齋經()

    本篇經文與巴利語佛經《增支部》第10集第46經《Sakkasuttaṃ》的經文內容相同。本經是佛陀闡述齋戒有「少欲知足、易得禪定」的功德,在家人平日生活在五欲醬染之中,欲修習禪定極為不易,所以佛陀廣開方便之門,為在家人介紹了「八關齋戒」,先令在家人學習遠離五欲,體驗離欲之樂,打好修行禪定的基礎。

    不離五欲而修行禪定就等於是修「慘」!所修的禪定如同空中樓閣、海市蜃樓一般的不切實際,其結果是一事無成,自欺欺人,自我陶醉而已。所以看到許多在家人急於摸索修行禪定的竅門,卻未紮好、站穩「馬步」,便是眼高手低、本末倒置的寫照。

    學習禪定及解脫之道不是像武俠小說裡的情節一般,找到秘笈後便可打通任督二脈,飛天遁地,佛陀善說的法都已說,且收錄集結在經典裡,未曾保留一手,所以我們所聽到的有關禪定法門並沒有錯。

    本經中佛陀用賺錢與禪修來當作相反對照組的例子,藉此說明一個在家居士若太過於熱衷世俗的五欲之樂,比如賺錢及累積財富,他的心就已經被五蓋中的貪欲蓋所染著,這樣的人倘若一直癡迷於金錢與累積財富的五欲之樂,便與禪定之樂背道而馳,想要同時滿足累積財富之樂與離欲的禪定之樂,猶如緣木求魚。

選譯自《雜阿含經》第四十一卷第一一二一篇

喬正一白話譯於西元二○○四年一月二十五日八關齋戒日

重新修訂於2022/12/8農曆十一月十五日布薩八關齋戒日

    我是這樣聽說的:

    有一次,佛陀暫時住在古印度的迦毘羅衛國尼拘律園林內,當時有許多釋迦族的在家居士前來參訪佛陀,他們對佛陀頂禮之後,起身退坐在一旁。

    世尊問這些釋族的在家居士:「你們有沒有在齋日以及神足月的時候如法受持八關齋戒修積功德?」

    釋族的在家人回答:「我們於各種齋日的時候,有時會持齋戒,但有時不會。在神足月的時候,也是偶爾持齋,有時不會。」

    世尊聽後便說:「你們這樣子是不可能獲得任何修行上的好處,你們都是一群驕慢的人,也都是一群煩惱、憂悲、惱苦的人,你們有什麼正當理由或藉口可以在各種齋日或神足月的時候有時持齋,有時又不持?

    各位居士,就好比有人一心想要追求財富,他希望日進斗金,希望他的財富能按倍數天天累進增加,比如一天就一錢,兩天就兩錢,三天就四錢,四天就八錢,五天就十六錢,六天就三十二錢……..。像這樣按倍數累進翻轉日日累積他的財富,到了第八、九天,甚至一個月後他的財富是不是逐漸愈積愈多?」

    釋族的在家人回答:「沒錯,世尊,的確如此。」

    佛陀說:「像這樣子努力掙錢,日日累積財富,錢財當然會愈來愈多。但是,他又同時心想:『我希望在十年當中一直都保持心喜身樂,樂於修持禪定,並且安住於禪定之中。』,你們說他的願望有可能實現嗎?」

    釋族的在家人回答:「不可能,世尊。」

    佛陀說:「不要說是十年,就算是九年、八年、七年…….甚至在一年之中,這些人想要一直保持心喜身樂,樂於修持禪定,並且安住於禪定中,你們說他有可能做得到嗎?」

    釋族的在家人回答:「也不可能,世尊。」

    佛陀說:「姑且不以『年』作單位,就算是十月、九月、八月……,乃至十日、九日、八日….甚至是一日一夜他想一直保持心喜身樂,樂於修持禪定,並且安住於禪定中,你們說他有可能做得到嗎?」

    釋族的在家人回答:「不可能,世尊。」

    佛陀說:「我現在可以鄭重的告訴你們,在我的學生中,如果有人善良、正直,不是為了沽名釣譽【不諂】,也不是為了徒具形式或放逸【不幻】,他在十年中若能誠心誠意地接受我的教導,這個人以這樣的因緣便能夠在今生現世或未來百千萬年的歲月中一直保持心喜身樂,樂於修持禪定,並且安住於禪定。

    姑且不要說是十年,就算是九年、八年、七年……,十月、九月、八月……,乃至十日、九日、八日….甚至是一日一夜他若能誠心誠意地接受我的教導,直到第二天清晨日出時,都可以令他在心智與修行上有很顯著的進步。

    從早上開始學習正法、保持正念與持齋,到了晚上他的心智就會有非常明顯的進步,以這樣的因緣,他便能在今生現世或未來百千萬年的歲月中都一直保持心喜身樂,樂於修持禪定,並且安住於禪定中。

  這樣的人在今生中至少可以達到兩種修行上的成就,若不是斯陀含果【二果】,就是阿那含果【三果】,因為此人早已證得須陀桓果了【初果】。」

    釋族在家人聽後便說:「太好了,世尊,我們今後一定會在各個齋日中努力持守八關齋戒,也會在神足月中持守八關齋戒,並且隨我們各自的經濟能力去布施、供養,修積功德。」

    佛陀說:「善哉,很好,這真的很重要!」

    釋族的在家人聽聞佛陀的開示之後,都心生法喜,一起跪在地上頂禮佛足之後離去。

 

雜阿含經卷第四十一
宋天竺三藏求那跋陀羅譯
(一一二一)如是我聞。一時。
佛住迦毘羅衛國尼拘律園。時。有眾多釋氏來詣佛所。
稽首禮足。退坐一面。爾時。世尊告諸釋氏。
汝等諸瞿曇。於法齋日及神足月受持齋戒。
修功德不。諸釋氏白佛言。世尊。
我等於諸齋日有時得受齋戒。有時不得。
於神足月有時齋戒。修諸功德。有時不得。
佛告諸釋氏。瞿曇。汝等不獲善利。汝等是憍慢者.
煩惱人.憂悲人.惱苦人。
何故於諸齋日或得齋戒。或不得。於神足月或得齋戒。
作諸功德。或不得。諸瞿曇。譬人求利。
日日增長。一日一錢。二日兩錢。三日四錢。
四日八錢。五日十六錢。六日三十二錢。
如是士夫日常增長。八日.九日乃至一月。錢財轉增廣耶
長者白佛。如是。世尊。佛告釋氏。云何。瞿曇。
如是士夫錢財轉增。當得自然錢財增廣。
復欲令我於十年中一向喜樂心樂。
多住禪定。寧得以不。釋氏答言。不也。世尊。
佛告釋氏。若得九年.八年.七年.六年.五年.四年.
三年.二年.一年喜樂心樂。多住禪定以不。
釋氏答言。不也。世尊。佛告釋氏。且置年歲。
寧得十月.九月.八月乃至一月喜樂心樂。
多住禪定以不。復置一月。寧得十日.九日.
八日乃至一日一夜喜樂心樂。禪定多住以不。
釋氏答言。不也。世尊。佛告釋氏。我今語汝。
我聲聞中有直心者。不諂不幻。我於彼人。
十年教化。以是因緣。
彼人則能百千萬歲一向喜樂心樂。多住禪定。斯有是處。
復置十年。若九年.八年乃至一年。十月.
九月乃至一月。十日.九日乃至一日一夜。我教化。
至其明旦。能令勝進。晨朝教化。乃至日暮。
能令勝進。以是因緣。得百千萬歲一向喜樂心樂。
多住禪定。成就二果。或斯陀含果.
阿那含果。以彼士夫先得須陀洹故。釋氏白佛。
善哉。世尊。我從今日。於諸齋日當修齋戒。
乃至八支。於神足月受持齋戒。隨力惠施。
修諸功德。佛告釋氏。善哉。瞿曇。為真實要
佛說此經已。時。諸釋種聞佛所說。
歡喜隨喜。作禮而去

 

巴利語經文
AN.10.46/6. Sakkasuttaṃ
   46. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho sambahulā sakkā upāsakā tadahuposathe yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sakke upāsake bhagavā etadavoca– “api nu tumhe, sakkā, aṭṭhaṅgasamannāgataṃ uposathaṃ upavasathā”ti? “Appekadā mayaṃ, bhante, aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāma, appekadā na upavasāmā”ti. “Tesaṃ vo, sakkā, alābhā tesaṃ dulladdhaṃ, ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasatha.
   “Taṃ kiṃ maññatha, sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ aḍḍhakahāpaṇaṃ nibbiseyya. Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyā”ti? “Evaṃ, bhante”.
   “Taṃ kiṃ maññatha, sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ kahāpaṇaṃ nibbiseyya. Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyā”ti? “Evaṃ, bhante”.
   “Taṃ kiṃ, maññatha, sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ dve kahāpaṇe nibbiseyya tayo kahāpaṇe nibbiseyya… cattāro kahāpaṇe nibbiseyya… pañca kahāpaṇe nibbiseyya… cha kahāpaṇe nibbiseyya… satta kahāpaṇe nibbiseyya… aṭṭha kahāpaṇe nibbiseyya… nava kahāpaṇe nibbiseyya… dasa kahāpaṇe nibbiseyya… vīsa kahāpaṇe nibbiseyya… tiṃsa kahāpaṇe nibbiseyya… cattārīsaṃ kahāpaṇe nibbiseyya… paññāsaṃ kahāpaṇe nibbiseyya… kahāpaṇasataṃ nibbiseyya. Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyā”ti? “Evaṃ, bhante”.
   “Taṃ kiṃ maññatha, sakkā, api nu so puriso divase divase kahāpaṇasataṃ kahāpaṇasahassaṃ nibbisamāno laddhaṃ laddhaṃ nikkhipanto vassasatāyuko vassasatajīvī mahantaṃ bhogakkhandhaṃ adhigaccheyyā”ti? “Evaṃ, bhante”.
   “Taṃ kiṃ maññatha, sakkā, api nu so puriso bhogahetu bhoganidānaṃ bhogādhikaraṇaṃ ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhappaṭisaṃvedī vihareyyā”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Kāmā hi, bhante, aniccā tucchā musā mosadhammā”ti.
   “Idha pana vo, sakkā, mama sāvako dasa vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya. So ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhantu, sakkā, dasa vassāni.
   Idha mama sāvako nava vassāni… aṭṭha vassāni… satta vassāni… cha vassāni… pañca vassāni cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhatu, sakkā, ekaṃ vassaṃ.
   Idha mama sāvako dasa māse appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhantu, sakkā, dasa māsā.
   Idha mama sāvako nava māse… aṭṭha māse… satta māse… cha māse… pañca māse… cattāro māse… tayo māse… dve māse… ekaṃ māsaṃ… aḍḍhamāsaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhatu, sakkā, aḍḍhamāso.
   Idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tiṭṭhantu, sakkā, dasa rattindivā.
   Idha mama sāvako nava rattindive… aṭṭha rattindive… satta rattindive… cha rattindive… pañca rattindive… cattāro rattindive… tayo rattindive… dve rattindive… ekaṃ rattindivaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Tesaṃ vo, sakkā, alābhā tesaṃ dulladdhaṃ, ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasathā”ti. “Ete mayaṃ, bhante, ajjatagge aṭṭhaṅgasamannāgataṃ uposathaṃ upavasissāmā”ti. Chaṭṭhaṃ.