本經與巴利聖典《相應部》第3經第13篇《Doṇapākasuttaṃ》的內容完全相同。

    愛美是人的天性,而市面上的減肥方法更是千奇百怪,甚至有人因服用減肥藥而導致健康流失。事實上,凡事皆有因有緣,一個人會肥胖,一定有會導致肥胖的因緣,若欲減肥,則應正視其病因,對症下藥,才是正確的減肥之道。

    本經中的主角波斯匿王,因平時享盡天下美食之福,又不愛運動,故而身體痴肥,稍動一下便氣喘如牛。佛陀則明白的指出會導致肥胖的因緣是貪吃及不運動,只要反其道而行便能消除肥胖,恢復健康、年輕及英姿。由此可知佛陀是一位極其理性又睿智的聖者,或者說他是一位醫生或老師,而不是神。他不會教導波斯匿王去唸咒或做奇怪的事來消除肥胖,而是以 《四聖諦的邏輯,針對其「苦因」(病因:貪吃及不運動)來開出藥方「道諦」(少吃及多運動),但接不接受治療,就完全視病患自己的決定。

選譯自《雜阿含經》

喬正一譯於西元2007/12/2八關齋戒日

修訂於西元2017/12/25農曆11月初8之八關齋戒日

    我是這樣聽說的:

    那時佛陀是住在古印度舍衛國的祇樹給孤獨園林裡。當時波斯匿王因平時享盡天下美食之福,又不愛運動,故而身體痴肥,稍動一下便全身汗流夾背。

    有一天他來拜訪佛陀,當他向佛陀頂禮時,只不過彎一下腰便氣喘如牛。

    這時佛陀對波斯匿王說:「陛下,您的身體太胖了!」

    波斯匿王回應佛陀:「真是不好意思,世尊!我真的是太胖了,我也常為此深感不便。」

    佛陀便說出以下的偈言:「人當自繫念每食知節量 ;是則諸受薄安消而保壽。」

    上開偈言的大意是說應當在每次用餐時提醒自己要節量,平時多運動,便能漸漸輕瘦,常保健康及長壽。

    當時有一位名叫欝多羅的年輕人也在會中,波斯匿王轉身對欝多羅說:「你能不能記住世尊剛剛所說的偈語,並在我每次用餐時為我唸誦?若你能做得到的話,我就賜你黃金十萬兩!」

    欝多羅說:「沒問題,我做得到!」

    波斯匿王接受了佛陀的教導,非常的開心,他對佛陀行過禮後便離去。

    從此以後,每當波斯匿王在用餐時,欝多羅便誦出佛陀的偈言提醒他要節食,就這樣波斯匿王漸漸的瘦了下來,他的身材變得修長,整個人看起來也較以往年輕許多,顯得英姿煥發。

    他在樓閣之上,面向佛陀的住處,恭敬地合掌,右膝著地,表達感恩之意,他連說三遍:「感謝世尊,敬禮世尊。您帶給我當下及未來的利益,我聽從您的教導,真的瘦下來了。」

原文:

如是我聞:一時佛住舍衛國祇樹給孤獨園。時波斯匿王其體肥大,舉體流汗,來詣佛所,稽首佛足,退坐一面,氣息長喘。爾時世尊告波斯匿王:「大王!身體極肥盛!」大王白佛言:「如是,世尊!患身肥大,常以此身極肥大故,慚恥厭苦。」爾時世尊即說偈言:「人當自繫念    每食知節量 是則諸受薄    安消而保壽」時有一年少,名欝多羅,於會中坐。時波斯匿王告欝多羅:「汝能從世尊受向所說偈,每至食時為我誦不?若能爾者,賜金錢十萬,亦常與食!」欝多羅白王:「奉教,當誦!」時波斯匿王聞佛所說,歡喜隨喜,作禮而去。時欝多羅知王去已,至世尊前受所說偈,於王食時食食為誦,白言:「大王!如佛.世尊.如來.應.等正覺所知所見,而說斯偈:『人當自繫念    每食知節量 是則諸受薄    安消而保壽』」 如是波斯匿王漸至後時,身體細,容貌端正,處樓閣上,向佛住處,合掌恭敬,右膝著地,三說是言:「南無敬禮世尊.如來.應.等正覺。南無敬禮世尊.如來.應.等正覺。與我現法利益,後世利益,現法、後世利益。以其飯食,知節量故。」

SN.3.13/(3). Doṇapākasuttaṃ 
   124 . Sāvatthinidānaṃ. Tena kho pana samayena rājā pasenadi kosalo doṇapākakuraṃ bhuñjati. Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
   Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi– 
   “Manujassa sadā satīmato, mattaṃ jānato laddhabhojane. 
   Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyupālayan”ti. 
   Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi– “ehi tvaṃ, tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre (bhattābhihāre) bhāsa. Ahañca te devasikaṃ kahāpaṇasataṃ (kahāpaṇasataṃ) niccaṃ bhikkhaṃ pavattayissāmī”ti. “Evaṃ devā”ti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā rañño pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati– 
   “Manujassa sadā satīmato, mattaṃ jānato laddhabhojane. 
   Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyupālayan”ti. 
   Atha kho rājā pasenadi kosalo anupubbena nāḷikodanaparamatāya saṇṭhāsi. Atha kho rājā pasenadi kosalo aparena samayena susallikhitagatto pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi– “ubhayena vata maṃ so bhagavā atthena anukampi– diṭṭhadhammikena ceva atthena samparāyikena cā”ti.