbepime kusale dhamme attani samanupassati, tenāvuso, bhikkhunā sabbesveva imesu kusalesu dhammesu patiṭṭhāya uttari āsavānaṃ khayāya yogo karaṇīyo”ti. Pañcamaṃ.