¡@

¡@

 

¡@

         

       


 

      ¥»¸g»P¡mÂøªü§t¸g¡n²Ä1032¸g¡B¡m¤¤ªü§t¸g¡n²Ä28¸g¡B¤Ú§Q»y¦ò¸g¡m¤¤³¡¡n²Ä143¸gµ¥½Ñ¸g¤åªº¤º®e§¹¥þ¬Û¦P¡C

    ¥»½g¬O¤@½g«D±`¬Ã¶Q¸g¨åªº¸g¤å¡A¥D¦®¬O±Ô­zµ¹©t¿WªøªÌª×¯f¦b§É¡A§Y±N¼»¤â¤H¾È¡CªÙ§Q¥±»PªüÃø¨â¦ì´LªÌ±oª¾«áÀH§Y«e¨Ó±´¯f¡AªÙ§Q¥±´LªÌ¥ý¬°µ¹©t¿WªøªÌ¶}¥Ü¡m²Ä¤@¸qªÅªk¸g¡nªººëÅè¡AªøªÌÅ¥«á¦]¤j¨ü·P°Ê¡A²\¬y¤£¤î¡A­ì¨Óµ¹©t¿WªøªÌÁöµM¤j¤OÅ@«ù¦ò±Ð¡AµM¦Ó«o¥¼´¿Å¥»D¹L¦p¦¹¬Ã¶Q®í³Ó¤§ªk¡C

    µ¹©t¿WªøªÌ¤w¿²ªìªG¡A¦ýÁ{²×«e¤~Å¥»D¡m²Ä¤@¸qªÅªk¸g¡n¡A¥Ñ¦¹¥iª¾¡AÃÒªìªG¤§¤H¤£¤@©w³q¾å¤TÂäQ¤G³¡¸g½×¡A­«ÂI¦b©ó¬O§_¤w¯}¨­¨£¡A¬O§_¤w±Ë§Ù¸T¨ú¡A¬O§_¤w¿²¥|¤£Ãa«H¡C

    ¦¹¥~¡AªüÃø´LªÌ¤S¹ïµ¹©t¿WªøªÌ¥¼´¿Å¥»D¡m²Ä¤@¸qªÅªk¸g¡n³o¤@¥ó¨Æ°µ¤F¸É¥R»¡©ú¡A¨C¤@­Ó¸t§Ì¤lªº­×¦æ¤Î¸Ñ²æ¦]½t³£¤£¤@¼Ë¡A³o¬O¦]¬°¨C¤@­Ó¤Hªº±J¥@ªiù»e¤£¦P¡C¦]¦¹¡A¦³ªº¤H¦h»D¡A¦³ªº¤H¼Ö©óÁI©w¡A¦³ªº¤H¨S¦³ÁI©w«o¦]«H¤ß¦Ó¸Ñ²æ¡C

    ªüÃø´LªÌÁ|¤F¨â¦ì¤ñ¥C·í¨Ò¤l¡A¤@¦ì¬O³Q¦òÅA¬°¸ÑªÅ²Ä¤@ªº­C¿é´£´LªÌ¡A­C¿é´£´LªÌÀ³¸Ó´N¬OµÐ´£´LªÌ¡A¦b¡m¼W³üªü§t¸g¡n²Ä3¨÷¤¤¦p¬O°O¸ü¡G¡uùڼ֪ũw¡A¤À§OªÅ¸q¡A©Ò¿×¶·µÐ´£¤ñ¥C¬O¡C¡v¡C¶·µÐ´£´LªÌ¦]­×«ù¦a¹Mªº·~³B¦Ó³q¹F¥|ÁI¤K©w¡A¨Ã¦]ÁI©wªºªÅ¼Ö¦]½t¦Ó¿²¸Ñ²æ¡C

    ªüÃø´LªÌ»¡ªº¥t¤@¦ì¤ñ¥C«h¬O±C¦÷±ù¤ñ¥C¡C¦b¡m¼W³üªü§t¸g¡n²Ä19¨÷¤]¸Ô¹ê°O¸ü¤F³o¤@¦ì¤ñ¥Cªº­×¦æ¾úµ{¡A±C¦÷±ù¤ñ¥C¦]ªø¦~¥X®a­×¦æ³£¨S¦³¥ô¦óªºªGÃÒ¡A«á¨Ó¦]±J¥@´c·~¦¨¼ô¦Ó¯fµhÄñ¨­¡A¥O¥L«D±`ªº­W´o¡A¥L»{¬°¦Û¤v¨S¦³¥ô¦ó¦¨´N¡A¤S¯fµhÄñ¨­¡AÁÙ©ì²Ö¨ä¥L¤ñ¥C·ÓÅU¦Û¤v¡A¥Í¤£¦p¦º¡A¦]¦¹¥L¥´ºâ¦Û±þ¤@¤F¦Ê¤F¡AµM¦Ó´N¦b¥LÁ|¤M¬[¦b²ä¤lªº¨º¤@¨è¤d¶v¤@¾v¤§»Ú¡A¥Lªº±J¥@ªiù»e³ºµM¦¨¼ô¤F¡A¥L¦¨¥\Æ[·Ó¥X¤­Ä­ªº­W¡B¶°¡B·À¡A·í¤U¥L¤w¿²¸Ñ²æ¡A¦¨¬°¤Fªüùº~¡A¦ý¥L¤]¦]¥¢¦å¹L¦h¦Ó¨­¤`¡A·í®É¤ÑÅ]ªi¦¯¦b³o¤@¦ì¤ñ¥Cªº«Í­º®Ç¥H¯«³q¥|³BÆ[¹î´M§ä¥L¨s³ºÂà¥Í¦Ü¦ó³B«o³£¤£¥i±o¡A¦òªû³Ì«á¤]ÆgÅA³o¤@¦ì¤ñ¥C¬°Án»D§Ì¤l¤¤«H¸Ñ²æ²Ä¤@¡C¤£¹L¡A¦ò±Ðµ´¹ï¤Ï¹ï¦Û±þ¡A¦]¬°³o¤@¦ì¤ñ¥C¬O¤@¦ìªiù»e·¥¬°¯S®íªº¯S¨Ò¡A¥L¤£¬O¦]¦Û±þªº¦]½t¦Ó¸Ñ²æ¡A¥L¬O±q¯f­Wªº¦]½t¤Á¤J¡A¶i¦Ó¦¨¥\Æ[·Ó¤­Ä­µL§Ú¡BµL§Ú©Ò¦ÓÀò¸Ñ²æ¡A¦]¦¹½Ð½Ñ¦ìªk¤Í¤d¸U²ö»~¸Ñ¥»¸g¡A¤]µ´¤£¥i¥é®Ä¡A§_«h«áªG¦Û­t¡C

    ³Ì«á¡A¦³Ãöµ¹©t¿WªøªÌ¦º«áÂà¥Íªº¤Ñ¬É¦³¨âºØª©¥»¡A¦b«n¶Çªº¤Ú§Q»y¦ò¸g¸Ì°O¸üµ¹©t¿WªøªÌ¦º«áÂà¥Í¦Ü±ý¬É²Ä¥|¼hªº°Â²vªû¤Ñ¡A¦bº~¶Çªº¦ò¸g¸Ì«h¦³¤£¦Pªº°O¸ü¡A¨Ò¦p¡mÂøÄ_Âøg¡n°O¸üµ¹©t¿WªøªÌ¦b¿³«Øµ¹©t¿W¶éªL¤§ªì§YµoÄ@¨Ó¥Í­n§ë¥Í¦b±ý¬É²Ä¥|¼hªº°Â²vªû¤Ñ¡A¦ý¦b¥»¸g¤¤«h°O¸üµ¹©t¿WªøªÌ¦º«áÂà¥Í¦Ü±ý¬É²Ä¤G¼hªº¤T¤Q¤T¤Ñ¡CĶªÌ­Ó¤H»{¬°·í¥H°Â²vªû¤Ñªºª©¥»¸û¬°¥i±Ä¡C 

¿ïĶ¦Û¡m¼W³üªü§t¸g¡n²Ä51¸g²Ä8½g

³ì¥¿¤@¥Õ¸ÜĶ©ó¦è¤¸2021/9/29¹A¾ä¤K¤ë¤G¤Q¤T¤é¥¬ÂĤKÃöÂN§Ù¤é

    §Ú¬O³o¼ËÅ¥»Dªº¡G

    ¦³¤@¦¸¡A¦òªû¼È®É¦í¦b¥j¦L«×ªºªÙ½Ã°ê¬é¾ðµ¹©t¿W¶éªL¡C·í®É¡Aµ¹©t¿WªøªÌ¨­±w­«¯f¡AªÙ§Q¥±´LªÌ¥H²M²bµL·åªº¤Ñ²´¬Ý¨£µ¹©t¿WªøªÌª×¯f¦b§É¡A«K§i¶DªüÃø´LªÌ¡G¡u§A¥BÀH§Ú¤@¦P¥hµ¹©t¿WªøªÌªº®a¤¤±´¯f¡C¡v

    ªüÃø´LªÌ¦^ÂСG¡u¦nªº¡A¨S°ÝÃD¡C¡v

    ªüÃø´LªÌ¸òÀHªÙ§Q¥±´LªÌ¨«¤JªÙ½Ã«°¤¤¦«²Ú¤^­¹¡A¥L­Ì¥Î¹LÀ\¤§«á¦A¤@°_¨Ó¨ìµ¹©t¿WªøªÌªº®a¡A¥L­Ì¶i¤J«Î¤º©óªøªÌªº¯fºf®ÇÃä´N®y¡C

    ªÙ§Q¥±°Ýµ¹©t¿WªøªÌ¡G¡uªøªÌ¡A±z²{¦bı±o¦p¦ó¡H±zªº¯f±¡¥i¦³¦nÂà?¡v

    ªøªÌ´G®z¦a¦^µª¡G¡u§Úªº¯f±¡«ÜÄY­«¡A¬Ý¨Ó¤£§®¡A§Úªº¯fµh¦³¼WµL´î¡C¡v

    ªÙ§Q¥±»¡¡G¡u¬JµM¦p¦¹¡A¨º»òªøªÌ´NÀ³·í¾Ð¦òªû¡A¦òªûªº¥\¼w¤À§O¬O¦p¨Ó¡B¦Ü¯u¡Bµ¥¥¿Ä±¡B©ú¦æ¦¨¬°¡Bµ½³u¡B¥@¶¡¸Ñ¡BµL¤W¤h¹Dªk±s¡B¤Ñ¤H®v¡B¸¹¦ò¡B²³¯§¡F

    ¥ç·í°l¾Ð©Àªk¡A¦p¨Óªº¥¿ªk¡A·¥¬°¬Æ²`¡A¥i´L¥i¶Q¡AµL»P­Û¤ñ¡A½å¸t©Ò¿í©^­×¦æªº¥¿¹D¡F

    ¥ç·í©À¹¬¡A¦p¨Óªº²³¸t§Ì¤l¡A¤W¤U©M¶¶¡AµL¦³½Ø³^¡Aªkªk¦¨´N¡A³o¨Ç¸tªÌ³£¨ã³Æ§Ù¦¨´N¡B¤T¬N¦¨´N¡B´¼¼z¦¨´N¡B¸Ñ²æ¦¨´N¡B¸Ñ²æ¨£¼z¦¨´N¡A©Ò¿×¹¬ªÌ¡A¤D¥|Âù¤K½ú¡A¥H¤W´N¬O¦p¨Óªº²³¸t§Ì¤l¡A¥i´L¥i¶Q¡A¬O¥@¶¡µL¤WºÖ¥Ð¡C

    ªøªÌ¡A­Y­×¦æ©À¦ò¡B©Àªk¡B©À¤ñ¥C¹¬ªÌ¡A¨ä¥\¼wµL¶q¡A¤£¥iºÙ­p¡A¥iÀò¥ÌÅS·ÀºÉ(¸Ñ²æ¯Iºn)¤§³B¡C­Yµ½¨k¤l¡Bµ½¤k¤H¾Ð©À¤TÄ_¤§«á¡A¨Ó¥@ÁÙ·|¤U¼Z¤T´c½ìªÌ¡Aµ´µL¦¹¨Æ¡C­Y³o¨Çµ½¨k¤l¡Bµ½¤k¤H¯à­×«ù¾Ð©À¤TÄ_¡A¨Ó¥@¥²Âà¥Í¦Üµ½³B¤Ñ¤W¤H¶¡¡C

    ÁÙ¦³¡AªøªÌ¡A¤£­n³g·R°õµÛ©ó¦â¹Ð¡A¤]¤£­n³g·R°õµÛ©ó¦]¦â¹Ð¦Ó½t¥Íªº²´ÃÑ¡F¤£­n³g·R°õµÛ©óÁn­µ¡A¤]¤£­n³g·R°õµÛ©ó¦]Án­µ¦Ó½t¥Íªº¦ÕÃÑ¡F¤£­n³g·R°õµÛ©ó»D¨ìªº­»®ð¡A¤]¤£­n³g·R°õµÛ©ó¦]­»®ð¦Ó½t¥Íªº»óÃÑ¡F¤£­n³g·R°õµÛ©ó¬ü¨ý¡A¤£­n³g·R°õµÛ©ó¦]¬ü¨ý©Ò½t¥Íªº¦ÞÃÑ¡F¤£­n³g·R°õµÛ²Ó·ÆIJ·P¡A¤£­n³g·R°õµÛ©ó¦]²Ó·Æ©Ò½t¥Íªº¨­ÃÑ¡F¤£­n³g·R°õµÛ©ó·N©À¡A¤]¤£­n³g·R°õµÛ©ó¦]·N©À©Ò½t¥Íªº·NÃÑ¡C¤£­n³g·R°õµÛ¹ï¤µ¥Í¡B«á¥@ªº¥Í¦º½ü°j¡A¤£­n³g·R°õµÛ©ó¹ï¤µ¥Í¡B«á¥@©Ò½t¥Íªº´÷±æ¡F¤£­n°õµÛ©ó¹ï±ý¬Éªº³g·R¡B¹ï¦â¬Éªº³g·R¡B¹ïµL¦â¬Éªº³g·R¡A²ö¦]¹ï¤T¬Éªº³g·R¦Ó°õµÛ©ó©Ò½t¥Íªº´÷¨D¥Í¦sªº¤ßÃÑ¡A¦]¬°¡A½t¡y·R¡z¦³¡y¨ü¡z¡A½t¡y¨ü¡z¦³¡y¦³¡z¡A½t¡y¦³¡z¦³¡y¥Í¡z¡A½t¡y¥Í¡z¦³¦º¡B·T¡B¼~¡B­W¡B´oµ¥ºØºØ·Ð´o¡A¦³µL¶qµLÃ䪺­W´o¡C¥H¤W¡A´N¬O¥Í¦º½ü°jªº­W¦]¦Ó§Î¦¨©Ò¿×ªº¤­³±­W¿K²±¡A¦Ó¤­Ä­¤§¤º¡B¤§¤¤¡B¤§¥~¬ÒµLÁôÂä@­Ó¡y§Ú¡z¡B¡y¤H¡z¡B¡y¹Ø©R¡z¡B¡y²³¥Í¡z¡B¡y¦N¤¿¹w¥ü¡z¡B¡y¦³§Î¡z¤§ÃþªºªF¦è¡C

    ´N¥H²´®Ú¤Î²´ÃѬ°¨Ò¡A¤§©Ò¥H²£¥Í¬O¥Ñ¦UºØ¤£¦Pªº¦]½t»E¦X¦Ó¦¨¡A³o´N¬O¡y²´°_®É«h°_¡A¤£¨£¨ä¨Ó³B¡zªº·N«ä¡F¦P¼Ëªº¡A¬J¬O¦]½t»E¦X¦Ó¥Í¡A«h¦³¥Í´N¥²¦³·À¡A¤]´N¬O½t°_½t·À¡A¬O¥H·í¦]½tÅÜ©ö¡BÂ÷´²®É¡A§Ú­Ì´N¤£¯à»¡²´®Ú¤Î²´ÃÑ¥h¤F¨º¸Ì¡A³o´N¬O¡y²´·À®É«h·À¡A¥ç¤£¨£¨ä·À³B¡zªº¹D²z¡CÁ`¤§¡A²´®Ú¡B²´ÃѪº²£¥Í³£¬O¥Ñ²³¦]½t»E¦X¦Ó¦¨¡A«b¨ºÅÜ©ö¤£©w¡A¨ä¤¤¨Ã¨S¦³¤@­Ó¥Ã«í¤£Åܪº²´®Ú¤Î²´ÃѪº¹êÅé¦s¦b¡C¨ä¾lªº¤­®Ú¡B¤­ÃѤ]³£¬O¦P¼Ëªº¹D²z¡C¦b½t°_½t·À·í¤¤¡A¥u¦³¦]½tªkªº¥Í·À²{¶H¦Ó¤w¡C¡@¡@

    ¦Ó©Ò¿×¦]½tªk¡A´N¬O¦¹¦³¬G©¼¦³¡A¦¹µL¬G©¼µL¡A©Ò¿×µL©ú½t¦æ¡A¦æ½tÃÑ¡AÃѽt¦W¦â¡A¦W¦â½t¤»¤J¡A¤»¤J½tIJ¡AIJ½t¨ü¡A¨ü½t·R¡A·R½t¨ú¡A¨ú½t¦³¡A¦³½t¥Í¡A¥Í½t¦º¡A¦º½t·T¡B¼~¡B­W¡B´oµ¥µL¶qµLÃ䪺­W´o¡C

    ªøªÌ¡A¥H¤W´N¬OªÅ¦æ²Ä¤@¤§ªk¡i²Ä¤@¸qªÅªk¸g¡j¡C¡v

    ·íµ¹©t¿WªøªÌÅ¥»DªÙ§Q¥±´LªÌ¹ï¥Lªº¶}¥Ü¤§«á¡A³ºµM²\¬yº¡­±¡A¤£¯à¦Û¤î¡C

    ªÙ§Q¥±´LªÌ°Ý¹D¡G¡uªøªÌ¬°¦ó¦p¦¹´d¶Ë¡H¡v

    ªøªÌ»¡¡G¡u§Ú¤£¬O´d¶ËÃø¹L¡A§Ú¤§©Ò¥H¬y²\¡A¬O¦]ªÙ§Q¥±´LªÌ¤µ¤éªººt»¡¡A¤º¤ßªk³ß¥Rº¡¡A¤j¨ü·P°Ê¦Ó¬y²\¡C¹L¥hªø¤[¥H¨Ó§Ú¤j¤OÅ@«ù¨Ñ¾i¦òªû»P¹¬¹Î¤£¿ò¾l¤O¡A¤]«D±`´L·q½Ñªø¦Ñ¤ñ¥C¡A¦ý«o±q¨Ó¨S¦³Å¥»D¹L¦p¦¹´L¶Q®í³Ó¤§ªk¡C¡v

    ¦b¤@®ÇªºªüÃø´LªÌ¹ïµ¹©t¿WªøªÌ»¡¡G¡uªøªÌ¡A¦p¨Ó»¡¥@¶¡¦³¤GºØ¤H¡A¤@ªÌª¾¼Ö¡A¥t¤@ªÌª¾­W¡C¨º¨Ç²ß¼Ö¤§¤H¡AÄ´¦p¥H­C¿é´£´LªÌ¡iµÐ´£´LªÌ¡j¬°¥Nªí¡A¦Ó¨º¨Ç²ß­W¤§¤H«h¥H±C¦÷±ù¤ñ¥C¬°¥Nªí¡C

    ªøªÌ¡A­C¿é´£¤ñ¥C³Q¦òªûÅA¬°Án»D§Ì¤l¤¤¸ÑªÅ²Ä¤@¡A¦Ü©ó±C¦÷±ù¤ñ¥C«h³Q¦òªûÅA¬°Án»D§Ì¤l¤¤«H¸Ñ²æ²Ä¤@¡C¦ý¤£½×¬Oª¾­W¤§¤H©Îª¾¼Ö¤§¤H¡A³o¤GºØ¤H³£¤w¤ß¸Ñ²æ¡B¼z¸Ñ²æ¡A¥L­Ì³£»P¦p¨Óªº¨ä¥L¸t§Ì¤l§¹¥þ¤@¼Ë¡A¦]¬°¥L­Ì³£¤w¿²¸Ñ²æ¡A¥L­Ì¤G¤H¶Ô¨ü¦ò±Ð¡A¥çµL¾Ó¼o¡A¤£¹L¬O¦]¥L­Ìªºªiù»e¤£¦P¡A¦]¦¹¾É­P¥L­Ìªº¸Ñ²æ¦]½t¤Î¾úµ{¤]¤£¦P¡C

    ¦b¦ò§Ì¤l¤¤¡A¦³ªº¤H³Õ¾Ç¦h»D¡A¦³ªº¤H¨Ã¨S¦³Å¥¹L¤Ó¦hªº¥¿ªk¡A´N¹³ªøªÌ±z»¡ªº¡A±z¹L¥hªø¤[¥H¨ÓÅ@«ù¦òªû¤Î¹¬¹Î¡A¤]®¥·q½Ñªø¦Ñ¤ñ¥C¡A¦ýª½¨ì¤µ¤Ñ±z¤~²Ä¤@¦¸Å¥»DªÙ§Q¥±´LªÌ»¡ªº´L¶Q®í³Ó¤§ªk¡C­C¿é´£¤ñ¥C¦]Æ[µø©ó¦a¤j·~³B¦Ó¤ß±o¸Ñ²æ¡A¦Ü©ó±C¦÷±ù¤ñ¥C«h¦]Æ[µø©ó¤M¡A§Y®É¤ß±o¸Ñ²æ¡C

    ¦]¦¹¡AªøªÌ¡A±z¥i¥H¾Ç²ß±C¦÷±ù¤ñ¥C¦]«H¦Ó¸Ñ²æªº¦]½t¡C¡v

    ·íªÙ§Q¥±´LªÌ¬°µ¹©t¿WªøªÌ»¡§¹ªk¤§«á¡A¥Oª×¯f¦b§ÉªºªøªÌ¤ß¥ÍÅw³ß¡Aµo°_µL¤W¤§¤ß¡A¨â¦ì´LªÌ«K±q®y¦ì°_¨­Â÷¥h¡C

    ´N¦bªÙ§Q¥±»PªüÃø¨â¦ì´LªÌÂ÷¥h«á¤£¤[¡Aµ¹©t¿WªøªÌ«KÃ`¤U³Ì«á¤@¤f®ð¡AµM«áÂà¥Í¨ì¤T¤Q¤T¤Ñ[1]¡i¥t¤@»¡¬O°Â²vªû¤Ñ¡j¡C·íµ¹©t¿WªøªÌ¤Æ¥Í¬°¤Ñ¯«¤§«á¡A¦³¤­¤è­±ªº¥\¼w³Ó¹L¨ä¥L½Ñ¤Ñ¯«¡A³o¤­¥ó¨Æ¤À§O¬°¤Ñ¬Éªº¹Ø©R¡B¤Ñ¬Éªº®e»ª¡B¤Ñ¬Éªº¨É¼Ö¡B¤Ñ¬Éªº«Â¶Õ»P¯«³q¡B¤Ñ¯«¨­¤W´²©ñªº¥ú©ú¡C

    µ¹©t¿WªøªÌ¤Æ¥Íªº¤Ñ¯«¤ß·Q¡G¡u§Ú¤µÀò¦¹¤Ñ¯«¤§¨­¡A¬Ò¥Ñ¦p¨Ó¤§®¦¡A¤µ§Ú¤£©y¯Ô·Ä©ó¤­±ý®T¼Ö¡A§ÚÀ³¥ý»°¦Ü¥@´Lªº­±«e¦V¥L¸÷«ô³»Â§¡C¡v

    ©ó¬O¡Aµ¹©t¿W¤Ñ¯«±a»â¤@²¼½Ñ¤Ñ¯«ÀH±q¡A²{¨­¦bµ¹©t¿W¶éªL¡AÍ¢­Ì¤â«ù¦UºØ¤Ñ¬Éªº­»ªá¨ÃÅx´²¦b¦p¨Óªº¨­¤W¡C¤Ñ¯«­Ì¦bµêªÅ¤¤¦X´x¹ï¥@´L»¡¤F¥H¤UªºÔU»y¡G¡u¦¹¬O¬é¬§¬É¡A¥P¤H²³®TÀ¸¡Fªk¤ý©Òªv³B¡A·íµoÅw®®¤ß¡C¡v

    ¦p¨ÓÅ¥«á«KÀqµM±µ¨ü½Ñ¯«ªº­»ªá¨Ñ¾i¡C³o¨Ç¤Ñ¯«ª¾¹D¦p¨Ó¤wµM±µ¨üÍ¢­Ìªº¨Ñ¾i¡A«K¦î¥ß¦b¤@®Ç¡C

    µ¹©t¿W¤Ñ¯«¹ï¥@´L»¡¡G¡u¥@´L¡A§Ú¬O¶·¹F¡A¤S¦Wµ¹©t¿W¡A¤j®a³£»{ÃѧڡA§Ú¥ç¬O¦p¨Óªº¦b®a§Ì¤l¡A¨ü¸t´L±Ð¡C¦p¤µ¤w©¹¥Í¡AÂà¥Í¦b¤T¤Q¤T¤Ñ¡C¡v

    ¥@´L°Ý¡G¡u§A¥Ñ¦ó®¦±o¥H¤µÀò¦¹¤Ñ¨­¡H¡v

    ¡u§Ú¬O»X¥@´L¤§¤O¡A¤µ¤~±o¥H¨ü¦¹¤Ñ¨­¡C¡v

    µ¹©t¿W¤Ñ¯«¤S¥H¤Ñ¬Éªº­»ªáÅx´²¦b¦p¨Óªº¨­¤W¡AÍ¢¥çÅx´²¦bªüÃø¤ÎªÙ§Q¥±¨â¦ì´LªÌªº¨­¤W¡AµM«á¹MëЬ鬧ºëªÙ¤C°é¤§«á«K®ø¥¢¤£¨£¡C

    ²Ä¤G¤Ñ¡A¥@´L¹ïªüÃø»¡¡G¡u¬Q©]¦³¤@¦ì¤Ñ¯«¨Ó¨ì§Ú­±«e¹ï§Ú´²ªá³»Â§¡AªüÃø¡A§A¥iª¾¨º¤@¦ì¤Ñ¯«¬O½Ö¶Ü¡H¡v

    ªüÃø¦^µª¡G¡u·Q¥²¬Oµ¹©t¿WªøªÌ§a?!¡v

    ¦òªû»¡¡G¡uµ½«v¡I§A¤£¨ã¦p¨Óªº¤@¤Áª¾´¼¡A«o¯à»{¥X¨º¤@¦ì¤Ñ¯«ªº­I´º¨­¤À¡A¯u¬OÁo©ú¡C¨S¿ù¡A´N¹³§A»¡ªº¡AÍ¢´N¬Oµ¹©t¿WªøªÌ¡C¡v

    ªüÃø°Ý¡G¡u½Ð°Ýµ¹©t¿WªøªÌÂà¥Í¨ì¤Ñ¤W¤§«á¡AÍ¢ªº¦W¦r¥s¬Æ»ò©O¡H¡v

    ¥@´L»¡¡G¡uÍ¢ªº¦W¦r¨ÌµM¬Oµ¹©t¿W¡A¦]¬°¡A±qÍ¢¦b¤Ñ¬É½Ï¥Í¤§¤é°_¡A½Ñ¤Ñ¯«³£¦b½Í½×Í¢¡G¡y¦¹¤Ñ¯«¦b¤H¶¡®É¬O¦p¨Óªº¦b®a§Ì¤l¡A¥L¥H¥­µ¥¤ß´¶¬I¤@¤Á»a¥Í¡A©P½aÀÙ¥F¡A¦]§@¤j¥¬¬Iªº¥\¼w¡A¦]¦¹Âà¥Í¨ì¤Ñ¬É¡A¤µ¬GÄò¦W¬°µ¹©t¿W¡C¡z¡v

    ±µµÛ¡A¥@´L¹ï½Ñ¤ñ¥C»¡¡G¡uªüÃø¤ñ¥C¦³¤j¥\¼w¡A´¼¼z¦¨´N¡AªüÃø¤ñ¥CÁöµM¥Ø«e¤´¦b¦³¾Ç¤§¦a¡iªìªG¡j¡A¦ý¥Lªº´¼¼zµL»P­Û¤ñ¡A¦]¬°ªüùº~©ÒÀ³ª¾ªÌ¡AªüÃø«Kª¾¤§¡C¹L¥h½Ñ¦ò¥@´L©ÒÀ³¾ÇªÌ¡AªüÃø¥ç¬Ò©ú¤Fª¾¡C¹L¥h®É¥ç¦³³o¼ËÀu¨q¡B¥XÃþ©ÞµÑ¤§¤H¡A¥u­n¤@Å¥»D«K¤Fª¾¡A¤@¦p¤µ¤éªºªüÃø¤ñ¥C¤@¯ë¡A¥L¥u­n¬Ý¤@²´¦p¨Ó¡A«Kª¾¡G¡y¦p¨Óªº·N«ä¬O³o¼Ë¡A¦p¨Óªº·N«ä¤£¬O³o¼Ë¡C¡z¡C¹L¥h½Ñ¦ò§Ì¤l¥²¶·¤J¤T¬NÁI©w¤~¯àª¾¹Dªº¥¼ª¾¤§¨Æ¡A¤µ¤éªºªüÃø¤ñ¥C«o¤ð»Ý¾aÁI©w¤§¥\¡A¥u»Ý¬Ý¤@²´«K¯àª¾¾å¤F¡C¡v

    ³Ì«á¡A¥@´L·í²³¹ï½Ñ¤ñ¥C»¡¡G¡u§ÚÁn»D§Ì¤l¤¤¡A³Õ¦³©Òª¾¡A¦³«i²rºë¶i¡A©À¤£¿ù¶Ã¡A¦h»D²Ä¤@¡A³ô¥ô°õ¨ÆªÌ¡A·íÄݪüÃø¤ñ¥C¡C¡v

¡@

¼W³üªü§t51«~8¸g
¡@¡@»D¦p¬O¡G
¡@¡@¤@®É¡A¦ò¦bªÙ½Ã°ê¬é¾ðµ¹©t¿W¶é¡C
¡@¡@º¸®É¡Aªü¨ºË¬ªÂªøªÌ¨­©ê­«±w¡A®É¡AªÙ§Q¥±¥H¤Ñ²´Æ[²M²bµL·å©¡A¨£ªü¨ºË¬ªÂªøªÌ¨­©ê­«±w¡A´M§iªüÃø¤ê¡G
¡@¡@¡u¦¼¨Ó¦@¦Üªü¨ºË¬ªÂªøªÌ©Ò°Ý°T¡C¡v
¡@¡@®É¡AªüÃø³ø¤ê¡G¡u©yª¾¬O®É¡C¡v
¡@¡@º¸®É¡AªüÃø¨ì®É[µÛ¦ç]«ù鉢¡A¤JªÙ½Ã«°¤^­¹¡A¥H¦¸º¥º¥¦Üªü¨ºË¬ªÂªøªÌ®a¡A§Y«K´N®y¡C
¡@¡@®É¡AªÙ§Q¥±§Y©ó®y¤W»yªü¨ºË¬ªÂªøªÌ¤ê¡G
¡@¡@¡u¦¼¤µ©Ò¯e¦³¼W¦³·l¥G¡Hıª¾­Wµhº¥º¥°£¡A¤£¦Ü¼W¼@­C¡H¡v
¡@¡@ªøªÌ³ø¤ê¡G
¡@¡@¡u§Ú¤µ©Ò±w·¥¬°¤Ö¿à¡Aı¼W¤£Ä±´î¡C¡v
¡@¡@ªÙ§Q¥±³ø¤ê¡G
¡@¡@¡u¦p¤µ¡AªøªÌ·í¾Ð¦ò¡A¬O¿×¦p¨Ó¡B¦Ü¯u¡Bµ¥¥¿Ä±¡B©ú¦æ¦¨¬°¡Bµ½³u¡B¥@¶¡¸Ñ¡BµL¤W¤h¹Dªk±s¡B¤Ñ¤H®v¡B¸¹¦ò¡B²³¯§¡A¥ç·í°l¾Ð©Àªk¡A¦p¨ÓªkªÌ¡A·¥¬°¬Æ²`¡A¥i´L¥i¶Q¡AµL»Pµ¥ªÌ¡A½å¸t¤§©Ò­×¦æ¡A¥ç·í©À¹¬¡A¦p¨Ó²³ªÌ¡A¤W¤U©M¶¶µL¦³½Ø³^¡Aªkªk¦¨´N¡G¸t²³ªÌ§Ù¦¨´N¡B¤T¬N¦¨´N¡B´¼¼z¦¨´N¡B¸Ñ²æ¦¨´N¡B¸Ñ²æ¨£¼z¦¨´N¡C©Ò¿×¹¬ªÌ¡A¥|Âù¤K½ú¡A¦¹¦W¦p¨Ó¸t²³¡A¥i´L¥i¶Q¡A¬O¥@¶¡µL¤WºÖ¥Ð¡AªøªÌ¡I­Y­×¦æ©À¦ò¡B©Àªk¡B©À¤ñ¥C¹¬ªÌ¡A¨ä¼w¤£¥iºÙ­p¡AÀò¥ÌÅS·ÀºÉ¤§³B¡A­Yµ½¨k¤l¡Bµ½¤k¤H©À¤T´L¤w¡G¦ò¡Bªk¡B¸t²³¡A¼Z¤T´c½ìªÌ¡A²×µL¦¹¨Æ¡I­Y©¼µ½¨k¤l¡Bµ½¤k¤H­×©À¤T´L¡A¥²¦Üµ½³B¤Ñ¤W¡B¤H¤¤¡C
¡@¡@µM«á¡AªøªÌ¡I¤£°_©ó¦â¡A¥ç¤£¨Ì¦â¦Ó°_©óÃÑ¡F¤£°_©óÁn¡A¤£¨ÌÁn¦Ó°_©óÃÑ¡F¤£°_­»¡A¤£¨Ì­»¦Ó°_©óÃÑ¡F¤£°_©ó¨ý¡A¤£¨Ì¨ý¦Ó°_©óÃÑ¡F¤£°_²Ó·Æ¡A¤£¨Ì²Ó·Æ¦Ó°_©óÃÑ¡F¤£°_·N¡A¤£¨Ì·N¦Ó°_©óÃÑ¡A¤£°_¤µ¥@¡B«á¥@¡A¤£¨Ì¤µ¥@¡B«á¥@¦Ó°_©óÃÑ¡F¤£°_©ó·R¡A²ö¨Ì·R¦Ó°_©óÃÑ¡A©Ò¥HµMªÌ¡A½t·R¦³¨ü¡A½t¨ü¦³¦³¡A½t¦³¦³¥Í¡B[½t¥Í¦³]¦º¡B·T¡B¼~¡B­W¡B´o¡A¤£¥iºÙ­p¡C¬O¿×¦³¦¹¤­­W²±³±¡AµL¦³§Ú¡B¤H¡B¹Ø¡B©R¡B¤h¤Ò¡B萠(µÞ)¥ü¡B¦³§Î¤§Ãþ¡C
¡@¡@­Y²´°_®É¡A¥ç¤£ª¾¨Ó³B¡A­Y²´·À®É«h·À¡A¥ç¤£ª¾¥h³B¡AµL¦³¦Ó²´¥Í¡A¤w¦³¦Ó²´·À¡A¬Ò¥Ñ¦X·|½Ñªk¦]½t¡A©Ò¿×¦]½tªkªÌ¡A½t¬O¡A¦³¬O¡FµL¬O¡A«hµL¡A©Ò¿×¡GµL©ú½t¦æ¡A¦æ½tÃÑ¡AÃѽt¦W¦â¡A¦W¦â½t¤»¤J¡A¤»¤J½t§ó¼Ö¡A§ó¼Ö½tµh¡Aµh½t·R¡A·R½t¨ü¡A¨ü½t¦³¡A¦³½t¥Í¡A¥Í½t¦º¡A¦º½t·T¡B¼~¡B­W¡B´o¡B¤£¥iºÙ­p¡F¦Õ¡B»ó¡B¦Þ¡B¨­¡B·N¡A¥ç´_¦p¬O¡AµL¦³¦Ó¥Í¡A¤w¦³¦Ó·À¡A¥ç´_¤£ª¾¨Ó³B¡A¥ç¤£ª¾¥h³B¡A¬Ò¥Ñ¦X·|½Ñªk¦]½t¡A¬O¿×¡AªøªÌ¡I¦W¬°ªÅ¦æ²Ä¤@¤§ªk¡C¡v
¡@¡@¬O®É¡Aªü¨ºË¬ªÂªøªÌ´dª_®÷¹s¤£¯à¦Û¤î¡C
¡@¡@®É¡AªÙ§Q¥±»yªü¨ºË¬ªÂ¤ê¡G
¡@¡@¡u¥H¦ó¦]½t´d·P¤Dº¸¥G¡H¡v
¡@¡@ªøªÌ³ø¤ê¡G
¡@¡@¡u§Ú¤£´d·P¡A©Ò¥HµMªÌ¡A§Ú©õ¤é¨Ó¼Æ©Ó¨Æ¦ò¡A¥ç´_´L·q½Ñªø¦Ñ¤ñ¥C¡A¥ç¤£»D¦p´µ´L­«¤§ªk¡A¦pªÙ§Q¥±¤§©Òºt»¡¡C¡v
¡@¡@¬O®É¡AªüÃø»yªü¨ºË¬ªÂ¤ê¡G
¡@¡@¡uªøªÌ·íª¾¡G¥@¶¡¦³¤GºØ¤§¤H¦p¨Ó¤§©Ò»¡¡A¤ª¦ó¬°¤G¡H¤@ªÌª¾¼Ö¡A¤GªÌª¾­W¡A©¼²ß¼Ö¤§¤H¡A©Ò¿×´LªÌ­C¿é´£±Ú©m¤l¬O¡A©¼²ß­W¤§¤H¡A±C¦÷±ù¤ñ¥C¬O¡C¤S´_¡AªøªÌ¡I­C¿é´£¤ñ¥C¸ÑªÅ²Ä¤@¡A«H¸Ñ²æªÌ¡A±C¦÷±ù¤ñ¥C¡C¤S´_¡AªøªÌ¡Iª¾­W¤§¤H¡Bª¾¼Ö¤§¤H¡A¤G¤H¤ß­Ñ¸Ñ²æ¡A¤G­Ñ¦p¨Ó§Ì¤lµL»Pµ¥ªÌ¡A¥Ñ¨ä¤£¨S¤£¥Í¡A¤G¤H¶Ô¨ü¦ò±Ð¡A¥çµL¾Ó¼o¡A¦ý¤ß¦³¼W´î¬G¡C¤H¦³ª¾ªÌ¡A¦³¤£ª¾ªÌ¡A¦pªøªÌ¤§©Ò»¡¡G¡y§Ú©õ¤w¨Ó©Ó¨Æ½Ñ¦ò¡A®¥·qªø¦Ñ¤ñ¥C¡Aªì¤£»D¦p´µ´L­«¤§ªk¡A¦pªÙ§Q¥±¤§©Ò»¡¡C¡z­C¿é´£¤ñ¥C[Æ[]µø©ó¦a¦Ó¤ß±o¸Ñ²æ¡A±C¦÷±ù¤ñ¥CÆ[µø©ó¤M¡A§Y®É¤ß±o¸Ñ²æ¡C¬O¬G¡AªøªÌ¡I·í§@¦p±C¦÷±ù¤ñ¥C¤§¤ñ¡C¡v
¡@¡@¬O®É¡AªÙ§Q¥±¼s»P»¡ªk¡AÄU¥OÅw³ß¡A¨ÏµoµL¤W¤§¤ß¡A§Y±q{§¤}[®y]°_¦Ó¥h¡C
¡@¡@ªÙ§Q¥±¡BªüÃø¥h¥¼¤[¡A¶·ªØ¤§³¼ªü¨ºË¬ªÂªøªÌ©R²×¡A«K¥Í¤T¤Q¤T¤Ñ¡Cº¸®É¡Aªü¨ºË¬ªÂ¤Ñ¤l¦³¤­¨Æ¥\¼w¡A³Ó©¼½Ñ¤Ñ¡A¤ª¦ó¬°¤­¡H©Ò¿×¤Ñ¹Ø¡B¤Ñ¦â¡B¤Ñ¼Ö¡B¤Ñ«Â¯«¡B¤Ñ¥ú©ú¡Cº¸®É¡Aªü¨ºË¬ªÂ¤Ñ¤l«K§@¬O©À¡G
¡@¡@¡u§Ú¤µÀò¦¹¤Ñ¨­¡A¬Ò¥Ñ¦p¨Ó¤§®¦¡A¤µ§Ú¤£©y©ó¤­±ý¦Û®T¼Ö¡A¥ýÀ³¦Ü¥@´L©Ò¡A«ô¸÷°Ý°T¡C¡v
¡@¡@®É¡Aªü¨ºË¬ªÂ¤Ñ¤l±N½Ñ¤Ñ¤H¡A«e«á³ò¶¡A«ù½Ñ¤Ñªá´²¦p¨Ó¨­¤W¡A®É¡A¦p¨Ó¦bªÙ½Ã¬é¾ðµ¹©t¿W¶é¡C®É¡A©¼¤Ñ¤l¦bµêªÅ¤¤¡A¤e¤â¦V¥@´L¡A«K»¡´µÔU¡G
¡@¡@¡u¦¹¬O¬é¬§¬É¡A¥P¤H²³®TÀ¸¡Aªk¤ý©Òªv³B¡A·íµoÅw®®¤ß¡C¡v
¡@¡@º¸®É¡Aªü¨ºË¬ªÂ¤Ñ¤l»¡´µÔU¤w¡A¦p¨ÓÀqµM¥i¤§¡C
¡@¡@®É¡A©¼¤Ñ¤l§Y¥Í¦¹©À¡G¡u¦p¨Ó¤wµM¥i§Ú¡C¡v§Y±Ë¯«¨¬¡A¦b¤@­±¥ß¡C
¡@¡@®É¡Aªü¨ºË¬ªÂ¤Ñ¤l¥Õ¥@´L¨¥¡G
¡@¡@¡u§Ú¬O¶·¹F¡A¤S¦Wªü¨ºË¬ªÂ¡A¤H©Ò©ú¤F¡A¥ç¬O¦p¨Ó§Ì¤l¨ü¸t´L±Ð¡A¤µ¨ú©R²×¡A¥Í¤T¤Q¤T¤Ñ¡C¡v
¡@¡@¥@´L§i¤ê¡G¡u¦¼¥Ñ¦ó®¦¤µÀò¦¹¤Ñ¨­¡H¡v
¡@¡@¤Ñ¤l¥Õ¦ò¡G¡u»X¥@´L¤§¤O¡A±o¨ü¤Ñ¨­¡C¡v
¡@¡@®É¡Aªü¨ºË¬ªÂ¤Ñ¤l´_¥H¤ÑµØ´²¦p¨Ó¨­¤W¡A¥ç´²ªüÃø¤ÎªÙ§Q¥±¨­¤W¡A¹MëЬ鬧¤C¥`ÁÙ¨S¤£²{¡C
¡@¡@¬O®É¡A¥@´L§iªüÃø¤ê¡G
¡@¡@¡u¬Q©]¦³¤Ñ¤l¨Ó¦Ü§Ú©Ò¡A«K»¡´µÔU¡G
¡@¡@¡y¦¹¬O¬é¬§¬É¡A¥P¤H²³®TÀ¸¡Aªk¤ý©Òªv³B¡A·íµoÅw®®¤ß¡C¡z
¡@¡@¬O®É¡A©¼¤Ñ¤l¶¬é¬§¤C¥`«K°h¦Ó¥h¡C¦¼¤µªüÃø¡I¦¼»áÃÑ©¼¤Ñ¤l¥G¡H¡v
¡@¡@ªüÃø¥Õ¦ò¨¥¡G
¡@¡@¡u¥²·í¬Oªü¨ºË¬ªÂªøªÌ¤]¡C¡v
¡@¡@¦ò§iªüÃø¡G
¡@¡@¡u¦p¦¼©Ò¨¥¡Aµ½«v¡I¤D¯à¥H¥¼ª¾´¼¦ÓÃÑ©¼¤Ñ¤l¡A©Ò¥HµMªÌ¡A©¼¬Oªü¨ºË¬ªÂ¤Ñ¤l¡C¡v
¡@¡@ªüÃø¥Õ¦ò¨¥¡G
¡@¡@¡uªü¨ºË¬ªÂ¡I¤µ¥Í¤Ñ¤W¬°¦W¦óµ¥¡H¡v
¡@¡@¥@´L§i¤ê¡G
¡@¡@¡u§Y¦Wªü¨ºË¬ªÂ¡A©Ò¥HµMªÌ¡A©¼¤Ñ§Y¥Í¤§¤é½Ñ¤Ñ¦U¦U¦³¦¹¨¥¡G¡y¦¹¤Ñ¤l¦b¤H¤¤®É¬O¦p¨Ó§Ì¤l¡AùÚµ¥¤ß´¶¬I¤@¤Á¡A©P½aÀÙ¥F¡A§@¦¹¥\¼w¤w¡A¦¹¬O¤T¤Q¤T¤Ñ¡A¤µ¬GÄò¦Wªü¨ºË¬ªÂ¡C¡z¡v
¡@¡@º¸®É¡A¥@´L§i½Ñ¤ñ¥C¡G
¡@¡@¡u[ªüÃø¤ñ¥C]¦³¤j¥\¼w´¼¼z¦¨´N¡AªüÃø¤ñ¥C¤µ¦b¾Ç¦a¡A´¼¼zµL»Pµ¥ªÌ¡A©Ò¥HµMªÌ¡Aªüùº~©ÒÀ³ª¾ªÌ¡AªüÃø«Kª¾¤§¡C¹L¥h½Ñ¦ò¥@´L©ÒÀ³¾ÇªÌ¡AªüÃø¬Ò©ú¤Fª¾¡C¹L¥h®É¥ç¦³´µ¤H¡A»D«K¤Fª¾¡A¦p§Ú¤µ¤éªüÃø¤ñ¥C¤±æ¤èª¾¤§¡G¡y¦p¨Ó¶·¬O¡A¦p¨Ó¤£¶·¬O¡C¡z¹L¥h½Ñ¦ò§Ì¤l¤J¤T¬N¤èª¾¥¼µM¤§¨Æ¡A¦p§Ú¤µ¤éªüÃø¤ñ¥C覩«K¾å¤F¡C¡v
¡@¡@º¸®É¡A¥@´L§i½Ñ¤ñ¥C¡G
¡@¡@¡u§ÚÁn»D¤¤³Õ¦³©Òª¾¡A¦³«i²rºë¶i¡A©À¤£¿ù¶Ã¡A¦h»D²Ä¤@¡A³ô¥ô°õ¨Æ¡A©Ò¿×ªüÃø¤ñ¥C¬O¡C¡v
¡@¡@®É¡A½Ñ¤ñ¥C»D¦ò©Ò»¡¡AÅw³ß©^¦æ¡C

Âøªü§t1032¸g

¡@¡@¦p¬O§Ú»D¡G
¡@¡@¤@®É¡A¦ò¦íªÙ½Ã°ê¬é¾ðµ¹©t¿W¶é¡C
¡@¡@º¸®É¡A´LªÌªÙ§Q¥±»Dµ¹©t¿WªøªÌ¨­¾D­W±w¡A»D¤w¡A»y´LªÌªüÃø¡G
¡@¡@¡uª¾¤£¡Hµ¹©t¿WªøªÌ¨­¾D­W±w¡A·í¦@©¹¬Ý¡C¡v
¡@¡@´LªÌªüÃøÀqµM¦Ó³\¡C
¡@¡@®É¡A´LªÌªÙ§Q¥±»P´LªÌªüÃø¦@¸Úµ¹©t¿WªøªÌªÙ¡C
¡@¡@ªøªÌ»»¨£´LªÌªÙ§Q¥±¡A§ß§É±ý°_¡A¡K¡K¤D¦Ü»¡¤TºØ¨ü¡A¦p¤e¼¯­×¦hù¼s»¡¡G¡u¡K¡K¨­½Ñ­W±w¡AÂà¼WµL·l¡C¡v
¡@¡@´LªÌªÙ§Q¥±§iªøªÌ¨¥¡G
¡@¡@¡u·í¦p¬O¾Ç¡G¤£µÛ²´¡A¤£¨Ì²´¬É¥Í³g±ýÃÑ¡F¤£µÛ¦Õ¡K¡K»ó¡K¡K¦Þ¡K¡K¨­¡A·N¥ç¤£µÛ¡A¤£¨Ì·N¬É¥Í³g±ýÃÑ¡F¤£µÛ¦â¡A¤£¨Ì¦â¬É¥Í³g±ýÃÑ¡F¤£µÛÁn¡K¡K­»¡K¡K¨ý¡K¡KIJ¡K¡Kªk¡A¤£¨Ìªk¬É¥Í³g±ýÃÑ¡F¤£µÛ©ó¦a¬É¡A¤£¨Ì¦a¬É¥Í³g±ýÃÑ¡F¤£µÛ©ó¤ô¡K¡K¤õ¡K¡K­·¡K¡KªÅ¡K¡KÃѬɡA¤£¨ÌÃѬɥͳg±ýÃÑ¡F¤£µÛ¦â³±¡A¤£¨Ì¦â³±¥Í³g±ýÃÑ¡F¤£µÛ¨ü¡K¡K·Q¡K¡K¦æ¡K¡KÃѳ±¡A¤£¨ÌÃѳ±¥Í³g±ýÃÑ¡C¡v
¡@¡@®É¡Aµ¹©t¿WªøªÌ´d¼Û¬y²\¡C
¡@¡@´LªÌªüÃø§iªøªÌ¨¥¡G¡u¦¼¤µ©Ä¦H­C¡H¡v
¡@¡@ªøªÌ¥ÕªüÃø¡G
¡@¡@¡u¤£©Ä¦H¤]¡A§Ú¦ÛÅU©À¡A©^¦ò¥H¨Ó¤G¤Q¾l¦~¡A¥¼»D´LªÌªÙ§Q¥±»¡²`§®ªk¡A¦p¤µ©Ò»D¡C¡v
¡@¡@´LªÌªÙ§Q¥±§iªøªÌ¨¥¡G
¡@¡@¡u§Ú¥ç¤[¨Ó¥¼¹Á¬°½ÑªøªÌ»¡¦p¬Oªk¡C¡v
¡@¡@ªøªÌ¥Õ´LªÌªÙ§Q¥±¡G
¡@¡@¡u¦³©~®a¥Õ¦ç¡A¦³³Ó«H¡B³Ó©À¡B³Ó¼Ö¡A¤£»D²`ªk¦Ó¥Í°h¨S¡Aµ½«v¡I´LªÌªÙ§Q¥±¡I·í¬°©~®a¥Õ¦ç»¡²`§®ªk¡A¥H«s·]¬G¡A´LªÌªÙ§Q¥±¡I¤µ©ó¦¹­¹¡C¡v
¡@¡@´LªÌªÙ§Q¥±µ¥¡AÀqµM¨ü½Ð¡C
¡@¡@§Y³]ºØºØ²b¬ü¶¼­¹¡A®¥·q¨Ñ¾i¡C
¡@¡@­¹¤w¡A´_¬°ªøªÌºØºØ»¡ªk¡A¥Ü¡B±Ð¡B·Ó¡B³ß¡F¥Ü¡B±Ð¡B·Ó¡B³ß¤w¡A§Y±q§¤°_¦Ó¥h¡C

¤¤ªü§t28¸g/±Ð¤Æ¯f¸g
¡@¡@§Ú»D¦p¬O¡G
¡@¡@¤@®É¡A¦ò¹CªÙ½Ã°ê¡A¦b³ÓªLµ¹©t¿W¶é¡C
¡@¡@º¸®É¡AªøªÌµ¹©t¿W¯e¯f¦M¿w¡C©ó¬O¡AªøªÌµ¹©t¿W§i¤@¨Ï¤H¡G
¡@¡@¡u¦¼©¹¸Ú¦ò¡A¬°§Ú½]­ºÂ§¥@´L¨¬¡A°Ý°T¥@´L¡G¸tÅé±d±j¡A¦w§ÖµL¯f¡A°_©~»´«K¡A®ð¤O¦p±`­C¡H§@¦p¬O»y¡G¡yªøªÌµ¹©t¿W½]­º¦ò¨¬¡A°Ý°T¥@´L¡A¸tÅé±d±j¡A¦w§ÖµL¯f¡A°_©~»´«K¡A®ð¤O¦p±`­C¡H¡z¦¼¬J¬°§Ú°Ý°T¦ò¤w¡A©¹¸Ú´LªÌªÙ±ù¤l©Ò¡A¬°§Ú½]­ºÂ§©¼¨¬¤w¡A°Ý°T´LªÌ¡G¸tÅé±d±j¡A¦w§ÖµL¯f¡A°_©~»´«K¡A®ð¤O¦p±`¤£¡H§@¦p¬O»y¡G¡yªøªÌµ¹©t¿W½]­º´LªÌªÙ±ù¤l¨¬¡A°Ý°T´LªÌ¡A¸tÅé±d±j¡A¦w§ÖµL¯f¡A°_©~»´«K¡A®ð¤O¦p±`¤£¡H´LªÌªÙ±ù¤l¡IªøªÌµ¹©t¿W¯e¯f·¥§x¡A¤µ¦Ü¦M¿w¡AªøªÌµ¹©t¿W¦Ü¤ß±ý¨£´LªÌªÙ±ù¤l¡AµMÅé¦Üý¥F¡AµL¤O¥i¨Ó¸Ú´LªÌªÙ±ù¤l©Ò¡Cµ½«v¡I´LªÌªÙ±ù¤l¡I¬°·O·]¬G¡AÄ@©¹¦ÜªøªÌµ¹©t¿W®a¡C¡z¡v
¡@¡@©ó¬O¡A¨Ï¤H¨üªøªÌµ¹©t¿W±Ð¤w¡A©¹¸Ú¦ò©Ò¡A½]­ºÂ§¨¬¡A«o¦í¤@­±¡A¥Õ¤ê¡G
¡@¡@¡u¥@´L¡IªøªÌµ¹©t¿W½]­º¦ò¨¬¡A°Ý°T¥@´L¡G¡y¸tÅé±d±j¡A¦w§ÖµL¯f¡A°_©~»´«K¡A®ð¤O¦p±`­C¡H¡z¡v
¡@¡@º¸®É¡A¥@´L§i¨Ï¤H¤ê¡G
¡@¡@¡u¥OªøªÌµ¹©t¿W¦wÁô§Ö¼Ö¡A¥O¤Ñ¤Î¤H¡Bªü­×ù¡BÙa¶ð惒¡Bù«b¤Î¾lºØºØ¨­¦wÁô§Ö¼Ö¡C¡v
¡@¡@©ó¬O¡A¨Ï¤H»D¦ò©Ò»¡¡Aµ½¨üµ½«ù¡A½]­º¦ò¨¬¡A¶¤T¥`¦Ó¥h¡A©¹¸Ú´LªÌªÙ±ù¤l©Ò¡A½]­ºÂ§¨¬¡A«o§¤¤@­±¡A¥Õ¤ê¡G
¡@¡@¡u´LªÌªÙ±ù¤l¡IªøªÌµ¹©t¿W½]­º´LªÌªÙ±ù¤l¨¬¡A°Ý°T´LªÌ¡G¡y¸tÅé±d±j¡A¦w§ÖµL¯f¡A°_©~»´«K¡A®ð¤O¦p±`¤£¡H¡z´LªÌªÙ±ù¤l¡IªøªÌµ¹©t¿W¯e¯f·¥§x¡A¤µ¦Ü¦M¿w¡AªøªÌµ¹©t¿W¦Ü¤ß±ý¨£´LªÌªÙ±ù¤l¡AµMÅé¦Üý¥F¡AµL¤O¥i¨Ó¸Ú´LªÌªÙ±ù¤l©Ò¡Cµ½«v¡I´LªÌªÙ±ù¤l¡I¬°·O·]¬G¡A©¹¸ÚªøªÌµ¹©t¿W®a¡C¡v
¡@¡@´LªÌªÙ±ù¤l§Y¬°©¼¬G¡AÀqµM¦Ó¨ü¡C©ó¬O¡A¨Ï¤Hª¾´LªÌªÙ±ù¤lÀqµM¨ü¤w¡A§Y±q{§¤}[®y]°_¡A½]­º§@§¡A¶¤T¥`¦Ó¥h¡C
¡@¡@´LªÌªÙ±ù¤l¹L©]¥­¥¹¡AµÛ¦ç«ù鉢¡A©¹¸ÚªøªÌµ¹©t¿W®a¡C
¡@¡@ªøªÌµ¹©t¿W»»¨£´LªÌªÙ±ù¤l¨Ó¡A¨£¤w¡A«K±ý±q§É¦Ó°_¡C
¡@¡@´LªÌªÙ±ù¤l¨£©¼ªøªÌ±ý±q§É°_¡A«K¤î©¼¤ê¡G
¡@¡@¡uªøªÌ²ö°_¡IªøªÌ²ö°_¡I§ó¦³¾l§É¡A§Ú¦Û§O§¤¡C¡v
¡@¡@´LªÌªÙ±ù¤l§Y§¤¨ä§É¡A§¤¤w¡A°Ý¤ê¡G
¡@¡@¡uªøªÌ©Ò±w¤µ´_¦ó¦ü¡H¶¼­¹¦h¤Ö¡H¯e­WÂà·l¡A¤£¦Ü¼W­C¡H¡v
¡@¡@ªøªÌµª¤ê¡G
¡@¡@¡u©Ò±w¦Ü§x¡A¶¼­¹¤£¶i¡A¯e­W¦ý¼W¦Ó¤£Ä±·l¡C¡v
¡@¡@´LªÌªÙ±ù¤l§i¤ê¡G
¡@¡@¡uªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦¨´N¤£«H¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌ¤µ¤éµL¦³¤£«H¡A°ß¦³¤W«H¡AªøªÌ¦]¤W«H¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]¤W«H¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]´c§Ù¬G¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¦³´c§Ù¡A°ß¦³µ½§Ù¡AªøªÌ¦]µ½§Ù¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]µ½§Ù¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]¤£¦h»D¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¤£¦h»D¡A°ß¦³¦h»D¡AªøªÌ¦]¦h»D¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]¦h»D¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]ádzg¬G¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¦³ádzg¡A°ß¦³´f¬I¡AªøªÌ¦]´f¬I¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]´f¬I¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]´c¼z¬G¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¦³´c¼z¡A°ß¦³µ½¼z¡AªøªÌ¦]µ½¼z¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]µ½¼z¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]¨¸¨£¬G¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¦³¨¸¨£¡A°ß¦³¥¿¨£¡AªøªÌ¦]¥¿¨£¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]¥¿¨£¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]¨¸§Ó¬G¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¦³¨¸§Ó¡A°ß¦³¥¿§Ó¡AªøªÌ¦]¥¿§Ó¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]¥¿§Ó¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]¨¸¸Ñ¬G¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¦³¨¸¸Ñ¡A°ß¦³¥¿¸Ñ¡AªøªÌ¦]¥¿¸Ñ¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]¥¿¸Ñ¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]¨¸²æ¬G¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¦³¨¸²æ¡A°ß¦³¥¿²æ¡AªøªÌ¦]¥¿²æ¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]¥¿²æ¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@ªøªÌ²ö©Æ¡IªøªÌ²ö©Æ¡I©Ò¥HªÌ¦ó¡H­Y·Mè¤Z¤Ò¦]¨¸´¼¬G¡A¨­Ãa©R²×½ì¦Ü´c³B¡A¥Í¦aº»¤¤¡CªøªÌµL¦³¨¸´¼¡A°ß¦³¥¿´¼¡AªøªÌ¦]¥¿´¼¬G¡A©Î·À­Wµh¡A¥Í·¥§Ö¼Ö¡F¦]¥¿´¼¬G¡A©Î±o´µªû§tªG¡A©Îªü¨º§tªG¡AªøªÌ¥»¤w±o¶·ªû¬§¡C
¡@¡@©ó¬O¡AªøªÌ¯f§Y±o®t¡A¥­´_¦p¬G¡A±qª×°_§¤¡A¼Û´LªÌªÙ±ù¤l¤ê¡G
¡@¡@¡uµ½«v¡Iµ½«v¡I¬°¯f»¡ªk¡A¬Æ©_¡I¬Æ¯S¡I´LªÌªÙ±ù¤l¡I§Ú»D±Ð¤Æ¯fªk¡A­Wµh§Y·À¡A¥Í·¥§Ö¼Ö¡C´LªÌªÙ±ù¤l¡I§Ú¤µ¯f®t¡A¥­´_¦p¬G¡C¡K¡K¡]¤U¬°ªøªÌ¨£¦ò¦]½t¡A½sĶªÌ§R²¤¡^
¡@¡@¦ò»¡¦p¬O¡A©¼½Ñ¤ñ¥C»D¦ò©Ò»¡¡AÅw³ß©^¦æ¡C

¤Ú§Q»y¸g¤å
MN.143/(1) Anāthapiṇḍikovādasuttaṃ
¡@¡@ 383. Evaṃ me sutaṃ¡V ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi¡V ¡§ehi tvaṃ, ambho purisa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi ¡V ¡¥anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī¡¦ti. Yena cāyasmā sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi ¡V ¡¥anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī¡¦ti. Evañca vadehi¡V ¡¥sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā¡¦¡¨ti.
¡@¡@ ¡§Evaṃ, bhante¡¨ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca¡V ¡§anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī¡¨ti. Yena cāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca¡V ¡§anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandati; evañca vadeti¡V ¡¥sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā¡¦¡¨ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.
¡@¡@ 384. Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ etadavoca¡V ¡§kacci te, gahapati, khamanīyaṃ, kacci yāpanīyaṃ? Kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo¡¨ti?
¡@¡@ ¡§Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante sāriputta, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evameva kho me, bhante sāriputta, adhimattā vātā muddhani ūhananti. Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante sāriputta, balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya; evameva kho me, bhante sāriputta, adhimattā sīse sīsavedanā. Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evameva kho me, bhante sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ, samparitāpeyyuṃ; evameva kho me, bhante sāriputta, adhimatto kāyasmiṃ ḍāho. Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo¡¨ti.
¡@¡@ 385. ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ ¡V ¡¥na cakkhuṃ upādiyissāmi, na ca me cakkhunissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na sotaṃ upādiyissāmi, na ca me sotanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na ghānaṃ upādiyissāmi, na ca me ghānanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na jivhaṃ upādiyissāmi, na ca me jivhānissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na kāyaṃ upādiyissāmi, na ca me kāyanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na manaṃ upādiyissāmi, na ca me manonissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na saddaṃ upādiyissāmi ¡Kpe¡K na gandhaṃ upādiyissāmi¡K na rasaṃ upādiyissāmi¡K na phoṭṭhabbaṃ upādiyissāmi¡K na dhammaṃ upādiyissāmi na ca me dhammanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na cakkhuviññāṇaṃ upādiyissāmi, na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na sotaviññāṇaṃ upādiyissāmi¡K na ghānaviññāṇaṃ upādiyissāmi¡K na jivhāviññāṇaṃ upādiyissāmi¡K na kāyaviññāṇaṃ upādiyissāmi¡K na manoviññāṇaṃ upādiyissāmi na ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na cakkhusamphassaṃ upādiyissāmi, na ca me cakkhusamphassanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na sotasamphassaṃ upādiyissāmi¡K na ghānasamphassaṃ upādiyissāmi¡K na jivhāsamphassaṃ upādiyissāmi¡K na kāyasamphassaṃ upādiyissāmi¡K na manosamphassaṃ upādiyissāmi, na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na cakkhusamphassajaṃ vedanaṃ upādiyissāmi, na ca me cakkhusamphassajāvedanānissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na sotasamphassajaṃ vedanaṃ upādiyissāmi¡K na ghānasamphassajaṃ vedanaṃ upādiyissāmi¡K na jivhāsamphassajaṃ vedanaṃ upādiyissāmi¡K na kāyasamphassajaṃ vedanaṃ upādiyissāmi¡K na manosamphassajaṃ vedanaṃ upādiyissāmi, na ca me manosamphassajāvedanānissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ 386. ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ ¡V ¡¥na pathavīdhātuṃ upādiyissāmi, na ca me pathavīdhātunissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na āpodhātuṃ upādiyissāmi¡K na tejodhātuṃ upādiyissāmi¡K na vāyodhātuṃ upādiyissāmi¡K na ākāsadhātuṃ upādiyissāmi¡K na viññāṇadhātuṃ upādiyissāmi, na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na vedanaṃ upādiyissāmi¡K na saññaṃ upādiyissāmi¡K na saṅkhāre upādiyissāmi¡K na viññāṇaṃ upādiyissāmi, na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na ākāsānañcāyatanaṃ upādiyissāmi na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatī¡¦ti Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ ¡V ¡¥na viññāṇañcāyatanaṃ upādiyissāmi¡K na ākiñcaññāyatanaṃ upādiyissāmi¡K na nevasaññānāsaññāyatanaṃ upādiyissāmi na ca me nevasaññānāsaññāyatananissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ.
¡@¡@ ¡§Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na idhalokaṃ upādiyissāmi, na ca me idhalokanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥na paralokaṃ upādiyissāmi, na ca me paralokanissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ¡V ¡¥yampi me diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anupariyesitaṃ anucaritaṃ manasā tampi na upādiyissāmi, na ca me taṃnissitaṃ viññāṇaṃ bhavissatī¡¦ti. Evañhi te, gahapati, sikkhitabban¡¨ti.
¡@¡@ 387. Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca¡V ¡§olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī¡¨ti? ¡§Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā sutapubbā¡¨ti. ¡§Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī¡¨ti. ¡§Tena hi, bhante sāriputta, gihīnampi odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. Santi hi, bhante, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro¡¨ti.
¡@¡@ Atha kho āyasmā ca sāriputto āyasmā ca ānando anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. Atha kho anāthapiṇḍiko gahapati, acirapakkante āyasmante ca sāriputte āyasmante ca ānande kālamakāsi tusitaṃ kāyaṃ upapajji. Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ gāthāhi ajjhabhāsi¡V
¡@¡@ ¡§Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
¡@¡@ Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
¡@¡@ ¡§Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ;
¡@¡@ Etena maccā sujjhanti, na gottena dhanena vā.
¡@¡@ ¡§Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
¡@¡@ Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
¡@¡@ ¡§Sāriputtova paññāya, sīlena upasamena;
¡@¡@ Yopi pāraṅgato bhikkhu, etāvaparamo siyā¡¨ti.
¡@¡@ Idamavoca anāthapiṇḍiko devaputto. Samanuñño satthā ahosi. Atha kho anāthapiṇḍiko devaputto¡V ¡§samanuñño me satthā¡¨ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
¡@¡@ 388. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi¡V ¡§imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so devaputto maṃ gāthāhi ajjhabhāsi¡V
¡@¡@ ¡§Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
¡@¡@ Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
¡@¡@ ¡§Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ;
¡@¡@ Etena maccā sujjhanti, na gottena dhanena vā.
¡@¡@ ¡§Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
¡@¡@ Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
¡@¡@ ¡§Sāriputtova paññāya, sīlena upasamena;
¡@¡@ Yopi pāraṅgato bhikkhu, etāvaparamo siyā¡¨ti.
¡@¡@ ¡§Idamavoca bhikkhave, so devaputto. ¡¥Samanuñño me satthā¡¦ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī¡¨ti.
¡@¡@ Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca¡V ¡§so hi nūna so, bhante, anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko, bhante, gahapati āyasmante sāriputte abhippasanno ahosī¡¨ti. ¡§Sādhu, sādhu, ānanda! Yāvatakaṃ kho, ānanda, takkāya pattabbaṃ, anuppattaṃ taṃ tayā. Anāthapiṇḍiko so, ānanda, devaputto¡¨ti.
¡@¡@ Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
¡@¡@ Anāthapiṇḍikovādasuttaṃ niṭṭhitaṃ paṭhamaṃ.


¡@

[1] Ãö©óµ¹©t¿WªøªÌ¦º«áÂà¥Íªº¤Ñ¬É¦³¨âºØª©¥»¡A¦b«n¶Çªº¤Ú§Q»y¦ò¸g¸Ì°O¸üµ¹©t¿WªøªÌ¦º«áÂà¥Í¦Ü±ý¬É²Ä¥|¼hªº°Â²vªû¤Ñ¡A¦bº~¶Çªº¦ò¸g¸Ì«h¦³¤£¦Pªº°O¸ü¡A¨Ò¦p¡mÂøÄ_Âøg¡n°O¸üµ¹©t¿WªøªÌ¦b¿³«Øµ¹©t¿W¶éªL¤§ªì§YµoÄ@¨Ó¥Í­n§ë¥Í¦b±ý¬É²Ä¥|¼hªº°Â²vªû¤Ñ¡A¦ý¦b¥»¸g¤¤«h°O¸üµ¹©t¿WªøªÌ¦º«áÂà¥Í¦Ü±ý¬É²Ä¤G¼hªº¤T¤Q¤T¤Ñ¡CĶªÌ­Ó¤H¥H¬°·í¥H°Â²vªû¤Ñªºª©¥»¸û¬°¥i±Ä¡C

¡@

 

¡@

¡@

¡@