本經與《雜阿含經》第287經、巴利語佛經《相應部》第12經及第65經等諸經文的內容完全相同。

    佛教徒可能有聽過「古仙人道跡」這個佛教界的名詞,本篇經文就是佛陀解釋什麼是「古仙人道跡」。簡單講,就是「四聖諦」、「十二因緣」及「八正道」。這裡的「古仙人」指的不是外道仙人,而是對過去諸佛的一種統稱。

    佛陀在本經也教導我們如何修內觀,佛陀告訴我們,當以正知正念逆()觀十二因緣的同時,以「四聖諦」的邏輯去找出「苦因」,例如:「執取」【執著、抓取、執念】由何而緣生?佛陀發現「愛」就是緣生「執取」的直接「苦因」。

    佛陀又教導我們當以正知正念順()觀十二因緣,以「四聖諦」的邏輯去覺悟「苦滅」之樂。

    最後,當循著過去諸佛所走過的「八正道」、「三十七菩提分」等「古仙人道跡」來滅苦,體證解脫寂滅之樂。

選譯自《增壹阿含經》第38品第4

喬正一白話譯於西元2021/10/6農曆九月初一布薩八關齋戒日

    我是這樣聽聞的:

    有一次,佛陀暫時住在古印度的舍衛國祇樹給孤獨園林之中。當時,世尊對諸比丘說:「當我還是菩薩的時候,我在森林中苦修,當時的我在心中不斷思索一個問題:『這個世間非常的苦,有生、有老、有病、有死。然而,我卻找不到五蘊身心的苦的根源。』

    後來,我開始思索:『導致老、病、死的因與緣究竟為何?』

    我如是內觀思惟,就有了答案,原來因『出生』則有老、病、死。

    於是,我又進一步探索是什麼因緣而有出生?

    接著我又有了答案,因為有『存有』[1]【欲有、色有、無色有】,才有出生。

    我又繼續探索為什麼會有『存有』?』

    我又有了答案,原來因『執取』而有『存有』。

    我又想,為什麼會有『執取』?我以內觀智繼續觀察,發現因『愛』【欲愛、色愛、無色愛】而有『執取』。

    我又思惟『愛』由何而生?

    我再次深入觀察,我發現因『受』而有『愛』。

    我繼續追蹤『受』由何而緣生?

    當我如是觀察時,發現『受』是因『觸』而生。

    我繼續思惟『觸』由何而緣生?

    當我生此念時,我發現緣『六入』而有『受』。

    當我繼續思惟『六入』由何而生?

    我發現因『身心名色』而緣生『六入』。

    我繼續追蹤『名色』由何而生?

    我發現因『六識』而緣生『名色』。

    我繼續追查『六識』因何而生?

    我發現因『身口意業行』而緣生『六識』。

    我又思索『業行』由何而生?

    我發現『業行』是由『我見等邪見愚癡無明』而緣生。

    於是,我終於覺悟到『四聖諦』的第二項『苦集諦』的真諦,也就是:無明緣行,行緣識,識緣名色,名色緣六入,六入緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣死,死緣愁、憂、苦、惱等無量無邊的煩惱,以上,就是苦盛陰【五蘊取】的『苦因』。

    我繼續內觀,該由何因緣能滅老、病、死?

    我觀察到『生』滅則老、病、死滅。

    我又內觀如何才能無生?

    我發現『存有』滅則『生』滅。

    我再內觀如何而無『有』?

    我發現時『無執取』則『無有』。

    我繼續觀察如何滅執取?

    我發現『愛』滅則『取』滅。

    我繼續內觀由何而能滅愛?

    我發現『受』滅『愛』則滅。

    我繼續思惟由何而滅『受』?

    我發現『觸』滅則『受』滅。

    我又思惟『觸』如何滅?

    我發現『六入』滅則『受』滅。

    我繼續思索『六入』如何而滅?

    我發現當『名色』滅,則『六入』滅。

    我繼續追索『名色』該如何而滅?

    我發現『六識』滅,則『名色』滅。

    我繼續觀察『識』由何而滅?

    我發現『業行』滅,則『識』滅。

    我繼續觀察『業行』由何而滅?

    我發現當『愚癡邪見』滅,則『業行』滅。

    於是,我終於覺悟到『四聖諦』的第三項『苦滅聖諦』的真諦,也就是:行滅,則識滅;識滅,則名色滅;名色滅,則六入滅;六入滅,則觸滅;觸滅,則受滅;受滅,則愛滅;愛滅,則取滅;取滅,則有滅;有滅,則生滅;生滅,則老、病滅;老、病滅,則死滅。以上,就是五盛陰【五蘊】的『苦滅』。

    那時,我覺悟到緣起緣滅的『識』是生死輪迴的罪魁禍首,令人致生、老、病、死,而眾生卻不明、不知生、老、病、死的原本。

    這就好比有人在山林中行走,他循著山間小徑的步道踽踽前行,忽見一條古老的大道,那是一條古人所走出來的古道。此時,那個人便踏上這條古道,緩緩前進,他發現有古老的城郭、園林、浴池,好不壯觀,但這座古城中卻沒有居民。

    此人發現這座古城之後,立刻回到本國,他立刻跟國王報告他的發現,並建議人民可以移居此城。國王聽聞此人的回報之後,立即讓人民移居此城,沒多久,這座荒廢已久的古老城市便恢復往日的榮景與繁盛,人民熾盛,且快樂無比。

    比丘們,以前我還是菩薩的時候,在山中學道,我找到古昔諸佛所走過的道路與足跡,於是我也踏上他們所走過的路,即知生、老、病、死所緣起的原本。我覺悟到有生有滅,皆悉分別,我覺知生是苦、生的苦因、生的苦滅之樂、生的苦滅之道,我全都了知。而存有【三有】、取、愛、受、觸、六入、名色、識、業行、無明愚癡等十二因緣的每一個環節,我也都可以以『四聖諦』的邏輯如實觀照了知。

    當無明緣起時則業行隨之緣起,而造作業行之人又緣於六識,我今已覺悟『識』的生滅本質,因此現在與四部之眾而說此生死之本,你們都應當覺悟此原本的緣起,知『苦』、知『集』、知『滅』、知『苦滅之道』等四聖諦,保持正知正念,念念分明,以正知正念覺悟六入的緣起,如此便能覺悟生、老、病、死的緣起,當六入滅則生、老、病、死滅。

    是故,比丘們,當尋找正確的方法,滅除當內六入接觸外六塵而緣生六識時所緣生出的貪愛執著。就是這樣,比丘們,當如是學習。」

    比丘們聽聞佛陀所說的法,都心生歡喜,並依法奉行。

 

增壹阿含384
  聞如是:
  一時,佛在舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘:
  「我本為菩薩時,未成佛道中有此念:『此世間極為勤苦,有生、有老、有病、有死,然此五盛陰不得盡本原。』
  是時,我復作是念:『由何因緣有生、老、病、死?復由何因緣致此災患?』當思惟此時,復生此念:『有生則有老、病、死。』
  爾時,當思惟是時,復更生念:『由何因緣有生?』此由有而生。
  復生此念:『有者,何由而有?』當思惟是時,便生此念:『此有由受而有。』
  復念:『此受何由而有?』爾時,以智觀之,由愛而有受。
  復更思惟:『此愛何由而生?』重觀察之,由痛而有愛。
  復更思惟:『此痛何由而生?』當作是觀察時,由更樂而有此痛。
  復重思惟:『此更樂何由而有?』我生此念時,緣六入而有此更樂。
  時,我重思惟:『此六入何由而有?』觀察是時,由名色而有六入。
  時,我復作是念:『名色何由而有?』觀察是時,{}由識而有名色。
  『此識何由而有?』觀察是時,由行生識。
  時,我復作是念:『行何由而生?』觀察是時,行由癡而生。
  無明緣行,行緣識,識緣名色,名色緣六入,六入緣更樂,更樂緣痛,痛緣愛,愛緣受,受緣有,有緣生,生緣死,死緣愁、憂、苦、惱,不可稱計,如是,名為苦盛陰所習。
  我爾時復作是念:『由何因緣滅生、老、病、死?』我觀察是時,生滅,老、病、死滅。
  時,復生此念:『由何而無生?』觀此生原,有滅,生則滅。
  復念:『由何而無有?』時,生此念:『無受則無有。』
  時,我生此念:『由何滅受?』觀察是時,愛滅,受則滅。
  復生此念:『由何而滅愛?』重更觀察,痛滅,愛則滅。
  復思惟:『由何而滅痛?』觀察是時,更樂滅,則痛滅。
  復思惟:『更樂何由而滅?』觀察是時,六入滅,則更樂滅。
  復觀此六入何由而滅?當觀察時,名色滅,則六入滅。
  復觀名色何由而滅?識滅,則名色滅。
  復觀察此識何由而滅?行滅,則識滅。
  復觀此行何由而滅?癡滅,則行滅。
  行滅,則識滅;識滅,則名色滅;名色滅,則六入滅;六入滅,則更樂滅;更樂滅,則痛滅;痛滅,則愛滅;愛滅,則受滅;受滅,則有滅;有滅,則生滅;生滅,則老、病滅;老、病滅,則死滅,是謂:名為五盛陰滅。
  時,我復生此念:『此識最為原首,令人致此生、老、病、死,然,不能知此生、老、病、死{}之原本。』
  猶如有人在山林中行,逐小徑道。小復前行,見舊大道,古昔諸人在中行處。是時,彼人便復[]此道,小復前進,見舊城郭、園觀、浴池,皆悉茂盛,但,彼城中無有居民。此人見已,還歸本國,前白王言:『昨遊山林見好城郭,樹木繁茂,但彼城中無有人民。大王!可使人民在彼城止住。』是時,國王聞此人語,即居止人民,然此城郭還復如故,人民熾盛,快樂無比。
  諸比丘!當知:我昔未成菩薩時,在山中學道,見古昔諸佛所遊行處,便從彼道,即知生、老、病、死所起原本,有生有滅,皆悉分別,知生苦、生習、生盡、生道,皆悉了知,有、受、愛、痛、更樂、六入、名色、識、行、癡,亦復如是。無明起則行起,行所造者復由於識,我今以明於識,今與四部之眾而說此本,皆當知此原本所起,知苦、知習、知盡、知道,念使分明,以知六入,則知生、老、病、死,六入滅則生、老、病、死滅。
  是故,比丘!當求方便,滅於六入。如是,諸比丘!當作是學。」
  爾時,諸比丘聞佛所說,歡喜奉行。

 

雜阿含287

  如是我聞:
  一時,佛住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘:
  「我憶宿命,未成正覺時,獨一靜處,專精禪思,作是念:『何法有故,老死有?何法緣故,老死有?』
  即正思惟,生如實無間等:『生有故,老死有;生緣故,老死有。』
  如是,有…………………………六入處……名色,『何法有故,名色有?何法緣故,名色有?』
  即正思惟,如實無間等生:『識有故,名色有;識緣故,有名色有。』
  我作是思惟時,齊識而還,不能過彼,謂:緣識名色;緣名色六入處;緣六入處觸;緣觸受;緣受愛;緣愛取;緣取有;緣有生;緣生、老、病、死、憂、悲、惱、苦,如是,如是,純大苦聚集。
  我時作是念:『何法無故,則老死無?何法滅故,老死滅?』
  即正思惟,生如實無間等:『生無故,老死無;生滅故,老死滅。』
  如是,生、有、取、愛、受、觸、六入處、名色、識、行廣說。
  我復作是思惟:『何法無故,行無?何法滅故,行滅?』
  即正思惟,如實無間等:『無明無故,行無;無明滅故,行滅;行滅故,識滅;識滅故,名色滅;名色滅故,六入處滅;六入處滅故,觸滅;觸滅故,受滅;受滅故,愛滅;愛滅故,取滅;取滅故,有滅;有滅故,生滅;生滅故,老、病、死、憂、悲、惱、苦滅,如是,如是,純大苦聚滅。』
  我時作是念:『我得古仙人道,古仙人逕,古仙人道跡;古仙人從此跡去,我今隨去。』
  譬如:有人遊於曠野,披荒覓路,忽遇故道、古人行處,彼則隨行。漸漸前進,見故城邑,故王宮殿,園觀、浴池,林木清淨,彼作是念:『我今當往白王令知。』即往白王:『大王!當知:我遊曠野,披荒求路,忽見故道、古人行處,我即隨行。我隨行已,見故城邑,故王宮殿,園觀、浴池,林流清淨。大王可往,居止其中。』王即往彼,止住其中,豐樂安隱,人民熾盛。
  今我如是,得古仙人道,古仙人逕,古仙人跡;古仙人去處,我得隨去,謂八聖道:正見,正志,正語,正業,正命,正方便,正念,正定。我從彼道,見老、病、死,老、病、死集,老、病、死滅,老、病、死滅道跡。見生………………………………六入處……名色…………行,行集,行滅,行滅道跡。我於此法,自知、自覺,成等正覺。為比丘、比丘尼、優婆塞、優婆夷,及餘外道,沙門,婆羅門,在家、出家,彼諸四眾,聞法正向,信樂知法善,梵行增廣,多所饒益,開示顯發。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

 

巴利語經文
SN.12.65/(5). Nagarasuttaṃ
   65. Sāvatthiyaṃ viharati …pe… “pubbe me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi– ‘kicchā vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā’ti? Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇan’ti Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇan’”ti.
   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho sati jāti hoti …pe… bhavo hoti… upādānaṃ hoti… taṇhā hoti… vedanā hoti… phasso hoti… saḷāyatanaṃ hoti… nāmarūpaṃ hoti… kiṃpaccayā nāmarūpan’ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘viññāṇe kho sati nāmarūpaṃ hoti, viññāṇapaccayā nāmarūpan’ti. Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho sati viññāṇaṃ hoti, kiṃpaccayā viññāṇan’ti Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo – ‘nāmarūpe kho sati viññāṇaṃ hoti, nāmarūpapaccayā viññāṇan’”ti.
   “Tassa mayhaṃ, bhikkhave, etadahosi– paccudāvattati kho idaṃ viññāṇaṃ nāmarūpamhā na paraṃ gacchati. Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā, yadidaṃ nāmarūpapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. ‘Samudayo, samudayo’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho asati, jarāmaraṇaṃ na hoti; kissa nirodhā jarāmaraṇanirodho’ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘jātiyā kho asati, jarāmaraṇaṃ na hoti; jātinirodhā jarāmaraṇanirodho’ti. Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho asati jāti na hoti …pe… bhavo na hoti… upādānaṃ na hoti… taṇhā na hoti… vedanā na hoti… phasso na hoti… saḷāyatanaṃ na hoti… nāmarūpaṃ na hoti. Kissa nirodhā nāmarūpanirodho’ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ‘viññāṇe kho asati, nāmarūpaṃ na hoti; viññāṇanirodhā nāmarūpanirodho’”ti
   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘kimhi nu kho asati viññāṇaṃ na hoti; kissa nirodhā viññāṇanirodho’ti? Tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo– ‘nāmarūpe kho asati, viññāṇaṃ na hoti; nāmarūpanirodhā viññāṇanirodho’”ti.
   “Tassa mayhaṃ, bhikkhave, etadahosi– adhigato kho myāyaṃ maggo bodhāya yadidaṃ– nāmarūpanirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. ‘Nirodho, nirodho’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
   “Seyyathāpi, bhikkhave, puriso araññe pavane caramāno passeyya purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ. So tamanugaccheyya Tamanugacchanto passeyya purāṇaṃ nagaraṃ purāṇaṃ rājadhāniṃ pubbakehi manussehi ajjhāvuṭṭhaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ uddhāpavantaṃ ramaṇīyaṃ. Atha kho so, bhikkhave, puriso rañño vā rājamahāmattassa vā āroceyya– ‘yagghe, bhante, jāneyyāsi– ahaṃ addasaṃ araññe pavane caramāno purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ tamanugacchiṃ. Tamanugacchanto addasaṃ purāṇaṃ nagaraṃ purāṇaṃ rājadhāniṃ pubbakehi manussehi ajjhāvuṭṭhaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ uddhāpavantaṃ ramaṇīyaṃ. Taṃ, bhante, nagaraṃ māpehī’ti. Atha kho so, bhikkhave, rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya. Tadassa nagaraṃ aparena samayena iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ vuddhivepullappattaṃ. Evameva khvāhaṃ, bhikkhave, addasaṃ purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ.
   “Katamo ca so, bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ kho so, bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto, tamanugacchiṃ; tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ; jarāmaraṇasamudayaṃ abbhaññāsiṃ; jarāmaraṇanirodhaṃ abbhaññāsiṃ; jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ; tamanugacchanto jātiṃ abbhaññāsiṃ …pe… bhavaṃ abbhaññāsiṃ… upādānaṃ abbhaññāsiṃ… taṇhaṃ abbhaññāsiṃ… vedanaṃ abbhaññāsiṃ… phassaṃ abbhaññāsiṃ… saḷāyatanaṃ abbhaññāsiṃ… nāmarūpaṃ abbhaññāsiṃ… viññāṇaṃ abbhaññāsiṃ. Tamanugacchiṃ; tamanugacchanto saṅkhāre abbhaññāsiṃ; saṅkhārasamudayaṃ abbhaññāsiṃ; saṅkhāranirodhaṃ abbhaññāsiṃ; saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Tadabhiññā ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tayidaṃ, bhikkhave brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitan”ti. Pañcamaṃ.


[1] 即「三有」:欲有、色有、無色有