|

佛陀說:「愛別離是苦。」也就是說與自己喜愛的人分離是一件人生無法避免的苦,並在《四十二章經》及《法句經》裡都提到:因愛而生憂,因愛而生懼。
社會上的情殺事件一再層出不窮,足以印證世尊的雋語。本經中的女主角茉莉皇后是古印度最有權勢的國王波斯匿的愛妻,他們夫妻倆鶼鰈情深,情愛甚篤。波斯匿王總以為這樣的恩愛可以天長地久,直到永遠。茉莉皇后試圖提醒她的丈夫萬事不離無常,波斯匿一開始不喜歡聽到這樣的論調,甚至有些反彈。但在茉莉皇后耐心的解說下,波斯匿王漸漸地明白這項人生的真理。
本經與巴利語聖典《中支部》第87經的內容完全相同,歡迎一起觀賞波斯匿王與茉莉夫人夫妻倆精彩又睿智的對談。
選譯自北傳《中阿含經》卷第六十
東晉罽賓三藏瞿曇僧伽提婆漢譯
喬正一白話譯於西元2007/1/21八關齋戒日
我是這樣聽說的:
那時佛陀尚住在古印度舍衛國的勝林給孤獨園裡。有一天,有一位婆羅門,因為他的愛子突然夭折,無法接受這種人生的打擊,因此不能正常飲食,甚至無心於整理儀容,整個人顯得非常邋遢。
他終日陷在悲傷的情境中,常跑到他小孩的墳塚旁哭泣,甚至睡在旁邊,回憶著過去父子間相處的歡樂時光。
這位婆羅門因為精神大受打擊,平日在街上四處遊蕩,總想找回他的小孩。某日他誤打誤撞地來到佛陀的面前,佛陀很親切的慰問他:「婆羅門,你還好吧?怎麼你看起來像是一副失魂落魄的樣子?」
「我唯一的愛子死掉了,他就是我的命根,我不能沒有他。」婆羅門拭去淚水,嗚噎的回答,傷心的不能自己。
佛陀說:「是啊,婆羅門,當恩愛產生時,便會接續生起憂慼、悲愁、啼哭、憂苦、煩惋、懊惱。」
婆羅門聽不懂佛陀的意思,很不客氣的駁斥佛陀:「怎麼可能!應該是當恩愛生起時,接續就會有歡喜及快樂才是!」
但佛陀仍是再三勸告婆羅門愛別離是苦,希望他能勇敢的面對事實。
婆羅門非常固執己見,聽不下去,便從座位起身掉頭離去。
這時,市集裡有許多賭徒正在聚賭,婆羅門心想:「這些賭徒都是世間頭腦聰明的人,我去跟他們求證佛陀的說法。」
於是,婆羅門便將剛才與佛陀對談的經過全都告訴這些賭徒,並詢問他們的意見。
這些賭徒附和婆羅門的看法,認為當恩愛生起時,接續就會有歡喜及快樂。
婆羅門得到認同後,便到市中心廣為宣導他的見解,接著很快地傳入王宮裡。
拘薩羅國王波斯匿曾聽佛陀說過:「當愛生起時,便會產生悲愁、憂慼、啼哭、憂苦、煩惋、懊惱。」他很不解市中心怎麼會流傳婆羅門的主張,便問他的愛妻末利皇后。
末利皇后說:「陛下,佛陀應該是說當愛生起時,就會產生悲愁、憂慼、啼哭、憂苦、煩惋、懊惱。」
波斯匿王認為末利皇后自居是佛陀的學生,過於武斷,不悅地說:「妳不要以為妳是佛陀的學生,就認為佛陀一定是這樣說。妳退下吧,我現在不想跟妳說話!」
末利皇后對波斯匿王的反彈並不生氣,很平靜地建議:「陛下,如果您不信的話,您可以抽空親自去問佛陀,或者也可以派遣使者去問。」
為了賭氣,波斯匿王便派遣他的臣子那利鴦伽去問佛陀。
那利鴦伽聽從國王的指示,來到佛前,他先向佛陀行禮,並傳達國王問候之意,接著他問佛陀:「請問,是否當愛生起時,便會接著產生悲愁、憂慼、啼哭、憂苦、煩惋、懊惱?」
佛陀回答:「那利鴦伽,在回答你的問題之前,可否容我先問你一些問題,你就照你的意思回答。那利鴦伽,如果有人突然喪母,因承受不了打擊而發狂,心神錯亂,甚至脫衣裸形,在街上四處亂走,嘴裡還自言自語地說:『有人知道我的母親在哪裡嗎?』那利鴦伽,由這樣的事情便可知,若愛生起時,便接著產生悲愁、憂慼、啼哭、憂苦、煩惋、懊惱。同理,任何人當自己的父、兄、姊、妹、妻子、兒女一旦死亡,也都可能會做出以上瘋狂的行為。」
「那利鴦伽,從前曾有一個年輕人,他的妻子因故暫時回娘家,因為女方的家人嫌貧愛富,看不起這個年輕人,便打算強迫他的妻子改嫁。這名妻子不從,立刻跑回家告訴她的丈夫。這名年輕人出於絕望,便與他的妻子一起自殺殉情。那利鴦伽,由這個事件便可以看出,若愛生起時,接著便會產生悲愁、憂慼、啼哭、憂苦、煩惋、懊惱。」
那利鴦伽聽到佛陀以上的解說,牢記在心,便從座位起身,對佛陀行禮後離去。他回到波斯匿王的面前報告:「陛下,佛陀真的是說過『當愛生起時,接著便會產生悲愁、憂慼、啼哭、憂苦、煩惋、懊惱。』這樣的話。」
波斯匿王得悉後,知道誤會了末利皇后,感到很不好意思。
末利皇后並不記恨,她進一步對國王說:「陛下,可否容我先請問您一些問題,您就隨意回答。陛下,您器不器重您的愛將鞞留羅大將軍?」
「當然器重!」
「如果鞞留羅大將軍一旦背叛您,您會有何感受?」
「末利,如果鞞留羅大將軍背叛我的話,我一定會很難過。」
「陛下,由此可知,當愛生起時,接著便會產生悲愁、憂慼、啼哭、憂苦、煩惋、懊惱。陛下,您是否器重尸利阿荼大臣?愛您的奔陀利象?疼愛您的女兒婆夷利公主?鍾愛您的另一位愛妃雨日蓋夫人?愛護您所有加尸及拘薩羅國的子民?」
「當然愛!」
「陛下,如果有一天您失去了這一切,該怎麼辦?」
「我一定會難過的不能自己。」
「陛下,容我抖膽地問您,您愛不愛我?」
「當然愛!這是無庸置疑的!」
「如果有一天我離開了您,不在您身邊,您該如何自處?」
「末利,我無法想像沒有妳的日子。」
「陛下,由此足證,當愛生起時,接著便會產生悲愁、憂慼、啼哭、憂苦、煩惋、懊惱。」
波斯匿王很佩服末利皇后的聰明,說道:「末利,從今日起,我願意承認佛陀是我的老師,我是他的弟子。末利,我今天起願歸於佛、法及比丘眾,唯願佛陀接受我為在家弟子,直到我這一生的壽命結束為止。」

東晉罽賓三藏瞿曇僧伽提婆譯
(二一六)例品愛生經第五(第五後誦)
我聞如是。 一時。佛遊舍衛國。
在勝林給孤獨園。 爾時。有一梵志。唯有一兒。心極愛念。
忍意溫潤。視之無厭。忽便命終。命終之後。
梵志愁憂。不能飲食。不著衣裳。亦不塗香。
但至塚哭。憶兒臥處。於是。梵志周遍彷徉。
往詣佛所。共相問訊。卻坐一面。 世尊問曰。
梵志。今汝諸根不似自心住耶。 梵志答曰。
今我諸根何由當得自心住耶。所以者何。
唯有一兒。心極愛念。忍意溫潤。視之無厭。
忽便命終。彼命終已。我便愁憂。不能飲食。
不著衣裳。亦不塗香。但至[土*(蒙-卄)]哭。
憶兒臥處。 世尊告曰。如是。梵志。如是。梵志。
若愛生時。便生愁慼.啼哭.憂苦。煩惋.懊惱。 梵志語曰。
瞿曇。何言若愛生時。便生愁慼.啼哭.憂苦。
煩惋.懊惱耶。瞿曇。當知若愛生時。生喜心樂。
世尊如是至再三告曰。如是。梵志。如是。
梵志。若愛生時。便生愁慼.啼哭.憂苦。煩惋.懊惱。
梵志亦至再三語曰。瞿曇。何言若愛生時。
便生愁慼.啼哭.憂苦。煩惋.懊惱耶。瞿曇。
當知若愛生時。生喜心樂。 時。彼梵志聞佛所說。
不說言是。但說非已。即從坐起。奮頭而去。
爾時。
勝林於其門前有眾多市郭兒而共博戲。梵志遙見已。便作是念。
世中若有聰明智慧者。無過博戲人。我今寧可往彼。
若與瞿曇所共論者。盡向彼說。於是。
梵志往至眾多市郭兒共博戲所。
若與世尊所共論者。盡向彼說。 眾多市郭博戲兒聞已。語曰。
梵志。何言若愛生時。便生愁慼.啼哭.憂苦.煩惋.
懊惱耶。梵志。當知若愛生時。生喜心樂。
梵志聞已。便作是念。博戲兒所說。
正與我同。頷頭而去。 於是。此論展轉廣布。
乃入王宮。
拘薩羅王波斯匿聞沙門瞿曇作如是說。若愛生時。便生愁慼.啼哭.憂苦。煩惋.懊惱。
語末利皇后曰。我聞瞿曇作如是說。
若愛生時。便生愁慼.啼哭.憂苦.煩惋.懊惱。
末利皇后聞已。白曰。如是。陛下。如是。陛下。
若愛生時。便生愁慼.啼哭.憂苦.煩惋.懊惱。
拘薩羅王波斯匿語末利皇后曰。聞師宗說。
弟子必同。沙門瞿曇是汝師。故作如是說。
汝是彼弟子。故作如是說。若愛生時。便生愁慼.
啼哭.憂苦。煩惋.懊惱。 末利皇后白曰。陛下。
若不信者。可自往問。亦可遣使。 於是。
拘薩羅王波斯匿即告那利鴦伽梵志曰。
汝往沙門瞿曇所。為我問訊沙門瞿曇聖體康強。
安快無病。起居輕便。氣力如常耶。
作如是語。拘薩羅王波斯匿問訊聖體康強。
安快無病。起居輕便。氣力如常耶。
沙門瞿曇實如是說。若愛生時。便生愁慼.啼哭.憂苦。煩惋.
懊惱耶。那利鴦伽。若沙門瞿曇有所說者。
汝當善受持誦。所以者何。如是之人。
終不妄言。 那利鴦伽梵志受王教已。即詣佛所。
共相問訊。卻坐一面。白曰。瞿曇。
拘薩羅王波斯匿問訊聖體康強。安快無病。
起居輕便。氣力如常耶。沙門瞿曇實如是說。
若愛生時。便生愁慼.啼哭.憂苦。煩惋.懊惱耶。
世尊告曰。那利鴦伽。我今問汝。隨所解答。
那利鴦伽。於意云何。若使有人。母命終者。
彼人發狂。心大錯亂。脫衣裸形。隨路遍走。
作如是說。諸賢。見我母耶。諸賢。見我母耶。
那利鴦伽。以此事故可知。若愛生時。
便生愁慼.啼哭.憂苦。煩惋.懊惱。如是父.兄.姊.
妹也。兒婦命終。彼人發狂。心大錯亂。
脫衣裸形。隨路遍走。作如是說。諸賢。
見我兒婦耶。諸賢。見我兒婦耶。那利鴦伽。
以此事故可知。若愛生時。便生愁慼.啼哭.憂苦。煩惋.
懊惱。那利鴦伽。昔有一人。婦暫歸家。
彼諸親族欲奪更嫁。彼女聞之。
即便速疾還至夫家。語其夫曰。君。
今當知我親族強欲奪君婦嫁與他人。欲作何計。於是。
彼人即執婦臂。將入屋中。作如是語。俱至後世。
俱至後世。便以利刀斫殺其婦。并自害己。
那利鴦伽。以此事故可知。若愛生時。便生愁慼.
啼哭.憂苦。煩惋.懊惱。
那利鴦伽梵志聞佛所說。善受持誦。即從坐起。繞三匝而去。
還至拘薩羅王波斯匿所。白曰。天王。
沙門瞿曇實如是說。若愛生時。便生愁慼.啼哭.憂苦。
煩惋.懊惱。 拘薩羅王波斯匿聞已。
語末利皇后曰。沙門瞿曇實如是說。若愛生時。便生愁慼.
啼哭.憂苦。煩惋.懊惱。 末利皇后白曰。陛下。
我問陛下。隨所解答。於意云何。
王愛鞞留羅大將耶。 答曰。實愛。 末利復問。
若鞞留羅大將變易異者。王當云何。 答曰。末利。
若鞞留羅大將變易異者。我必生愁慼.啼哭.
憂苦。煩惋.懊惱。 末利白曰。以此事故。
知愛生時。便生愁慼.啼哭.憂苦。煩惋.懊惱。 末利復問。
王愛尸利阿荼大臣。愛一奔陀利象。
愛婆夷利童女。愛雨日蓋。
愛加尸及拘薩羅國耶。 答曰。實愛。 末利復問。
若加尸及拘薩羅國變易異者。王當云何。 答曰。末利。
我所具足五欲功德自娛樂者。由彼二國。
若加尸及拘薩羅國當變易異者。我乃至無命。
況復不生愁慼.啼哭.憂苦。煩惋.懊惱耶。
末利白曰。以此事故。知愛生時。便生愁慼.啼哭.
憂苦。煩惋.懊惱。 末利問王。於意云何。
為愛我耶。 王復答曰。我實愛汝。 末利復問。
若我一旦變易異者。王當云何。 答曰。末利。
若汝一旦變易異者。我必生愁慼.啼哭.憂苦。
煩惋.懊惱。 末利白曰。以此事故。知愛生時。
便生愁慼.啼哭.憂苦。煩惋.懊惱。
拘薩羅王波斯匿語曰。末利。
從今日去沙門瞿曇因此事是我師。我是彼弟子。末利。
我今自歸於佛.法及比丘眾。唯願世尊受我為優婆塞。
從今日始。終身自歸。乃至命盡。 佛說如是。
拘薩羅王波斯匿及末利皇后聞佛所說。
歡喜奉行。
巴利語經文
MN.87/(7) Piyajātikasuttaṃ
353. Evaṃ
me sutaṃ–
ekaṃ
samayaṃ
bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
aññatarassa gahapatissa ekaputtako piyo manāpo kālaṅkato
hoti. Tassa kālaṃkiriyāya
neva kammantā paṭibhanti
na bhattaṃ
paṭibhāti.
So āḷāhanaṃ
gantvā kandati– “kahaṃ,
ekaputtaka, kahaṃ,
ekaputtakā”ti! Atha kho so gahapati yena bhagavā tenupasaṅkami;
upasaṅkamitvā
bhagavantaṃ
abhivādetvā ekamantaṃ
nisīdi. Ekamantaṃ
nisinnaṃ
kho taṃ
gahapatiṃ
bhagavā etadavoca– “na kho te, gahapati, sake citte
ṭhitassa
indriyāni, atthi te indriyānaṃ
aññathattan”ti. “Kiñhi me, bhante, indriyānaṃ
nāññathattaṃ
bhavissati; mayhañhi, bhante, ekaputto piyo manāpo kālaṅkato.
Tassa kālaṃkiriyāya
neva kammantā paṭibhanti,
na bhattaṃ
paṭibhāti.
Sohaṃ
āḷāhanaṃ
gantvā kandāmi– ‘kahaṃ,
ekaputtaka, kahaṃ,
ekaputtakā’”ti! “Evametaṃ,
gahapati, evametaṃ,
gahapati ! Piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā
piyappabhavikā”ti. “Kassa kho nāmetaṃ,
bhante, evaṃ
bhavissati– ‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti?
Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā”ti. Atha kho so
gahapati bhagavato bhāsitaṃ
anabhinanditvā paṭikkositvā
uṭṭhāyāsanā
pakkāmi.
354. Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi
dibbanti. Atha kho so gahapati yena te akkhadhuttā tenupasaṅkami;
upasaṅkamitvā
akkhadhutte etadavoca– “idhāhaṃ,
bhonto, yena samaṇo
gotamo tenupasaṅkamiṃ;
upasaṅkamitvā
samaṇaṃ
gotamaṃ
abhivādetvā ekamantaṃ
nisīdiṃ.
Ekamantaṃ
nisinnaṃ
kho maṃ,
bhonto, samaṇo
gotamo etadavoca– ‘na kho te, gahapati, sake citte
ṭhitassa
indriyāni, atthi te indriyānaṃ
aññathattan’ti. Evaṃ
vutte, ahaṃ,
bhonto, samaṇaṃ
gotamaṃ
etadavocaṃ–
‘kiñhi me, bhante, indriyānaṃ
nāññathattaṃ
bhavissati; mayhañhi, bhante, ekaputtako piyo manāpo kālaṅkato.
Tassa kālaṃkiriyāya
neva kammantā paṭibhanti,
na bhattaṃ
paṭibhāti
Sohaṃ
āḷāhanaṃ
gantvā kandāmi– kahaṃ,
ekaputtaka, kahaṃ,
ekaputtakā’ti! ‘Evametaṃ,
gahapati, evametaṃ,
gahapati! Piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā
piyappabhavikā’ti. ‘Kassa kho nāmetaṃ,
bhante, evaṃ
bhavissati– piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā?
Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā’ti. Atha khvāhaṃ,
bhonto, samaṇassa
gotamassa bhāsitaṃ
anabhinanditvā paṭikkositvā
uṭṭhāyāsanā
pakkamin”ti. “Evametaṃ,
gahapati, evametaṃ,
gahapati! Piyajātikā hi, gahapati, ānandasomanassā piyappabhavikā”ti Atha
kho so gahapati “sameti me akkhadhuttehī”ti pakkāmi. Atha kho idaṃ
kathāvatthu anupubbena rājantepuraṃ
pāvisi.
355. Atha kho rājā pasenadi kosalo mallikaṃ
deviṃ
āmantesi– “idaṃ
te, mallike, samaṇena
gotamena bhāsitaṃ–
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’”ti. “Sacetaṃ,
mahārāja, bhagavatā bhāsitaṃ,
evametan”ti. “Evameva panāyaṃ
mallikā yaññadeva samaṇo
gotamo bhāsati taṃ
tadevassa abbhanumodati”. “Sacetaṃ,
mahārāja, bhagavatā bhāsitaṃ
evametanti. Seyyathāpi nāma, yaññadeva ācariyo antevāsissa bhāsati taṃ
tadevassa antevāsī abbhanumodati– ‘evametaṃ,
ācariya, evametaṃ,
ācariyā’”ti. “Evameva kho tvaṃ,
mallike, yaññadeva samaṇo
gotamo bhāsati taṃ
tadevassa abbhanumodasi”. “Sacetaṃ,
mahārāja bhagavatā bhāsitaṃ
evametan”ti. “Carapi, re mallike, vinassā”ti. Atha kho mallikā devī nāḷijaṅghaṃ
brāhmaṇaṃ
āmantesi– “ehi tvaṃ,
brāhmaṇa,
yena bhagavā tenupasaṅkama;
upasaṅkamitvā
mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ
appātaṅkaṃ
lahuṭṭhānaṃ
balaṃ
phāsuvihāraṃ
puccha– ‘mallikā, bhante, devī bhagavato pāde sirasā vandati, appābādhaṃ
appātaṅkaṃ
lahuṭṭhānaṃ
balaṃ
phāsuvihāraṃ
pucchatī’ti. Evañca vadehi– ‘bhāsitā nu kho, bhante, bhagavatā esā vācā–
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti Yathā te
bhagavā byākaroti taṃ
sādhukaṃ
uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaṃ
bhaṇantī”ti.
“Evaṃ,
bhotī”ti kho nāḷijaṅgho
brāhmaṇo
mallikāya deviyā paṭissutvā
yena bhagavā tenupasaṅkami;
upasaṅkamitvā
bhagavatā saddhiṃ
sammodi. Sammodanīyaṃ
kathaṃ
sāraṇīyaṃ
vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ
nisinno kho nāḷijaṅgho
brāhmaṇo
bhagavantaṃ
etadavoca– “mallikā, bho gotama, devī bhoto gotamassa pāde sirasā vandati;
appābādhaṃ
appātaṅkaṃ
lahuṭṭhānaṃ
balaṃ
phāsuvihāraṃ
pucchati; evañca vadeti– ‘bhāsitā nu kho, bhante, bhagavatā esā vācā–
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’”ti.
356. “Evametaṃ,
brāhmaṇa,
evametaṃ,
brāhmaṇa!
Piyajātikā hi, brāhmaṇa,
sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Tadamināpetaṃ,
brāhmaṇa,
pariyāyena veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā.
Bhūtapubbaṃ,
brāhmaṇa,
imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi. Sā tassā
kālakiriyāya ummattikā khittacittā rathikāya rathikaṃ
siṅghāṭakena
siṅghāṭakaṃ
upasaṅkamitvā
evamāha– ‘api me mātaraṃ
addassatha, api me mātaraṃ
addassathā’ti? Imināpi kho etaṃ,
brāhmaṇa,
pariyāyena veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
“Bhūtapubbaṃ
brāhmaṇa,
imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi… bhātā kālamakāsi…
bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… sāmiko kālamakāsi.
Sā tassa kālakiriyāya ummattikā khittacittā rathikāya rathikaṃ
siṅghāṭakena
siṅghāṭakaṃ
upasaṅkamitvā
evamāha– ‘api me sāmikaṃ
addassatha, api me sāmikaṃ
addassathā’ti? Imināpi kho etaṃ,
brāhmaṇa,
pariyāyena veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
“Bhūtapubbaṃ
brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā
kālakiriyāya ummattako khittacitto rathikāya rathikaṃ
siṅghāṭakena
siṅghāṭakaṃ
upasaṅkamitvā
evamāha– ‘api me mātaraṃ
addassatha, api me mātaraṃ
addassathā’ti Imināpi kho etaṃ,
brāhmaṇa
pariyāyena veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
“Bhūtapubbaṃ,
brāhmaṇa,
imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi… bhātā
kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… pajāpati
kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathikāya rathikaṃ
siṅghāṭakena
siṅghāṭakaṃ
upasaṅkamitvā
evamāha– ‘api me pajāpatiṃ
addassatha, api me pajāpatiṃ
addassathā’ti? Imināpi kho etaṃ,
brāhmaṇa,
pariyāyena veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
“Bhūtapubbaṃ,
brāhmaṇa,
imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ
agamāsi. Tassā te ñātakā sāmikaṃ
acchinditvā aññassa dātukāmā. Sā ca taṃ
na icchati. Atha kho sā itthī sāmikaṃ
etadavoca– ‘ime, maṃ,
ayyaputta, ñātakā tvaṃ
acchinditvā aññassa dātukāmā. Ahañca taṃ
na icchāmī’ti. Atha kho so puriso taṃ
itthiṃ
dvidhā chetvā attānaṃ
upphālesi – ‘ubho pecca bhavissāmā’ti. Imināpi kho etaṃ,
brāhmaṇa,
pariyāyena veditabbaṃ
yathā piyajātikā sokaparidevadukkha-domanassupāyāsā piyappabhavikā”ti.
357. Atha kho nāḷijaṅgho
brāhmaṇo
bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī tenupasaṅkami;
upasaṅkamitvā
yāvatako ahosi bhagavatā saddhiṃ
kathāsallāpo taṃ
sabbaṃ
mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi kosalo
tenupasaṅkami;
upasaṅkamitvā
rājānaṃ
pasenadiṃ
kosalaṃ
etadavoca– “taṃ
kiṃ
maññasi, mahārāja, piyā te vajirī kumārī”ti? “Evaṃ,
mallike, piyā me vajirī kumārī”ti. “Taṃ
kiṃ
maññasi, mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā
uppajjeyyuṃ
sokaparidevadukkha-domanassupāyāsā”ti? “Vajiriyā me, mallike, kumāriyā
vipariṇāmaññathābhāvā
jīvitassapi siyā aññathattaṃ,
kiṃ
pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti? “Idaṃ
kho taṃ,
mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ–
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
“Taṃ
kiṃ
maññasi, mahārāja, piyā te vāsabhā khattiyā”ti? “Evaṃ,
mallike, piyā me vāsabhā khattiyā”ti. “Taṃ
kiṃ
maññasi, mahārāja, vāsabhāya te khattiyāya vipariṇāmaññathābhāvā
uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā”ti? “Vāsabhāya me, mallike, khattiyāya
vipariṇāmaññathābhāvā
jīvitassapi siyā aññathattaṃ,
kiṃ
pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti? “Idaṃ
kho taṃ,
mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ
– ‘piyajātikā sokaparidevadukkha-domanassupāyāsā piyappabhavikā’ti.
“Taṃ
kiṃ
maññasi, mahārāja, piyo te viṭaṭūbho
senāpatī”ti? “Evaṃ
mallike, piyo me viṭaṭūbho
senāpatī”ti. “Taṃ
kiṃ
maññasi, mahārāja, viṭaṭūbhassa
te senāpatissa vipariṇāmaññathābhāvā
uppajjeyyuṃ
sokaparidevadukkha-domanassupāyāsā”ti? “Viṭaṭūbhassa
me, mallike, senāpatissa vipariṇāmaññathābhāvā
jīvitassapi siyā aññathattaṃ
kiṃ
pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti? “Idaṃ
kho taṃ,
mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ–
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
“Taṃ
kiṃ
maññasi, mahārāja, piyā te ahan”ti? “Evaṃ,
mallike, piyā mesi tvan”ti. “Taṃ
kiṃ
maññasi, mahārāja, mayhaṃ
te vipariṇāmaññathābhāvā
uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā”ti? “Tuyhañhi me, mallike, vipariṇāmaññathābhāvā
jīvitassapi siyā aññathattaṃ,
kiṃ
pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti? “Idaṃ
kho taṃ,
mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ–
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.
“Taṃ
kiṃ
maññasi, mahārāja, piyā te kāsikosalā”ti? “Evaṃ,
mallike, piyā me kāsikosalā. Kāsikosalānaṃ,
mallike, ānubhāvena kāsikacandanaṃ
paccanubhoma, mālāgandhavilepanaṃ
dhāremā”ti. “Taṃ
kiṃ
maññasi, mahārāja, kāsikosalānaṃ
te vipariṇāmaññathābhāvā
uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā”ti? “Kāsikosalānañhi, mallike vipariṇāmaññathābhāvā
jīvitassapi siyā aññathattaṃ,
kiṃ
pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā”ti? “Idaṃ
kho taṃ,
mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya
bhāsitaṃ–
‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’”ti.
“Acchariyaṃ,
mallike, abbhutaṃ,
mallike! Yāvañca so bhagavā paññāya ativijjha maññe passati. Ehi, mallike,
ācamehī”ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā
ekaṃsaṃ
uttarāsaṅgaṃ
karitvā yena bhagavā tenañjaliṃ
paṇāmetvā
tikkhattuṃ
udānaṃ
udānesi– “Namo tassa bhagavato arahato sammāsambuddhassa, Namo tassa
bhagavato arahato sammāsambuddhassa, Namo tassa bhagavato arahato
sammāsambuddhassā”ti.
Piyajātikasuttaṃ
niṭṭhitaṃ
sattamaṃ.
|
|