本經是節錄選譯自巴利聖典《增支部》第8集第44經之《瓦謝德經》,由莊春江居士中譯,本人潤飾。本經是敘述不管是人類、天神、魔、梵天、沙門、婆羅門,甚至是樹神【經中雖未提及龍,但在其他諸多經典中都可以看到很多善良的龍也都會受持布薩八戒】,如果能受持布薩八戒,都將會享有長久的利益、平安、與喜樂。

    願以此譯介經文的微薄功德,願我生生世世正見具足。

    願以此譯介經文的微薄功德,成為我速證解脫涅槃的助緣。

    願以此譯介經文的微薄功德,迴向給母親、先父、諸法友、一切龍天護法善神(尤其是毘沙門天王Kuvera Vessavaa),願大家平安、健康、喜樂、富裕,速證解脫。

    再願我世世生生不論在世間的學問或技藝上,或出世的解脫道上,都不遇惡知識、惡友或惡眷屬;常遇善知識、善友、善眷屬圍繞、扶持、提攜、幫助。

選譯自巴利聖典《增支部》第8集第44經之《瓦謝德經》

莊春江居士中譯

喬正一潤飾於西元2016/1/2農曆1123日之八關齋戒日

    我是這樣聽聞的:

    有一次,世尊暫時住在古印度的毘舍離大林重閣講堂裡。

    當時,有一位名叫瓦謝德的在家人去頂禮世尊。

    他抵達後,便行禮如儀,向世尊頂禮,然後在一旁坐下。

    世尊對瓦謝德說:「瓦謝德!受持八關齋戒的人有大善果、大利益、大光輝、大遍滿。……(中略),他受持八戒後生起喜樂,來世將可隨意投生在任何一層欲界的天界。」

    瓦謝德也回應世尊:「世尊!如果我所愛的親人及親屬都能受持八關齋戒,那麼他們都將會有長久的利益、平安、與喜樂。

    世尊!如果所有的剎帝利、婆羅門、吠舍、首陀羅等一切階級的人能受持布薩八戒,那麼他們將會有長久的利益、平安與喜樂。」

    世尊認同:「沒錯!沒錯!瓦謝德,如果所有的剎帝利、婆羅門、吠舍、首陀羅都能受持布薩八戒,那麼他們將會享有長久的利益、平安與喜樂。

    瓦謝德!如果一切的天神、魔、梵天、沙門、婆羅門、人類都能受持布薩八戒,那麼他們將會享有長久的利益、平安與喜樂。

    瓦謝德!如果連這些大娑羅樹神也都能受持布薩八戒,那麼這些大娑羅樹神也一樣會享有長久的利益、平安與喜樂,更何況是人類呢?」

原文/

AN.8.44/ 4. Vāseṭṭhasuttaṃ
   44. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho vāseṭṭho upāsako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho vāseṭṭhaṃ upāsakaṃ bhagavā etadavoca– “aṭṭhaṅgasamannāgato, vāseṭṭha, uposatho upavuttho mahapphalo hoti …pe… aninditā saggamupenti ṭhānan”ti.
   Evaṃ vutte vāseṭṭho upāsako bhagavantaṃ etadavoca– “piyā me, bhante, ñātisālohitā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, bhante, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, bhante, brāhmaṇā …pe… vessā suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāyā”ti.
   “Evametaṃ, vāseṭṭha, evametaṃ, vāseṭṭha! Sabbe cepi, vāseṭṭha, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, vāseṭṭha, brāhmaṇā …pe… vessā… suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi, vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi, vāseṭṭha, mahāsālā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya. Ko pana vādo manussabhūtassā”ti! Catutthaṃ.