在家人八法具足  

         

       


 

    本經與巴利聖典《增支部》第8經 第54篇《長膝經》《Dīghajāṇusuttaṃ》及同經之第55篇《巫惹雅經》《Ujjayasuttaṃ》的內容完全相同。本篇經文是佛陀對在家人闡釋如何修行的具體八種正確方法,稱之為「在家人八法具足」,是佛陀告知在家人如何才能「現世安樂、後世安樂」的修行之道。這篇經文給我們在家人的啟示非常大,既然是在家人,就該做好在家人該盡的義務及本分。

選譯自《雜阿含經》第九一篇

喬正一譯於西元二○○四年一月四日八關齋戒日

修訂於西元2022/3/17農曆二月十五日布薩八關齋戒日

    我是這樣聽說的:

    當時,佛陀暫時住在古印度的舍衛國祇樹給孤獨精舍園林之內。

  有一天,有一位名叫鬱闍迦的年輕婆羅門前來參訪世尊。他來到佛陀的面前,頂禮佛足之後,便起身坐在一旁,他向世尊請示法義。

  他問道:「世尊,請問一般世俗的在家人,應該要做到幾件事才能夠確保今生現世平安喜樂、來世也能幸福安樂?」

  佛陀說:「有四件事,可以令一般世俗的在家人在現世獲得平安與喜樂。是哪四件事呢?分別是方便具足、守護具足、善知識具足、正命具足。我現在為你一一解說如下:

一、方便具足:

    所謂方便具足,就是在家人要有一技之長,能夠在各自的專業領域以正當的方式謀生,務求自己的專業精益求精,能做到這一點就是方便具足。

二、守護具足:

  所謂守護具足,就是對於自己的財產,只要是正當工作所得,便應該好好地守藏及儲蓄,以應不時之需;不使財富因為官非、盜賊的劫奪或水災、火災的漂沒而滅失。能做到這一點就是守護具足。

三、善知識具足:

    所謂善知識具足,就是善友具足,也就是親近良師益友,而良師益友必須分別具備以下的消極與積極條件:

【一】消極條件:

(一)不落度【註:落度即落拓之義,參見東方國語辭典。】:也就是言行不粗鄙低俗、放蕩不羈。

(二)不放逸:不懶散、不懈怠、不放縱於感官【色、聲、香、味、觸】享樂。

(三)不凶險:個性不凶惡、粗暴,心地不陰險、狡詐,不背信棄義或暗箭傷人。

【二】積極條件:

    當你憂傷、痛苦的時候,他能陪伴、安慰、開解你,使你不再憂苦,也能為你指點迷津;當你平安、喜樂的時候,他替你高興,樂於與你一同分享,也能帶給你平安、喜樂。

    能具備以上條件的人,就是值得親近的良師益友,一個人一生中能得此良師益友為伴,可謂至福之人,能具備這樣的條件便是善知識具足。

四、正命具足:

    所謂正命具足,就是能善於理財,懂得平衡收支,不要收入遠大於支出或支出遠超過收入。

    一個窮極奢侈、揮霍無度、開銷遠大於收入的人,就像是優曇缽果【註:無花果】一樣,沒有種子,這種愚蠢的人,只會寅吃卯糧,不久必有後顧之憂。

    而另一種收入遠超過支出的人,明明有豐厚多餘的錢財,卻刻薄自己及家人,捨不得日常花用,這種愚蠢的人,別人會譏笑他為餓死狗。

    所以能善於運用財物,平衡開銷及所得,當用則用,當省則省,就是正命具足。

    能夠作到以上四法具足的在家人,便能在今生中獲得平安、喜樂的生活。」

    佛陀接著說:「還有四件事,可以令一般世俗的在家人在來世獲得平安、喜樂。是哪四件事呢?分別是信具足、戒具足、施具足、聞慧具足。我現在為你一一解說如下:

一、信具足:

    就是對於佛、法、僧三寶能有堅定不動搖的信心,不再受諸天神、魔、梵以及世間科學、哲學或其他宗教信仰所迷惑、影響、動搖。

二、戒具足:

    就是一生中至少要作到基本的五戒,分別是不殺生、不偷盜、不邪淫、不妄語、不飲酒。

三、施具足:

    內心要遠離慳吝、貪愛、執著,布施時應發願趨向解脫,盡量不假手他人,以恭敬、誠懇的態度親自佈施,樂於佈施,並且不去考量受施對象的成就如何,以平等的心態佈施【註:布施時不要大小眼、不要高姿態、不要以勢利的心態佈施】。

四、慧具足:

    就是要具有正見,並能正思惟『苦』、『集』、『滅』、『道』的四聖諦法則。

    能夠作到以上四法具足的在家人,便能在來生中獲得平安、喜樂的生活。」

    佛陀以如下的偈語總結地說:「

方便建諸業  積集能守護

知識善男子  正命以自活

淨信戒具足  惠施離慳垢

淨除於速道  得後世安樂

若處於居家  成就於八法

審諦尊所說  等正覺所知

現法得安隱  現法喜樂住

                                   後世喜樂住」

    以上偈語的大意是說:磨練謀生的專業技能,守護並儲蓄財富,能有良師益友相伴,善加運用、支配以正當的工作所獲取的財富,對三寶具有清淨、堅定的信仰,終生受持五戒,遠離慳吝的染垢心,樂於佈施,奉行八正道,一般世俗的在家人若是能做到以上八件事,便能夠在今生獲得平安、喜樂,也能夠在來世獲得平安、喜樂。

    年輕的鬱闍迦婆羅門聽完佛陀的開示之後,心生法喜,起身頂禮佛足之後便逕自離去。

 

 

(九一)如是我聞。一時。佛住舍衛國祇樹給孤

獨園。時。有年少婆羅門名鬱闍迦。來詣佛

所。稽首佛足。退坐一面。白佛言。世尊。俗人

在家當行幾法。得現法安及現法樂。佛告

婆羅門。有四法。俗人在家得現法安.現法

樂。何等為四。謂方便具足.守護具足.善知

識具足.正命具足。何等為方便具足。謂善男

子種種工巧業處以自營生。謂種田.商賈。

或以王事。或以書疏算畫。於彼彼工巧業

處精勤修行。是名方便具足。何等為守護

具足。謂善男子所有錢穀。方便所得。自手執

作。如法而得。能極守護。不令王.賊.水.火劫

奪漂沒令失。不善守護者亡失。不愛念者

輒取。及諸災患所壞。是名善男子善守護

何等為善知識具足。若有善男子不落度.

不放逸.不虛妄.不凶險。如是知識能善

安慰。未生憂苦能令不生。已生憂苦能令

開覺。未生喜樂能令速生。已生喜樂護令不

失。是名善男子善知識具足。云何為正命

具足。謂善男子所有錢財出內稱量。周圓掌

護。不令多入少出也.多出少入也。如執

秤者。少則增之。多則減之。知平而捨。如是。

善男子稱量財物。等入等出。莫令入多出

少.出多入少。若善男子無有錢財而廣散

用。以此生活。人皆名為優曇缽果。無有種

子。愚癡貪欲。不顧其後。或有善男子財

物豐多。不能食用。傍人皆言是愚癡人如

餓死狗。是故。善男子所有錢財能自稱量。

等入等出。是名正命具足。如是。婆羅門。四

法成就。現法安.現法樂。婆羅門白佛言。世

尊。在家之人有幾法。能令後世安.後世

樂。佛告婆羅門。在家之人有四法。能令後

世安.後世樂。何等為四。謂信具足.戒具足.

施具足.慧具足。何等為信具足。謂善男子

於如來所。得信敬心。建立信本。非諸天.魔.

梵及餘世人同法所壞。是名善男子信具足

何等戒具足。謂善男子不殺生.不偷盜.不邪

婬.不妄語.不飲酒。是名戒具足。云何施具

足。謂善男子離慳垢心。在於居家。行解

脫施。常自手與。樂修行捨。等心行施。是名

善男子施具足。云何為慧具足。謂善男子苦

聖諦如實知。習.滅.道聖諦如實知。是名善

男子慧具足。若善男子在家行此四法者。

能得後世安.後世樂。爾時。世尊復說偈言

 方便建諸業  積集能守護

 知識善男子  正命以自活

 淨信戒具足  惠施離慳垢

 淨除於速道  得後世安樂

 若處於居家  成就於八法

 審諦尊所說  等正覺所知

 現法得安隱  現法喜樂住

 後世喜樂住

佛說此經已。鬱闍迦聞佛所說。歡喜隨喜。

作禮而去

 

巴利語經文
 

AN.8.54/ 4. Dīghajāṇusuttaṃ
   54. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Atha kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca– “mayaṃ, bhante, gihī kāmabhogino puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādayāma. Tesaṃ no, bhante, bhagavā amhākaṃ tathā dhammaṃ desetu ye amhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya, samparāyahitāya samparāyasukhāyā”ti.
   “Cattārome, byagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā. Katamā ca, byagghapajja, uṭṭhānasampadā? Idha, byagghapajja, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti– yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena, yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayaṃ vuccati, byagghapajja, uṭṭhānasampadā.
   “Katamā ca, byagghapajja, ārakkhasampadā? Idha, byagghapajja, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti– ‘kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyun’ti! Ayaṃ vuccati, byagghapajja, ārakkhasampadā.
   “Katamā ca, byagghapajja, kalyāṇamittatā? Idha, byagghapajja, kulaputto yasmiṃ gāme vā nigame vā paṭivasati, tattha ye te honti – gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, byagghapajja, kalyāṇamittatā.
   “Katamā ca, byagghapajja, samajīvitā? Idha, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ– ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Seyyathāpi byagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti– ‘ettakena vā onataṃ, ettakena vā unnatan’ti; evamevaṃ kho, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ– ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Sacāyaṃ, byagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti vattāro– ‘udumbarakhādīvāyaṃ kulaputto bhoge khādatī’ti. Sace panāyaṃ, byagghapajja, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro– ‘ajeṭṭhamaraṇaṃvāyaṃ kulaputto marissatī’ti. Yato ca khoyaṃ, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ– ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Ayaṃ vuccati, byagghapajja, samajīvitā.
   “Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri apāyamukhāni honti– itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi; evamevaṃ, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti– itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.
   “Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri āyamukhāni honti– na itthidhutto, na surādhutto, na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti– na itthidhutto na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ime kho, byagghapajja, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.
   “Cattārome, byagghapajja, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya. Katame cattāro? Saddhāsampadā, sīlasampadā cāgasampadā, paññāsampadā. Katamā ca, byagghapajja, saddhāsampadā? Idha, byagghapajja, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ– ‘itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, byagghapajja, saddhāsampadā.
   “Katamā ca, byagghapajja, sīlasampadā? Idha, byagghapajja, kulaputto pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, byagghapajja, sīlasampadā.
   “Katamā ca, byagghapajja, cāgasampadā? Idha, byagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, byagghapajja, cāgasampadā.
   “Katamā ca, byagghapajja, paññāsampadā? Idha byagghapajja, kulaputto paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, byagghapajja, paññāsampadā. Ime kho, byagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā”ti.
  “Uṭṭhātā kammadheyyesu, appamatto vidhānavā;
  Samaṃ kappeti jīvikaṃ, sambhataṃ anurakkhati.
  “Saddho sīlena sampanno, vadaññū vītamaccharo;
  Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ.
  “Iccete aṭṭha dhammā ca, saddhassa gharamesino;
  Akkhātā saccanāmena, ubhayattha sukhāvahā.
  “Diṭṭhadhammahitatthāya, samparāyasukhāya ca;
  Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī”ti. Catutthaṃ.

AN.8.55/ 5. Ujjayasuttaṃ 
   Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca– “mayaṃ, bho gotama, pavāsaṃ gantukāmā. Tesaṃ no bhavaṃ gotamo amhākaṃ tathā dhammaṃ desetu – ye amhākaṃ assu dhammā diṭṭhadhammahitāya, diṭṭhadhammasukhāya, samparāyahitāya, samparāyasukhāyā”ti. 
   “Cattārome, brāhmaṇa, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti, diṭṭhadhammasukhāya. Katame cattāro? Uṭṭhānasampadā ārakkhasampadā, kalyāṇamittatā, samajīvitā. Katamā ca, brāhmaṇa, uṭṭhānasampadā? Idha, brāhmaṇa, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti– yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena, yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayaṃ vuccati, brāhmaṇa, uṭṭhānasampadā. 
   “Katamā ca, brāhmaṇa, ārakkhasampadā? Idha, brāhmaṇa, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā, bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti– ‘kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyun’ti. Ayaṃ vuccati, brāhmaṇa, ārakkhasampadā. 
   “Katamā ca, brāhmaṇa, kalyāṇamittatā? Idha, brāhmaṇa, kulaputto yasmiṃ gāme vā nigame vā paṭivasati tatra ye te honti– gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati, brāhmaṇa, kalyāṇamittatā. 
   “Katamā ca, brāhmaṇa, samajīvitā? Idha, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ– ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Seyyathāpi, brāhmaṇa, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti– ‘ettakena vā onataṃ, ettakena vā unnatan’ti; evamevaṃ kho, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti. Sacāyaṃ, brāhmaṇa, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti vattāro– ‘udumbarakhādīvāyaṃ kulaputto bhoge khādatī’ti. Sace panāyaṃ, brāhmaṇa, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro– ‘ajeṭṭhamaraṇaṃvāyaṃ kulaputto marissatī’ti. Yato ca khoyaṃ, brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ– ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti, ayaṃ vuccati, brāhmaṇa, samajīvitā. 
   “Evaṃ samuppannānaṃ, brāhmaṇa, bhogānaṃ cattāri apāyamukhāni honti– itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa brāhmaṇa mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi evamevaṃ kho, brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti– itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. 
   “Evaṃ samuppannānaṃ, brāhmaṇa, bhogānaṃ cattāri āyamukhāni honti– na itthidhutto, na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, brāhmaṇa, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti– na itthidhutto …pe… kalyāṇasampavaṅko. Ime kho, brāhmaṇa, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. 
   “Cattārome, brāhmaṇa, kulaputtassa dhammā samparāyahitāya saṃvattanti samparāyasukhāya. Katame cattāro? Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā. Katamā ca, brāhmaṇa, saddhāsampadā? Idha, brāhmaṇa, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ– ‘itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, brāhmaṇa, saddhāsampadā. 
   “Katamā ca, brāhmaṇa, sīlasampadā? Idha, brāhmaṇa, kulaputto pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, brāhmaṇa, sīlasampadā. 
   “Katamā ca, brāhmaṇa, cāgasampadā? Idha brāhmaṇa, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, brāhmaṇa, cāgasampadā. 
   “Katamā ca, brāhmaṇa, paññāsampadā? Idha, brāhmaṇa, kulaputto paññavā hoti …pe… sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, brāhmaṇa, paññāsampadā. Ime kho, brāhmaṇa, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā”ti. 
   “Uṭṭhātā kammadheyyesu, appamatto vidhānavā; 
   Samaṃ kappeti jīvikaṃ, sambhataṃ anurakkhati. 
   “Saddho sīlena sampanno, vadaññū vītamaccharo; 
   Niccaṃ maggaṃ visodheti, sotthānaṃ samparāyikaṃ. 
   “Iccete aṭṭha dhammā ca, saddhassa gharamesino; 
   Akkhātā saccanāmena, ubhayattha sukhāvahā. 
   “Diṭṭhadhammahitatthāya, samparāyasukhāya ca; 
   Evametaṃ gahaṭṭhānaṃ, cāgo puññaṃ pavaḍḍhatī”ti. Pañcamaṃ.