本經與巴利聖典《中部》第129經《Bālapaṇḍitasuttaṃ》的內容完全相同。

    我相信很多佛教徒都曾聽過從惡道轉生到善道,猶如盲龜想要將頭鑽進在大海中漂浮木板的孔一樣的困難,這個盲龜的譬喻就出現在本經中。

    另外,古印度不像現在有諸多可以投資的金融商品,所以佛陀在本經中只能用賭博的槓桿定律來比喻人身難得,如果將時間用來行惡必招來無盡的惡道苦報,而人生在世若能時把握時間行善積德則將贏得無量的人天福報,實在是非常划算的投資。

《中阿含經》第199/《癡慧經》

喬正一白話譯於西元2020/2/8農曆正月十五日元宵節布薩八關齋戒日

    我是這樣聽聞的:

    曾有一次,佛陀在古印度的舍衛國遊方行腳,暫時住在勝林給孤獨園林。當時,世尊對諸比丘說:「我要為你們解說愚癡與智慧,你們大家都仔細聽好,並牢記在心。」

    諸比丘都保持安靜,恭敬受教而聆聽。

    佛陀說:「什麼是愚癡?愚癡的人有三種特徵及言行,只要有人具備這三種特徵與言行,便是愚痴的人。這三種特徵與言行是什麼呢?分別是:

一、愚癡的人心中充斥顛倒妄念,負面情緒與思維;

二、愚痴的人口說不該說的話;

三、愚痴的人作不該作的壞事。

    反之,若不具備以上三種特質,就不算是愚癡的人。

    愚癡的人於當生的身心會承受三種憂愁、煩惱、焦慮與痛苦,是哪三種呢?分別如下:

    第一、愚癡之人不管身在何處,或坐在眾人的聚會中,或在巷道中,或在集市中,或在十字路口,總喜歡聽聞與愚痴有關的事,例如:殺生、不與取(偷盜)、行邪淫、妄言……乃至邪見,以及其餘無量惡與不善之法。而當他人撞見這些愚痴的言論,便會斥責、恥笑與批評。愚癡之人聽到他人的批評與攻擊,便心生恐懼與焦慮,心想:『若做出無量惡與不善之法,就會遭到他人的批評與攻擊;然而我也有這些惡行,萬一被他人發現,我也一定會被譴責與攻擊。』這就是愚癡之人於當生中身心所承受的第一種憂愁與焦慮。

    其次,愚癡之人如果看見官府捉住罪人,執行種種酷刑,比如:砍斷手、砍斷腳,同時砍斷手足,割耳、割鼻、同時割耳鼻,或把身上的肉一塊一塊給割下來,拔鬚、拔髮,或同時拔鬚髮,或穿著囚衣被裹起來用火燒,或以沙壅草將身體給纏起來用火燒,或被丟進鐵驢的腹中,或穿戴鐵豬口的刑具,或被丟置在鐵虎的口中用火燒,或被安置在銅釜中,或被放在鐵鍋中烹煮,或身體被一段一段截割,或被利叉刺身,或被鐵鈎鈎住身體,或躺臥在鐵床上以沸油澆身,或坐在鐵臼中以鐵杵擣,或被毒蛇蜇咬,或被鞭子鞭打,或被棍杖撾打,或遭棒子搥打,或以活貫標頭,或梟去其首……。愚癡之人看見這些酷刑,便心生恐懼與焦慮,心想:『若成就無量惡及不善法者,被官府捉住之後,就會受到這些嚴刑拷打;而我也有這些無量惡及不善之法,一旦被官府發現,也會受到這些酷刑的拷打。』這就是愚癡之人於當生中身心所承受的第二種憂愁與焦慮。

    再者,愚癡之人行身惡行,口、意惡行,平時多行不義,一旦身染疾病受苦,或臥病在床,病痛纏身,生不如死。而此人平時累積的所有身、口、意惡行都會跑馬燈一一現前播放,並覆蓋、壟罩及包圍此人,猶如黃昏,日落西山,夜幕包覆大地。這時,此人會心生悔念:『這些都是我過去所造的孽,它們都懸在我的上頭,我平時不行善積德,多行不義,生性凶暴,作出很多傷害他人的事,我死後一定會墜入惡道。』於是心生懊悔與恐懼,由於臨終時被悔念與恐懼所擾,此人便不得善終。這就是愚癡之人於當生中身心所承受的第三種憂愁與焦慮。

    愚癡之人由於行身、口、意惡行,因此、緣此,死後必往生至惡道,轉生在地獄中。此人墜入地獄之後,便開始承受苦報,到處都不可愛、不可樂、意不可念。時時及處處都充滿不可愛、不可樂、意不可念,就是地獄的特徵。」

    這時,有一名比丘從座位起身,他走到佛前,偏袒右肩著衣,合掌問佛:「世尊,請問地獄的苦究竟如何?」

    世尊回答:「比丘,地獄的苦說不盡,我只能說,地獄除了苦,沒有其他。」

    比丘又問:「世尊,請問可不可以用譬喻來形容地獄之苦?」

    世尊說:「是可以用譬喻來形容地獄的苦。比丘,猶如官府捉住盜賊,移送剎利頂生王的面前,報告說:『天王,此盜賊犯罪,願天王懲治!』

    剎利頂生王便發交執行:『你們將此人帶去治罪,每天早上以百枝矛去刺他的身體。』

    官吏聽命行事,每日早上以百枝矛刺此罪人,但此人還活著。

    剎利頂生王便問:『此人現在如何?』

    官吏回答:『天王,此人還沒死。』

    剎利頂生王便說:『你們去加重刑罰,加上每日中午以百枝矛刺他。』

    但此人仍活著。

    剎利頂生王又問:『此人現在怎樣?』

    官吏回答此人還沒死。

    剎利頂生王又交代:『你們再加重刑罰,加上每日黃昏以百枝矛刺他。』

    然而此人還是活著。雖然如此,但此人全身上下千瘡百孔,穿決破碎壞盡,無一處完整,猶如錢孔一般。

    比丘,我問你?此人一天之中被三百枝矛所刺,你覺得他受的痛苦大不大?」

    比丘回答:「世尊,被一枝矛所刺,就已經是無法承受的極苦,更何況一日承受三百枝矛刺身?此人的身心豈不承受超乎常人想像的劇苦?」

    世尊撿起地上一粒猶如小豆的石頭,問道:「你有看見我手上的這顆小石頭嗎?」

    「我有看見。」

    「你覺得我手中的石頭跟大雪山比起來,何者為大?」

    「世尊手中的石頭猶如小豆,跟雪山相比,百倍、千倍、百千萬倍終不相及,不可數、不可算、不可譬喻、不可比方,當然是雪山極大甚大。」

    世尊說:「同樣的道理,若此人一日被三百枝矛所刺,他的身心承受極重的痛苦,但是跟地獄的苦相比,那可是百倍、千倍、百千萬倍終不相及,不可數、不可算、不可譬喻、不可比方,當然是地獄中的極苦最苦。

    比丘,什麼是地獄之苦?假設眾生轉生至地獄中,他一旦重生,地獄的獄卒立即捉住此人,然後以被火炙烤過的鐵斧砍傷其身,或將此人砍成八塊,或六塊,或將此人折疊成四方形,或將其扭揉成一團,或高或下,或好或惡。此人被如是拷打折磨,苦痛逼迫,歷經很長的歲月受無量苦,極重劇苦,卻求死不得,此人必須等到他的惡業及不善業都已消耗殆盡,他才能逃脫,這就是地獄的苦。

    什麼是地獄之苦?當眾生轉生到地獄中,立即被獄卒捉住,獄卒以被火炙烤過的鐵槍插住此人,然後以鐵鉗扳開其口,再以被火炙烤過的鐵丸放入其口中燒其脣舌、咽喉、心、胃,火鐵丸從其身下滾出。此人被如是拷打折磨,苦痛逼迫,歷經很長的歲月受無量苦,極重劇苦,卻求死不得,此人必須等到他的惡業及不善業都已消耗殆盡,他才能逃脫,這就是地獄的苦。

    什麼是地獄之苦?當眾生轉生到地獄中,立即被獄卒捉住,然後被五花大綁在被火炙烤的鐵地上,四肢分別被鐵釘釘住,另有一根鐵釘釘住其腹。此人被如是拷打折磨,苦痛逼迫,歷經很長的歲月受無量苦,極重劇苦,卻求死不得,此人必須等到他的惡業及不善業都已消耗殆盡,他才能逃脫,這就是地獄的苦。

    什麼是地獄之苦?當眾生轉生到地獄中,立即被獄卒捉住,獄卒會強制此人趴在被火燒烤的鐵地上,扳開此人的口,拔出其舌,再以百根釘子在此人的舌頭上,猶如牛皮被百釘釘住。此人被如是拷打折磨,苦痛逼迫,歷經很長的歲月受無量苦,極重劇苦,卻求死不得,此人必須等到他的惡業及不善業都已消耗殆盡,他才能逃脫,這就是地獄的苦。

    什麼是地獄之苦?當眾生轉生到地獄中,立即被獄卒捉住,將其皮膚從頭皮開始往下剝,一直剝到腳;又從腳開始往上剝皮,一直剝到頭部。再將其套在火熱的鐵車軛上,以火熱燃燒的鐵車在其身上反覆輾壓。此人被如是拷打折磨,苦痛逼迫,歷經很長的歲月受無量苦,極重劇苦,卻求死不得,此人必須等到他的惡業及不善業都已消耗殆盡,他才能逃脫,這就是地獄的苦。

    什麼是地獄之苦?當眾生轉生到地獄中,立即被獄卒捉住,獄卒將其撲倒在火燙的鐵灰上,又強逼此人以手取鐵灰,然後自灌其身。此人被如是拷打折磨,苦痛逼迫,歷經很長的歲月受無量苦,極重劇苦,卻求死不得,此人必須等到他的惡業及不善業都已消耗殆盡,他才能逃脫,這就是地獄的苦。

    什麼是地獄之苦?當眾生轉生到地獄中,立即被獄卒捉住,獄卒逼此人在火山來回爬上爬下,假設腳一旦碰觸火山,其皮肉血立即便燒盡;若舉腳時,其皮肉血又還原重生如故。此人被如是拷打折磨,苦痛逼迫,歷經很長的歲月受無量苦,極重劇苦,卻求死不得,此人必須等到他的惡業及不善業都已消耗殆盡,他才能逃脫,這就是地獄的苦。

    什麼是地獄之苦?當眾生轉生到地獄中,立即被獄卒捉住,獄卒將此人腳上頭下丟進滾燙的大鐵鍋中。此人於熱鍋中被烹煮時,鍋中沸騰滾滾的熱水冒出許多泡沫,或上或下,或至四方維,這些泡沫猶如熱鍋中大豆、小豆、蘊豆、苦豆、芥子。此人被如是拷打折磨,苦痛逼迫,歷經很長的歲月受無量苦,極重劇苦,卻求死不得,此人必須等到他的惡業及不善業都已消耗殆盡,他才能逃脫,這就是地獄的苦。

    什麼是地獄之苦?地獄中還有地獄,稱作『六入處受苦』。假設有眾生轉生獄中獄之中,舉凡其看到的、聽到的、嗅到的、嚐到的、碰觸到的、乃至心中意念想到的一切都不可喜、不可樂,這是地獄之苦。

    比丘,我已盡量為你們描述地獄的形狀,然而,我還是沒有辦法詳述地獄的一切,我只能說,在地獄之中只有痛苦。

    比丘啊,倘若愚癡之人的惡業減輕,或可能從地獄逃出,轉生到畜生道,也是很苦。

    什麼是畜生之苦?假設有眾生轉生為大地中的蟲,那麼此人將黑闇中出生、黑闇中成長、黑闇中死亡。因為此人前生貪愛執著食物的美味,行身惡行、口惡行、意惡行,因此、緣此,死後往生到畜生之中,而黑闇中出生、黑闇中成長、黑闇中死亡就是所謂的畜生之苦。

    假設有眾生轉生為寄生在人體中的瘡蟲,那麼此人將於人體中出生、人體中成長、人體中死亡。因為此人前生貪愛執著食物的美味,行身惡行、口惡行、意惡行,因此、緣此,死後往生到畜生之中,而於人體中出生、人體中成長、人體中死亡就是所謂的畜生之苦。

    假設有眾生轉生為魚、摩竭魚(大鯨魚)、龜、鼉、婆留尼、提鼻、提鼻伽羅、提鼻伽羅(都是水族眾生),那麼此人將於水中出生,水中成長,水中死亡。因為此人前生貪愛執著食物的美味,行身惡行、口惡行、意惡行,因此、緣此,死後往生到畜生之中,而於水中出生、水中成長、水中死亡就是所謂的畜生之苦。

    假設有眾生轉生為象、馬、駱駝、牛、驢、鹿、水牛及豬等草食性動物,那麼這類眾生終生都將以草木為食。因為此人前生貪愛執著食物的美味,行身惡行、口惡行、意惡行,因此、緣此,死後往生到畜生之中,而終生都將以草木為食就是所謂的畜生之苦。

    假設有眾生轉生為雞、豬、狗、豺、烏、拘樓羅、拘稜迦等一類的畜生,這一類的畜生喜歡聞人類大小便的臭氣味,這些臭味對牠們來說猶如男女聞美食的香氣,因為此人前生貪愛執著食物的美味,行身惡行、口惡行、意惡行,因此、緣此,死後往生到畜生之中,專喜愛吃如屎一般的穢物,這就是所謂的畜生之苦。

    比丘們,我已為你們盡量述說畜生的苦,然而,我仍無法說完,我只能說在畜生道中只有苦。

    比丘們,倘若愚癡之人想要從畜生道解脫,又還生為人類,這是非常困難的事。為什麼呢?因為在畜生道中不行仁義,不行禮法,不行妙善業,這些畜生弱肉強食,彼此相互食噉,大者食小。畜生想要轉生到人間,猶如大海中有一隻盲眼的瞎龜,有百千歲的壽命,海水上有一小塊輕木板,木板上只有一個小孔,木板被海風吹來吹去,在海面上漂浮不定。

    比丘們,你們覺得這隻盲眼瞎龜的頭能否穿入這一塊小輕木板的孔中嗎?」

    「世尊,是有可能可以穿入,但是機率非常渺茫。」

    世尊說:「比丘們,假設這隻瞎龜經過百年之後,從東方游過來而一舉頭,然而這塊小木板只有一個小孔,又正好被東風吹移向南方;或這隻瞎龜經過百年之後,從南方游過來而一舉頭,然而這塊小木板又正好被南風吹移向西方;或這隻瞎龜經過百年之後,從西方游過來而一舉頭,然而這塊小木板又正好被西風吹移向北方;或這隻瞎龜經過百年之後,從北方游過來而一舉頭,然而這塊小木板又正好被北風吹移向其他方位。

    比丘們,你們覺得這隻盲眼瞎龜的頭能否穿入這一塊木板的小孔?」

    「有可能可以穿入,但是機率非常渺茫。」

    「沒錯,同樣的道理,倘若愚癡之人想要從畜生道解脫,又還生為人類,這是非常困難的事。為什麼呢?因為在畜生道中不行仁義,不行禮法,不行妙善業,這些畜生弱肉強食,彼此相互食噉,大者食小。

    比丘們,就算愚癡之人僥倖從畜生道解脫,重生為人,也會投生在貧窮卑賤的家庭中,終生貧困。比如說:獄卒家、工師家、巧手家、陶師家,以此類比,這些家庭的生活都非常辛苦。

    愚痴之人投生到這些貧賤的家中,也命運多舛,一出生或瞎或跛、或臂肘短、或身傴曲、或惡色羊面、或醜陋短壽,被他人所驅使奴役。

    假設這些人又沒有遇到善知識,他們行身惡行、口惡行、意惡行,因此、緣此,死後又仍將墜入惡道,重生於地獄之中。

    這就好比有兩個人一起賭博,其中一人剛開始下注賭博便輸掉奴婢、妻子、兒子,還因賭輸而把自己的身體倒吊懸掛在煙屋中。這個賭輸的人心生懊悔:『我不食不飲,也不會失去一切。然而,我才剛開始賭博,便失去奴婢、妻、子,還淪落把自己的身體倒吊懸掛在煙屋中的下場,實在是輸慘了,簡直是慘賠。』

    比丘們,這名賭徒只不過剛開始賭博便輸掉一切,付出慘痛的代價,下場悽慘,同樣的道理,愚痴之人行身惡行、口惡行、意惡行,這名愚痴之人因此、緣此將付出慘痛的代價,死後將下墮至惡道,重生於地獄之中。

    比丘們,此諸愚痴惡行最不可愛、最不可樂,我是不是已為你們詳述了愚癡法?」

    比丘們回答:「是的,世尊,您已為我們詳述了愚癡法。」

    世尊說:「什麼是智慧法?有智慧的人都有三種特徵及言行,只要有人具備這三種特徵與言行,便是有慧的人。這三種特徵與言行是什麼呢?分別是:心中想的是善思善念、說的是善語、作的是善事。

    有智慧的人於當生的身心會享受三種喜與樂,是哪三種呢?分別如下:

    第一、有智慧之人不管身在何處,或坐在眾人的聚會中,或在巷道中,或在集市中,或在十字路口,總喜歡聽聞與智慧有關的事,例如:不殺生、不與則不取(不偷盜)、不邪淫、不妄言……乃至斷邪見,以及其餘無量善法。而當他人聽聞這些有智慧的言論,便會欣喜與稱讚。有智慧之人聽到他人的稱讚,便心生喜樂,心想:『若做出無量善法,就會被他人稱讚;而我也有這些善行,我也一定會被他人稱讚。』這就是有智慧之人於當生中身心所享受的第一種喜與樂。

    其次,有智慧之人如果看見官府捉住罪人,執行種種酷刑,比如:砍斷手、砍斷腳,同時砍斷手足,割耳、割鼻、同時割耳鼻,或把身上的肉一塊一塊給割下來,拔鬚、拔髮,或同時拔鬚髮,或穿著囚衣被裹起來用火燒,或以沙壅草將身體給纏起來用火燒,或被丟進鐵驢的腹中,或穿戴鐵豬口的刑具,或被丟置在鐵虎的口中用火燒,或被安置在銅釜中,或被放在鐵鍋中烹煮,或身體被一段一段截割,或被利叉刺身,或被鐵鈎鈎住身體,或躺臥在鐵床上以沸油澆身,或坐在鐵臼中以鐵杵擣,或被毒蛇蜇咬,或被鞭子鞭打,或被棍杖撾打,或遭棒子搥打,或以活貫標頭,或梟去其首……。有智慧之人看見這些酷刑,便心生安慰,心想:『若成就無量惡及不善法者,被官府捉住之後,就會受到這些嚴刑拷打;然而我沒有這些無量惡及不善之法,所以並不會受到這些酷刑的拷打。』這就是有智慧之人於當生中身心所享受的第二種喜樂。

    再者,有智慧之人行身妙善行、口妙善行、意妙善行,平時積德行善,一旦身染疾病受苦,或臥病在床,由於此人平時累積的所有身、口、意善行都會跑馬燈一一現前播放,並覆蓋、壟罩及包圍此人,猶如黃昏,日落西山,夜幕包覆大地。這時,此人會心生喜樂:『這些都是我過去所造的功德,它們都懸在我的上頭,我平時行善積德,不凶暴,沒有傷害他人,我死後一定會上昇善道。』於是心生喜樂,由於臨終時的喜樂之念,此人便得善終。這就是有智慧之人於當生中身心所享受的第三種喜樂。

    有智慧之人由於行身、口、意善行,因此、緣此,死後必往生至善道,轉生在天界中。此人生天之後,便開始享受福報,所到之處都可愛、可樂、意可念。時時及處處都充滿可愛、可樂、意可念,就是天界的特徵。」

    這時,又有一名比丘從座位起身,他走到佛前,偏袒右肩著衣,合掌問佛:「世尊,請問善趣天界的歡樂究竟如何?」

    世尊回答:「比丘,天界的歡樂說不盡,我只能說,天界除了歡樂,沒有其他。」

    比丘又問:「世尊,請問可不可以用譬喻來形容天界之樂?」

    世尊回答:「當然可以,猶如轉輪聖王有七寶及四種神通。你們覺得轉輪聖王是不是因七寶及四種神通而使其身心享受極大的喜樂?」

    比丘回答:「世尊,只要擁有一寶及一種神通,便可享受不可以思議的喜樂,更何況轉輪聖王擁有的七寶及四種神通?豈不是極致的喜樂?」

    世尊問:「你們有看見我手上的這顆小石頭嗎?」

    「有看見。」

    「你們覺得我手中的石頭跟大雪山比起來,何者為大?」

    「世尊手中的石頭猶如小豆,跟雪山相比,百倍、千倍、百千萬倍終不相及,不可數、不可算、不可譬喻、不可比方,當然是雪山極大甚大。」

    世尊說:「比丘們,如果我手中的小石頭猶如小豆,與雪山相比,簡直百倍、千倍、百千萬倍終不相及,不可數、不可算、不可譬喻、不可比方,當然是雪山極大甚大。

    同樣的道理,如果擁有轉輪王的七寶及四種神通,此人的身心將享受極致的喜樂,但與諸天界的歡樂相比,仍百倍、千倍、百千萬倍,終不相及,不可數、不可算、不可譬喻、不可比方。總之,天界善處,只有歡樂,沒有痛苦。

    比丘們,天界中還有一種樂,稱作『六入處受樂』。假設有眾生轉生天界之中,舉凡其看到的、聽到的、嗅到的、嚐到的、碰觸到的、乃至心中意念想到的一切都可喜、可樂,這是天界之樂。

    比丘,我已盡量為你們描述天界的形狀,然而,我還是沒有辦法詳述天界的一切,我只能說,在天界之中只有歡樂,沒有痛苦。

    比丘們,倘若有智慧的人當他的天福享盡,從天界轉生到下界的人間,也會轉生到高貴的有錢人家中,享受極大的富樂,錢財無量,擁有多諸畜牧、封戶、食邑、米穀豐溢,以及若干種諸生活資具。

    此人一出生便相貌端正可愛,眾人敬順,有良好的名聲,地位崇高,多人所愛敬。假設此人能沿襲過去的身妙行、口妙行、意妙行,彼行身妙行,因此、緣此,死後一定又重生於善處天界中。

    猶如有二個人在賭博,其中一人剛開始下注賭博便贏得很多的錢財。此人高興地想:『我才不過押注一點點籌碼便取得這麼多錢財,真的是賺到了。』

    比丘們,才投資一點點財物便能贏得很多的錢財,用這樣的槓桿定律來理解,只不過行身妙行、口妙行、意妙行,因此、緣此,死後又能重回到善處天界中,真得非常的划算。

    比丘們,此諸善行是最可愛、最可樂、最可意念之行,我是不是已為你們說明了智慧之人的行為?」

    比丘說:「是的,世尊,您已為我們解說了智慧人法。」

    世尊最後叮囑:「以上就是愚癡人法與智慧人法,你們都應當搞清楚愚癡人法與智慧人法的差別,捨離愚癡人法,取智慧人法,當如是修學。」

    佛陀說完之後,諸比丘聽聞佛陀所說的法,都心生歡喜,並依法奉行。

      

 

原文/

中阿含199/癡慧經
  我聞如是:
  一時,佛遊舍衛國,在勝林給孤獨園。
  爾時,世尊告諸比丘:
  「我今為汝說愚癡法、智慧法,諦聽!諦聽!善思念之。」
  時,諸比丘受教而聽。
  佛言:
  「云何愚癡法?愚癡人有三相愚癡標、愚癡像,謂:成就愚癡人說愚癡也,云何為三?愚癡人思惡思、說惡說、作惡作,是以愚癡人說愚癡也。若愚癡人不思惡思,不說惡說,不作惡作者,不應愚癡人說愚癡也,以愚癡人思惡思、說惡說、作惡作故,是以愚癡人說愚癡也。彼愚癡人於現法中身心則受三種憂苦,云何愚癡人身心則受三種憂苦耶?
  愚癡人者,或有所行,或聚會坐,或在道巷,或在市中,或四衢頭,說愚癡人相應事也:愚癡人者,殺生、不與取、行邪淫、妄言……乃至邪見,及成就餘無量惡不善之法。若成就無量惡不善法者,他人見已,便說其惡。彼愚癡人聞已,便作是念:『若成就無量惡不善之法,他人見已,說其惡者,我亦有是無量惡不善之法,若他知者,亦當說我惡。』是謂愚癡人於現法中,身心則受第一憂苦。
  復次,彼愚癡人又見王人收捉罪人,種種苦治,謂:截手、截足,并截手足,截耳、截鼻、并截耳鼻,或臠臠割,拔鬚、拔髮,或拔鬚髮,或著檻中衣裹火燒,或以沙壅草纏火炳(),或內鐵驢腹中,或著鐵豬口中,或置鐵虎口中燒,或安銅釜中,或著鐵釜中煑(),或段段截,或利叉刺,或以鈎鈎,或臥鐵床以沸油澆,或坐鐵臼以鐵杵擣,或毒龍蜇,或以鞭鞭,或以杖撾,或以棒打,或活貫標頭,或梟其首。彼愚癡人見已,便作是念:『若成就無量惡不善法者,王知捉已,如是{}[]治,我亦有是無量惡不善之法,若王知者,亦當苦治拷我如是。』是謂愚癡人於現法中,身心則受第二憂苦。
  復次,彼愚癡人行身惡行,行[]、意惡行,彼若時疾病受苦,或坐臥床,或坐臥榻,或坐臥地,身生極苦甚苦,乃至命欲斷。彼所有身惡行,口、意惡行,彼於爾時懸向在上,猶如晡時,日下高山,影懸向在地。如是,彼所有身惡行,口、意惡行,彼於爾時懸向在上,彼作是念:『此是我身惡行,口、意惡行,懸向在上,我於本時不作福、多作惡,若有處作惡者,凶暴作無理事,不作福,不作善,不作恐怖所歸命、所依怙,我至彼惡處。』從是生悔,生悔已,不賢死,不善命終。是謂愚癡人於現法中,身心則受第三憂苦。
  復次,彼愚癡人行身惡行,行口、意惡行,彼行身惡行,行口、意惡行已,因此、緣此,身壞命終必至惡處,生地獄中。既生彼已,受於苦報,一向不可愛、不可樂、意不可念。若作是說:一向不可愛、不可樂、意不可念者,是說地獄,所以者何?彼地獄者,一向不可愛、不可樂、意不可念。」
  爾時,有一比丘即從{}[]起,偏袒著衣,叉手向佛,白曰:
  「世尊!地獄苦云何?」
  世尊答曰:
  「比丘!地獄不可盡說,所謂:地獄苦,比丘!但地獄{}唯有苦。」
  比丘復問曰:
  「世尊!可得以喻現其義{}[]?」
  世尊答曰:
  「亦可以喻現其義也。比丘!猶如王人{}[]賊,送詣剎利頂生王所,白曰:『天王!此賊人有罪,願天王治!』剎利頂生王告曰:『汝等將去治此人罪,朝以百矛刺。』王人受教,便將去治,朝以百矛刺,彼人故活。剎利頂生王問曰:『彼人云何?』王人答曰:『天王!彼人故活。』剎利頂生王復告曰:『汝等去,日中復以百矛刺。』王人受教,日中復以百矛刺,彼人故活。剎利頂生王復問曰:『彼人云何?』王人答曰:『天王!彼人故活。』剎利頂生王復告曰:『汝等去,日西復以百矛刺。』王人受教,日西復以百矛刺,彼人故活,然,彼人身一切穿決破碎壞盡,無一處完,至如錢孔。剎利頂生王復問曰:『彼人云何?』王人答曰:『天王!彼人故活,然,彼身一切穿決破碎壞盡,無一處完,至如錢孔。』比丘!於意云何?若彼人一日被三百矛刺,彼人因是身心受惱極憂苦耶?」
  比丘答曰:
  「世尊!被一矛刺,尚受極苦,況復一日受三百矛刺?彼人身心豈不受惱極憂苦{}[]?」
  於是,世尊手取石子猶如小豆,告曰:
  「比丘!汝見我手取此石子如小豆耶?」
  比丘答曰:「見也,世尊!」
  世尊復問曰:
  「比丘!於意云何?我取石子猶如小豆,比雪山王,何者為大?」
  比丘答曰:
  「世尊手取石子猶如小豆,比雪山王,百倍、千倍、百千萬倍終不相及,不可數、不可算、不可譬喻、不可比方,但雪山王極大甚大。」
  世尊告曰:
  「比丘!若我取石子猶如小豆,比雪山王,百倍、千倍、百千萬倍終不相及,不可數、不可算、不可譬喻、不可比方,但雪山王極大甚大。如是,比丘!若此人一日被三百矛刺,彼因緣此,身心受惱極重憂苦,比地獄苦,百倍、千倍、百千萬倍,終不相及,不可數、不可算、不可譬喻、不可比方,但地獄中極苦甚苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒手捉,則以鐵斧{}[]然俱熾斫治其身,或作八楞,或為六楞,或為四方,或令團圓,或高或下,或好或惡。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒手捉,則以鐵釿{}[]然俱熾斫治其身,或作八楞,或為六楞,或為四方,或令團圓,或高或下,或好或惡。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒手捉,則以鐵槍{}[]然俱熾強令坐上,便以鐵鉗鉗開其口,則以鐵丸{}[]然俱熾著其口中,燒脣燒舌,燒齗燒咽,燒心燒胃,從身下出。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒手捉,則以鐵鏘{}[]然俱熾令強坐上,便以鐵鉗鉗開其口,則以融銅灌其口中,燒脣燒舌,燒齗燒咽,燒心燒胃,從身下出。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒手捉,則以鐵地{}[]然俱熾令仰向臥,挓五縛治,兩手兩足以鐵釘釘,以一鐵釘別釘其腹。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒手捉,則以鐵地{}[]然俱熾令其伏地,從口出舌,以百釘張無皺無縮,猶如牛皮以百釘張無皺無縮。如是,眾生生地獄中,既生彼已,獄卒手捉,則以鐵地{}[]然俱熾令其伏地,從口出舌,以百釘張無皺無縮。彼如是{}[]{}苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒以手捉其頭皮剝下至足,從足剝皮上至其頭,則以鐵車{}[]然俱熾以縛著車,便於鐵地{}[]然俱熾牽挽往來。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒以火{}[]然俱熾使揚撲地,復使手取,自灌其身。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒以火山{}[]然俱熾令其上下,彼若下足,其皮肉血即便燒盡,若舉足時,其皮肉血還生如故。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?眾生生地獄中,既生彼已,獄卒手捉,以大鐵釜{}[]然俱熾倒舉其身,足上頭下,以著釜中。彼於其中,{}[]上或下,或至方維,自體沫出,還煑()其身,猶如大豆、小豆、蘊豆、苦豆、芥子著多水釜中,下極然火,彼豆於中,或上或下,或至方維,自沫纏煑()。如是,眾生生地獄中,既生彼已,獄卒手捉,以大鐵釜{}[]然俱熾倒舉其身,足上頭下,以著釜中。彼於其中,或上或下,或至方維,自體沫出,還煑()其身。彼如是{}[]治苦痛逼迫,歲數甚多,乃至百千,受無量苦,極重甚苦,終不得死,要當至惡不善業盡,是謂地獄苦。
  比丘!云何地獄苦?彼地獄中有獄,名六更樂,若眾生生彼中,既生彼已,若眼見色,不憙不可,非是憙可;意不潤愛,非是潤愛;意不善樂,非是善樂。耳所聞聲、鼻所嗅香、舌所嘗味、身所覺觸、意所知法,不喜不可,非是喜可;意不潤愛,非是潤愛;意不善樂,非是善樂,是謂地獄苦。
  比丘!我為汝等無量方便說彼地獄,說地獄事,然,此地獄苦不可具說,但地獄唯有苦。比丘!若愚癡人或時從地獄出,生畜生者,畜生亦甚苦。
  比丘!云何畜生苦?若眾生生畜生中,謂:彼闇冥中生,闇冥中長,闇冥中死。彼為云何?謂:地生蟲。愚癡人者,以本時貪著食味,行身惡行,行口、意惡行,彼行身惡行,行口、意惡行已,因此、緣此,身壞命終生畜生中,謂:闇冥中生,闇冥中長,闇冥中死,是謂畜生苦。
  比丘!云何畜生苦?若眾生生畜生中,謂:身中生,身中長,身中死。彼為云何?謂:名瘡蟲。愚癡人者,以本時貪著食味,行身惡行,行口、意惡行,彼行身惡行,行口、意惡行已,因此、緣此,身壞命終生畜生中,謂:身中生,身中長,身中死,是謂畜生苦。
  比丘!云何畜生苦?若眾生生畜生中,謂:水中生,水中長,水中死。彼為云何?謂:魚、摩竭魚、龜、鼉、婆留尼、提鼻、提鼻伽羅、提鼻伽羅。愚癡人者,以本時貪著食味,行身惡行,行口、意惡行,彼行身惡行,行口、意惡行已,因此、緣此,身壞命終生畜生中,謂:水中生,水中長,水中死。是謂畜生苦。
  比丘!云何畜生苦?若眾生生畜生中,謂:齒齧{}生草樹木食。彼為云何?謂:象、馬、駱駝、牛、驢、鹿、水牛及豬。愚癡人者,以本時貪著食味,行身惡行,行口、意惡行,彼行身惡行,行口、意惡行已,因此、緣此,身壞命終生畜生中,謂:齒齧生草樹木食,是謂畜生苦。
  比丘!云何畜生苦?若眾生生畜生中,謂:彼聞人大小便氣,即走往趣彼,食彼食,猶如男女聞飲食香,即便往趣彼,如是,說彼食彼食。如是,比丘!若眾生生畜生中,謂:彼聞人大小便氣,即走往趣彼,食彼食,彼為云何?謂:雞、豬、狗、豺、烏、拘樓羅、拘稜迦。愚癡人者,以本時貪著食味,行身惡行,行口、意惡行,彼行身惡行,行口、意惡行已,因此、緣此,身壞命終生畜生中,謂:食屎不淨,是謂畜生苦。
  比丘!我為汝等無量方便說彼畜生,說畜生事,然,此畜生苦不可具說,但畜生唯有苦。
  比丘!若愚癡人從畜生出,還生為人,極大甚難,所以者何?彼畜生中不行仁義,不行禮法,不行妙善,彼畜生者更相食噉,強者食弱,大者食小。比丘!猶如此地,滿其中水,有一瞎龜,壽命無量百千之歲。彼水上有小輕木板,唯有一孔,為風所吹。比丘!於意云何?彼瞎龜頭寧得入此小輕木板一孔中耶?」
  比丘答曰:
  「世尊!或可得入,但久久甚難。」
  世尊告曰:
  「比丘!或時瞎龜過百年已,從東方來而一舉頭,彼小木板唯有一孔,為東風吹移至南方。或時瞎龜過百年已,從南方來而一舉頭,彼一孔板為南風吹移至西方。或時瞎龜過百年已,從西方來而一舉頭,彼一孔板為西風吹移至北方。或時瞎龜從北方來而一舉頭,彼一孔板為北風吹隨至諸方。比丘!於意云何?彼瞎龜頭寧得入此一孔板耶?」
  比丘答曰:
  「世尊!或可得入,但久久甚難。」
  「比丘!如是,彼愚癡人從畜生出,還生為人,亦復甚難,所以者何?彼畜生中不行仁義,不行禮法,不行妙善,彼畜生者更相食噉,強者食弱,大者食小。比丘!若愚癡人或時從畜生出,還生為人,彼若有家,小姓下賤,弊惡貧窮,少有飲食,謂:得食甚難。彼為云何?謂:獄卒家、工師家、巧手家、陶師家,如是比,餘下賤家,弊惡貧窮,少有飲食,謂:得食甚難。生如是家,既生彼已,或瞎或跛,或臂肘短,或身傴曲,或用左手,惡色羊面,醜陋短壽,為他所使。彼行身惡行,行口、意惡行,彼行身惡行,行口、意惡行已,因此、緣此,身壞命終還至惡處,生地獄中。
  猶如二人而共博戲,彼有一人始取如是行,便失奴婢及失妻、子,復取己身倒懸煙屋中。彼作是念:『我不食不飲,然,我始取如是行,便失奴婢及失妻、子,復取己身倒懸煙屋中。』比丘!此行甚少:失奴婢,失妻、子,復取己身倒懸煙屋中,比丘!謂此行所可行:行身惡行,行口、意惡行,彼行身惡行,行口、意惡行已,因此、緣此,身壞命終還至惡處,生地獄中。比丘!此諸行最不可愛,實不可樂,非意所念。比丘!非為具足說愚癡法耶?」
  比丘答曰:
  「唯然,世尊!為具足說愚癡法也。」
  世尊告曰:
  「云何智慧法?彼智慧人有三相智慧標、智慧像,謂:成就智慧人說智慧也,云何為三?智慧人者,思善思、說善說、作善作,是以智慧人說智慧也。若智慧人不思善思,不說善說,不作善作者,不應智慧人說智慧也。以智慧人思善思、說善說、作善作故,是智慧人說智慧也。智慧人者,於現法中,身心則受三種喜樂。云何智慧人於現法中身心則受三種喜樂{}[]
  智慧人者,或有所行,或聚會坐,或在道巷,或在市中,或四衢頭,說智慧人相應事也:智慧人者,斷殺、離殺、不與取、邪淫、妄言……乃至斷邪見得正見,及成就餘無量善法。若成就無量善法者,他人見已,便稱譽之。彼智慧人聞已,便作是念:『若成就無量善法,他人見已稱譽者,我亦有是無量善法,若他知者,亦當稱譽我。』是謂智慧人於現法中,身心則受第一喜樂。
  復次,彼智慧人又見王人種種治賊,謂:截手、截足、并截手足,截耳、截鼻、并截耳鼻,或臠臠割,拔鬚、拔髮、或拔鬚髮,或著檻中衣裹火燒,或以沙壅草纏火炳(),或內鐵驢腹中,或著鐵豬口中,或置鐵虎口中燒,或安銅釜中,或著鐵釜中煑(),或段段截,或利叉刺,或以鉤鉤,或臥鐵床以沸油澆,或坐鐵臼以鐵杵擣,或毒龍蜇,或以鞭鞭,或以杖撾,或以棒打,或活貫摽頭,或梟其首。彼智慧人見已,便作是念:『若成就無量惡不善法者,王知捉已,如是{}[]治,我無是無量惡不善之法,若王知者,終不如是苦治於我。』是謂智慧人於現法中,身心則受第二喜樂。
  復次,彼智慧人行身妙行,行口、意妙行,彼若時疾病,或坐臥床,或坐臥榻,或坐臥地,或身生極苦甚重苦,乃至命欲斷。彼所有身妙行,口、意妙行,彼於爾時懸向在上,猶如{}[]時,日下高山,影懸向在地。如是,彼所有身妙行,口、意妙行,彼於爾時懸向在上。彼作是念:『此是我身妙行,口、意妙行,懸向在上,我於本時不作惡,多作福,若有處不作惡者,不凶暴,不作無理事,作福,作善,作恐怖所歸命、所依怙,我至彼善處而不生悔。』不生悔已,賢死善命終。是謂智慧人於現法中,身心則受第三喜樂。
  復次,彼智慧人行身妙行,行口、意妙行,彼行身妙行,行口、意妙行已,因此、緣此,身壞命終必昇善處,上生天中。既生彼已,受於樂報,一向可愛,一向可樂而意可念。若作是念:一向可愛,一向可樂而意可念者,是說善處,所以者何?彼善處者,一向可愛,一向可樂而意可念。」
  爾時,有一比丘即從{}[]起,偏袒著衣,叉手向佛,白曰:
  「世尊!善處樂云何?」
  世尊答曰:
  「比丘!善處不可盡說。所謂:善處樂,但善處唯有樂。」
  比丘復問曰:
  「世尊!可得以喻現其義耶?」
  世尊答曰:
  「亦可以喻現其義也,猶如轉輪王成就七寶、四種人如意足。比丘!於意云何?彼轉輪王成就七寶、四種人如意足,彼因是身心受極喜樂耶?」
  比丘答曰:
  「世尊!成就一寶、一人如意足,尚受極喜樂,況復轉輪王成就七寶、四種人如意足?非為受極喜樂耶?」
  於是,世尊手取石子猶如小豆,告曰:
  「比丘!汝見我手取此石子如小豆耶?」
  比丘答曰:「見也,世尊!」
  世尊復問曰:
  「比丘!於意云何?我取石子猶如小豆,比雪山王,何者為大?」
  比丘答曰:
  「世尊手取石子猶如小豆,比雪山王,百倍、千倍、百千萬倍終不相及,不可數、不可算、不可譬喻、不可比方,但雪山王極大甚大。」
  世尊告曰:
  「比丘!若我取石子猶如小豆,比雪山王,百倍、千倍、百千萬倍終不相及,不可數、不可算、不可譬喻、不可比方,但雪山王極大甚大。如是,比丘!若轉輪王成就七寶、四種人如意足,彼人身心受極喜樂,比諸天樂,百倍、千倍、百千萬倍,終不相及,不可數、不可算、不可譬喻、不可比方。所謂:善處樂,但善處唯有樂。
  比丘!云何善處樂?彼有善處,名六更樂,若眾生生彼中,既生彼已,若眼見色,意所喜可,彼是喜可;意所潤愛,彼是潤愛;意所善樂,彼是善樂。耳所聞聲、鼻所嗅香、舌所嘗味、身所覺觸、意所知法,意所喜可,彼是喜可;意所潤愛,彼是潤愛;意所善樂,彼是善樂,是謂善處樂。比丘!我為汝等無量方便,說彼善處說善處事,然此善處樂不可具說,但善處唯有樂。
  比丘!若智慧人或時從善處來,下生人間,若有家者,極大富樂,錢財無量,多諸畜牧,封戶、食邑、米穀豐溢,及若干種諸生活具。彼為云何?謂:剎利大長者家、梵志大長者家、居士大長者家,及餘[]極大富樂,錢財無量,多諸畜牧,封戶、食邑、米穀豐溢,及若干種諸生活具。生如是家,端正可愛,眾人敬順,極有名譽,有大威德,多人所愛,多人所念。彼行身妙行,行口、意妙行,彼行身妙行,行口、意妙行已,因此、緣此,身壞命終還至善處,生於天中。
  猶如二人而共博戲,彼有一人始{}取如是行,多得錢財。彼作是念:『我不{}[]作,然,我始取如是行,多得錢財。』比丘!此行甚少:謂多得錢財,比丘!謂此所行:行身妙行,行口、意妙行,彼行身妙行,行口、意妙行已,因此、緣此,身壞命終還至善處,生於天中。比丘!此諸行是行最可愛、最可樂、最可意所念。比丘!非為具足說智慧人法耶?」
  比丘白曰:
  「唯然,世尊!為具足說智慧人法。」
  世尊告曰:
  「是謂:愚癡人法、智慧人法,汝等應當知愚癡人法、智慧人法,知愚癡人法、智慧人法已,捨愚癡人法,取智慧人法,當如是學。」
  佛說如是,彼諸比丘聞佛所說,歡喜奉行。

 

巴利語經文
MN.129/(9) Bālapaṇḍitasuttaṃ
   246. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi? Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca. No cetaṃ, bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkaṭakammakārī ca kena naṃ paṇḍitā jāneyyuṃ– ‘bālo ayaṃ bhavaṃ asappuriso’ti? Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca tasmā naṃ paṇḍitā jānanti– ‘bālo ayaṃ bhavaṃ asappuriso’ti. Sa kho so, bhikkhave, bālo tividhaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. Sace, bhikkhave, bālo sabhāyaṃ vā nisinno hoti, rathikāya vā nisinno hoti, siṅghāṭake vā nisinno hoti; tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti. Sace, bhikkhave, bālo pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti, tatra, bhikkhave, bālassa evaṃ hoti ‘yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti, saṃvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmī’ti. Idaṃ, bhikkhave, bālo paṭhamaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.
   247. “Puna caparaṃ, bhikkhave, bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente– kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṃsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante. Tatra, bhikkhave, bālassa evaṃ hoti– ‘yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti– kasāhipi tāḷenti …pe… asināpi sīsaṃ chindanti; saṃvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmi. Maṃ cepi rājāno jāneyyuṃ, mampi rājāno gahetvā vividhā kammakāraṇā kāreyyuṃ– kasāhipi tāḷeyyuṃ …pe… jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyun’ti. Idampi, bhikkhave, bālo dutiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.
   248. “Puna caparaṃ, bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ, yānissa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti. Seyyathāpi, bhikkhave, mahataṃ pabbatakūṭānaṃ chāyā sāyanhasamayaṃ pathaviyā olambanti ajjholambanti abhippalambanti; evameva kho, bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ, yānissa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti. Tatra, bhikkhave, bālassa evaṃ hoti– ‘akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ; kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisaṃ. Yāvatā, bho, akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmī’ti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Idampi, bhikkhave, bālo tatiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.
   “Sa kho so, bhikkhave, bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya– ‘ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan’ti, nirayameva taṃ sammā vadamāno vadeyya– ‘ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan’ti. Yāvañcidaṃ, bhikkhave, upamāpi na sukarā yāva dukkhā nirayā”ti.
   249. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – “sakkā pana, bhante, upamaṃ kātun”ti? “Sakkā bhikkhū”ti bhagavā avoca. Seyyathāpi, bhikkhu, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ– ‘ayaṃ kho, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ti. Tamenaṃ rājā evaṃ vadeyya– ‘gacchatha, bho, imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathā’ti Tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. Atha rājā majjhanhikasamayaṃ evaṃ vadeyya– ‘ambho, kathaṃ so puriso’ti? “‘Tatheva, deva, jīvatī’ti. Tamenaṃ rājā evaṃ vadeyya– ‘gacchatha, bho, taṃ purisaṃ majjhanhikasamayaṃ sattisatena hanathā’ti. Tamenaṃ majjhanhikasamayaṃ sattisatena haneyyuṃ. Atha rājā sāyanhasamayaṃ evaṃ vadeyya– ‘ambho, kathaṃ so puriso’ti? ‘Tatheva, deva, jīvatī’ti. Tamenaṃ rājā evaṃ vadeyya– ‘gacchatha, bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā’ti. Tamenaṃ sāyanhasamayaṃ sattisatena haneyyuṃ. Taṃ kiṃ maññatha bhikkhave, api nu so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā”ti? “Ekissāpi, bhante, sattiyā haññamāno so puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha, ko pana vādo tīhi sattisatehī”ti?
   250. Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamo nu kho mahantataro– yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājā”ti? “Appamattako ayaṃ, bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito, himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhampi na upeti”. “Evameva kho, bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti taṃ nirayakassa dukkhassa upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhampi na upeti”.
   “Tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karonti– tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. So tattha dukkhā tibbā …pe… byantīhoti. Tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi tacchanti. So tattha dukkhā tibbā …pe… byantīhoti. Tamenaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi So tattha dukkhā tibbā …pe… byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana, bhikkhave, mahānirayo–
   “Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;
   Ayopākārapariyanto, ayasā paṭikujjito.
   “Tassa ayomayā bhūmi, jalitā tejasā yutā;
   Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā”.
   “Anekapariyāyenapi kho ahaṃ, bhikkhave, nirayakathaṃ katheyyaṃ; yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇituṃ yāva dukkhā nirayā.
   251. “Santi, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṃ khādanti. Katame ca, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā? Hatthī assā goṇā gadrabhā ajā migā, ye vā panaññepi keci tiracchānagatā pāṇā tiṇabhakkhā. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā tiṇabhakkhā.
   “Santi, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā. Te dūratova gūthagandhaṃ ghāyitvā dhāvanti– ‘ettha bhuñjissāma, ettha bhuñjissāmā’ti. Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti– ‘ettha bhuñjissāma, ettha bhuñjissāmā’ti; evameva kho, bhikkhave, santi tiracchānagatā pāṇā gūthabhakkhā, te dūratova gūthagandhaṃ ghāyitvā dhāvanti– ‘ettha bhuñjissāma, ettha bhuñjissāmā’ti. Katame ca, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā? Kukkuṭā sūkarā soṇā siṅgālā, ye vā panaññepi keci tiracchānagatā pāṇā gūthabhakkhā. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā gūthabhakkhā.
   “Santi, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti? Kīṭā puḷavā gaṇḍuppādā, ye vā panaññepi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Sa kho so, bhikkhave, bālo idha pubbe rasādo, idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti.
   “Santi, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti? Macchā kacchapā susumārā, ye vā panaññepi keci tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.
   “Santi bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti? Ye te, bhikkhave, sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti pūtikuṇape vā …pe… pūtikummāse vā… candanikāya vā… oligalle vā jāyanti, (ye vā panaññepi keci tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti.) Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā paraṃ maraṇā tesaṃ sattānaṃ sahabyataṃ upapajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti.
   “Anekapariyāyenapi kho ahaṃ, bhikkhave, tiracchānayonikathaṃ katheyyaṃ; yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayoni.
   252. “Seyyathāpi, bhikkhave, puriso ekacchiggalaṃ yugaṃ mahāsamudde pakkhipeyya. Tamenaṃ puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya. Tatrāssa kāṇo kacchapo, so vassasatassa vassasatassa accayena sakiṃ ummujjeyya. Taṃ kiṃ maññatha, bhikkhave, api nu so kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyyā”ti? (“no hetaṃ, bhante”.) “Yadi pana, bhante, kadāci karahaci dīghassa addhuno accayenā”ti. “Khippataraṃ kho so, bhikkhave, kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyya, ato dullabhatarāhaṃ, bhikkhave, manussattaṃ vadāmi sakiṃ vinipātagatena bālena. Taṃ kissa hetu? Na hettha, bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā. Aññamaññakhādikā ettha, bhikkhave, vattati dubbalakhādikā”.
   “Sa kho so, bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni nīcakulāni– caṇḍālakulaṃ vā nesādakulaṃ vā venakulaṃ vā rathakārakulaṃ vā pukkusakulaṃ vā. Tathārūpe kule paccājāyati dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khujjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
   “Seyyathāpi, bhikkhave, akkhadhutto paṭhameneva kaliggahena puttampi jīyetha, dārampi jīyetha, sabbaṃ sāpateyyampi jīyetha, uttaripi adhibandhaṃ nigaccheyya. Appamattako so, bhikkhave, kaliggaho yaṃ so akkhadhutto paṭhameneva kaliggahena puttampi jīyetha, dārampi jīyetha, sabbaṃ sāpateyyampi jīyetha, uttaripi adhibandhaṃ nigaccheyya. Atha kho ayameva tato mahantataro kaliggaho yaṃ so bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ, bhikkhave, kevalā paripūrā bālabhūmī”ti.
   253. “Tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi? Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No cetaṃ, bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca, kena naṃ paṇḍitā jāneyyuṃ– ‘paṇḍito ayaṃ bhavaṃ sappuriso’ti? Yasmā ca kho, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naṃ paṇḍitā jānanti– ‘paṇḍito ayaṃ bhavaṃ sappuriso’ti. Sa kho so, bhikkhave, paṇḍito tividhaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. Sace, bhikkhave, paṇḍito sabhāyaṃ vā nisinno hoti, rathikāya vā nisinno hoti, siṅghāṭake vā nisinno hoti; tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti Sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti; tatra, bhikkhave, paṇḍitassa evaṃ hoti– ‘yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti; saṃvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmī’ti. Idaṃ, bhikkhave, paṇḍito paṭhamaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.
   254. “Puna caparaṃ, bhikkhave, paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente– kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante. Tatra, bhikkhave, paṇḍitassa evaṃ hoti – ‘yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, balisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti, na te dhammā mayi saṃvijjanti, ahañca na tesu dhammesu sandissāmī’ti. Idampi, bhikkhave, paṇḍito dutiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.
   255. “Puna caparaṃ, bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ, yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tānissa tamhi samaye olambanti …pe… seyyathāpi, bhikkhave, mahataṃ pabbatakūṭānaṃ chāyā sāyanhasamayaṃ pathaviyā olambanti ajjholambanti abhippalambanti; evameva kho, bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāyaṃ vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tānissa tamhi samaye olambanti ajjholambanti abhippalambanti. Tatra, bhikkhave, paṇḍitassa evaṃ hoti ‘akataṃ vata me pāpaṃ, akataṃ luddaṃ, akataṃ kibbisaṃ; kataṃ kalyāṇaṃ, kataṃ kusalaṃ, kataṃ bhīruttāṇaṃ. Yāvatā, bho, akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmī’ti. So na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Idampi, bhikkhave, paṇḍito tatiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.
   “Sa kho so, bhikkhave, paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya– ‘ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan’ti, saggameva taṃ sammā vadamāno vadeyya– ‘ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan’ti. Yāvañcidaṃ, bhikkhave, upamāpi na sukarā yāva sukhā saggā”ti.
   256. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – “sakkā pana, bhante, upamaṃ kātun”ti? “Sakkā bhikkhū”ti bhagavā avoca. “Seyyathāpi, bhikkhave, rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti. Katamehi sattahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Taṃ disvāna rañño khattiyassa muddhāvasittassa evaṃ hoti – ‘sutaṃ kho pana metaṃ yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nu kho ahaṃ rājā cakkavattī’”ti?
   “Atha kho, bhikkhave, rājā khattiyo muddhāvasitto vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati– ‘pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan’ti. Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavattati. Anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti tattha rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. Ye kho pana, bhikkhave puratthimāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu– ‘ehi kho, mahārāja! Svāgataṃ te, mahārāja! Sakaṃ te, mahārāja! Anusāsa, mahārājā’ti Rājā cakkavattī evamāha– ‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyantā bhavanti.
   257. “Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattati …pe… dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavattati… pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavattati anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti tattha rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya.
   “Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu– ‘ehi kho, mahārāja! Svāgataṃ te, mahārāja! Sakaṃ te, mahārāja! Anusāsa, mahārājā’ti. Rājā cakkavattī evamāha– ‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ; yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyantā bhavanti.
   “Atha kho taṃ, bhikkhave, cakkaratanaṃ samuddapariyantaṃ pathaviṃ abhivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre akkhāhataṃ maññe tiṭṭhati rañño cakkavattissa antepuradvāraṃ upasobhayamānaṃ. Rañño, bhikkhave, cakkavattissa evarūpaṃ cakkaratanaṃ pātubhavati.
   258. “Puna caparaṃ, bhikkhave, rañño cakkavattissa hatthiratanaṃ pātubhavati– sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taṃ disvāna rañño cakkavattissa cittaṃ pasīdati– ‘bhaddakaṃ vata, bho, hatthiyānaṃ, sace damathaṃ upeyyā’ti. Atha kho taṃ, bhikkhave, hatthiratanaṃ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṃ suparidanto evameva damathaṃ upeti. Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anusaṃyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, bhikkhave, cakkavattissa evarūpaṃ hatthiratanaṃ pātubhavati.
   “Puna caparaṃ, bhikkhave, rañño cakkavattissa assaratanaṃ pātubhavati– sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā. Taṃ disvāna rañño cakkavattissa cittaṃ pasīdati– ‘bhaddakaṃ vata, bho, assayānaṃ, sace damathaṃ upeyyā’ti. Atha kho taṃ, bhikkhave, assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto evameva damathaṃ upeti. Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anusaṃyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, bhikkhave, cakkavattissa evarūpaṃ assaratanaṃ pātubhavati.
   “Puna caparaṃ, bhikkhave, rañño cakkavattissa maṇiratanaṃ pātubhavati. So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato Tassa kho pana, bhikkhave, maṇiratanassa ābhā samantā yojanaṃ phuṭā hoti. Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāya pāyāsi. Ye kho pana, bhikkhave, samantā gāmā ahesuṃ te tenobhāsena kammante payojesuṃ ‘divā’ti maññamānā. Rañño, bhikkhave, cakkavattissa evarūpaṃ maṇiratanaṃ pātubhavati.
   “Puna caparaṃ, bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati. Sā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā, atikkantā mānusaṃ vaṇṇaṃ, appattā dibbaṃ vaṇṇaṃ. Tassa kho pana, bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho pana, bhikkhave, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni gattāni honti. Tassa kho pana, bhikkhave, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho vāyati. Taṃ kho pana, bhikkhave, itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. Taṃ kho pana, bhikkhave, itthiratanaṃ rājānaṃ cakkavattiṃ manasāpi no aticarati, kuto pana kāyena? Rañño, bhikkhave, cakkavattissa evarūpaṃ itthiratanaṃ pātubhavati.
   “Puna caparaṃ, bhikkhave, rañño cakkavattissa gahapatiratanaṃ pātubhavati. Tassa kammavipākajaṃ dibbacakkhu pātubhavati, yena nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha– ‘appossukko tvaṃ, deva, hohi. Ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī’ti. Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā gahapatiratanaṃ etadavoca– ‘attho me, gahapati, hiraññasuvaṇṇenā’ti. ‘Tena hi, mahārāja, ekaṃ tīraṃ nāvā upetū’ti. ‘Idheva me, gahapati, attho hiraññasuvaṇṇenā’ti. Atha kho taṃ, bhikkhave, gahapatiratanaṃ ubhohi hatthehi udake omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakkavattiṃ etadavoca– ‘alamettāvatā, mahārāja! Katamettāvatā, mahārāja! Pūjitamettāvatā, mahārājā’ti. Rājā cakkavattī evamāha– ‘alamettāvatā, gahapati! Katamettāvatā, gahapati! Pūjitamettāvatā, gahapatī’ti Rañño, bhikkhave, cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati.
   “Puna caparaṃ, bhikkhave, rañño cakkavattissa pariṇāyakaratanaṃ pātubhavati– paṇḍito byatto medhāvī paṭibalo rājānaṃ cakkavattiṃ upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ ṭhapetabbaṃ ṭhapetuṃ. So rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha– ‘appossukko tvaṃ deva, hohi. Ahamanusāsissāmī’ti. Rañño, bhikkhave, cakkavattissa evarūpaṃ pariṇāyakaratanaṃ pātubhavati. Rājā, bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.
   259. “Katamāhi catūhi iddhīhi? Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.
   “Puna caparaṃ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.
   “Puna caparaṃ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.
   “Puna caparaṃ, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. Seyyathāpi, bhikkhave, pitā puttānaṃ piyo hoti manāpo, evameva kho, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. Raññopi, bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Seyyathāpi, bhikkhave, pitu puttā piyā honti manāpā, evameva kho, bhikkhave, raññopi cakkavattissa brāhmaṇagahapatikā piyā honti manāpā.
   “Bhūtapubbaṃ bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. Atha kho, bhikkhave, brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu– ‘ataramāno, deva, yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmā’ti. Rājāpi, bhikkhave, cakkavattī sārathiṃ āmantesi– ‘ataramāno sārathi, pesehi yathā maṃ brāhmaṇagahapatikā cirataraṃ passeyyun’ti. Rājā, bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti. Rājā, bhikkhave, cakkavattī imāhi catūhi iddhīhi samannāgato hoti.
   “Taṃ kiṃ maññatha, bhikkhave, api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethā”ti? “Ekamekenapi, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha, ko pana vādo sattahi ratanehi catūhi ca iddhīhī”ti?
   260. Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamo nu kho mahantataro– yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito yo ca himavā pabbatarājā”ti? “Appamattako ayaṃ, bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito; himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti; kalabhāgampi na upeti; upanidhampi na upetī”ti. “Evameva kho, bhikkhave, yaṃ rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti taṃ dibbassa sukhassa upanidhāya saṅkhampi na upeti; kalabhāgampi na upeti; upanidhampi na upeti”.
   “Sa kho so, bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni uccākulāni– khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Seyyathāpi, bhikkhave, akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya; appamattako so, bhikkhave, kaṭaggaho yaṃ so akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. Atha kho ayameva tato mahantataro kaṭaggaho yaṃ so paṇḍito kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ, bhikkhave, kevalā paripūrā paṇḍitabhūmī”ti.
   Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
   Bālapaṇḍitasuttaṃ niṭṭhitaṃ navamaṃ.