本經是佛陀教導我們受持八戒時若能配合修持慈心,就是所謂的「布薩九支」。

    「布薩九支」的第九支是慈心,但並非戒律,若能在受持八戒的當日同時修慈心,便能獲得大福報、大利益、大光輝、大圓滿。

增支部918/九支布薩經

莊春江居士中譯

喬正一整理潤飾於2016/2/2八關齋戒日

    佛陀說:「比丘們,受持布薩九支,會有大福報、大利益、大光輝、大圓滿。何以如此呢? 

    比丘們!當聖弟子這樣思惟:『就如同阿羅漢斷除殺生,他們安住於捨離棍棒、刀、劍,有慚愧羞恥心,有同情心,憐憫一切蒼生;我今天一日一夜,也學習諸阿羅漢斷除殺生,也安住於已捨離棍棒、刀、劍,有羞恥及慚愧心,有同情心,憐憫一切蒼生。我將學習阿羅漢入布薩。』這就是布薩的第一支。

     以下,二、三、四、五、六、七支略…..

『就如同阿羅漢遠離高廣大床,他們都躺臥在較低矮的臥床或草蓆上;我今天一日一夜也遠離高廣大床,躺臥在較低矮的小床或草蓆上,我將學習阿羅漢入布薩。』這就是布薩的第八支。 

   當聖弟子以慈心向某一方的眾生祝福,又向第二方、第三方、第四方、上、下、橫向、各處等方向,以愛萬物如己的慈心祝福蒼生;以廣大、無量、無怨無恨、無惡意之慈愛心充滿整個世間,並安住於慈心的境界,以上,就是布薩的第九支。 

    比丘們!以上,若具備受持布薩九支,將帶來大福報、大利益、大光輝、大圓滿。」

原文/

AN.9.18/ 8. Navaṅguposathasuttaṃ 
   18. “Navahi bhikkhave, aṅgehi samannāgato uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca, bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro? Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati– ‘yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti; ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpaṅgena arahataṃ anukaromi; uposatho ca me upavuttho bhavissatī’ti. Iminā paṭhamena aṅgena samannāgato hoti …pe. . 
   “‘Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti – mañcake vā tiṇasanthārake vā; ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi– mañcake vā tiṇasanthārake vā. Imināpaṅgena arahataṃ anukaromi; uposatho ca me upavuttho bhavissatī’ti. Iminā aṭṭhamena aṅgena samannāgato hoti. 
   “Mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Iminā navamena aṅgena samannāgato hoti. Evaṃ upavuttho kho, bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro”ti. Aṭṭhamaṃ.