本經與巴利聖典《相應部》第55篇第10經的《磚屋經》(《Tatiyagiñjakāvasathasuttaṃ》)內容完全相同。本經是敘述佛 陀教導其弟子以《法鏡》攬鏡自照來驗證自己在八正道的修為成績如何。

選譯自《雜阿含經》第八五四篇

喬正一譯於西元二○○五年六月二十五日八關齋戒日

 

    我是這樣聽說的:

    有一次佛陀住在古印度那梨迦聚落繁耆迦精舍,當時那梨迦村落有許多人命終,有許多比丘著衣持缽進入村落乞食時,聽聞那梨迦村落的罽迦舍優婆塞已往生,還有尼迦吒、佉楞迦羅、迦多梨沙婆、闍露、優婆闍露、梨色吒、阿梨色吒、跋陀羅、須跋陀羅、耶舍耶輸陀、耶舍鬱多羅等在家眾都已往生,便返還精舍,置妥衣缽,洗過腳後,來到佛前,頂禮佛足,退坐一旁,問佛陀:「世尊,我們許多比丘今早進入那梨迦村落乞食,聽說罽迦舍優婆塞等已往生。我們想知道他們命終後會轉生至何處?」 

    佛陀告訴比丘們:「罽迦舍等優婆塞已斷五下分結,證得阿那含果,將於天上般涅槃。不會再轉生此欲界。」

    比丘們繼續問佛:「世尊,還有超過二百五十位優婆塞命終,又有五百優婆塞於此那梨迦村落命終….

    佛陀繼續回答:「他們都已五下分結盡,證得阿那含,於天上般涅槃,
不再還生此世。」 

    比丘們又問:「還有超過二百五十優婆塞命終…..


  佛陀又回答:「他們都已三結盡,貪、恚、癡薄。證得斯陀含果,應當受一生,便能究竟苦邊。」


  比丘們還問:「那梨迦村落還有五百優婆塞命終... 

    佛陀一一回答:「他們已三結盡,得須陀洹果,不墮惡趣,決定正向三菩提,七次天上或人間轉生,便能究竟苦邊。」 

    佛陀告訴比丘們:「你們只要一遇有佛弟子命終,便跑來問我他們轉生何處,只是增加勞煩而已,不是如來所樂於回答。凡有生就必有死,又何足為奇?不管如來出世或不出世,這都是不變的法則,而如來自知成等正覺後,為大眾顯現演說此生滅法則,分別一一開示。所謂此有故彼有、此起故彼起。緣無明而有行乃至緣生有老、病、死、憂、悲、惱苦,這就是苦陰集。而無明滅則行滅….乃至生滅則老、病、死、憂、悲、惱苦滅,這就是苦陰滅。」

    「我現在為你們說法鏡經,仔細地聽,好好地思惟。什麼是法鏡經?就是聖弟子於佛不壞淨,於法、僧不壞淨,並且聖戒成就。」 

    佛說完此經後,比丘們都心生歡喜,並依法奉行。   

 

 

(八五四)如是我聞。一時。
佛住那梨迦聚落繁耆迦精舍。爾時。那梨迦聚落多人命終
時。有眾多比丘著衣持缽。
入那梨迦聚落乞食。聞那梨迦聚落罽迦舍優婆塞命終。
尼迦吒.佉楞迦羅.迦多梨沙婆.闍露.
優婆闍露.梨色吒.阿梨色吒.跋陀羅.須跋陀羅.
耶舍耶輸陀.耶舍鬱多羅悉皆命終。聞已。還精舍。
舉衣缽。洗足已。詣佛所。稽首佛足。
退坐一面。白佛言。世尊。
我等眾多比丘晨朝入那梨迦聚落乞食。聞罽迦舍優婆塞等命終。
世尊。彼等命終。當生何處。佛告諸比丘。
彼罽迦舍等已斷五下分結。得阿那含。
於天上般涅槃。不復還生此世。諸比丘白佛。
世尊。復有過二百五十優婆塞命終。
復有五百優婆塞於此那梨迦聚落命終。
皆五下分結盡。得阿那含。於彼天上般涅槃。
不復還生此世。復有過二百五十優婆塞命終。
皆三結盡。貪.恚.癡薄。得斯陀含。當受一生。
究竟苦邊。
此那梨迦聚落復有五百優婆塞於此那梨迦聚落命終。三結盡。得須陀洹。
不墮惡趣法。決定正向三菩提。
七有天人往生。究竟苦邊。佛告諸比丘。汝等隨彼命終.
彼命終而問者。徒勞耳。
非是如來所樂答者。夫生者有死。何足為奇。
如來出世及不出世。法性常住。彼如來自知成等正覺。
顯現演說。分別開示。所謂是事有故是事有。
是事起故是事起。緣無明有行。乃至緣生有老.
病.死.憂.悲.惱苦。如是苦陰集。無明滅則行滅。
乃至生滅則老.病.死.憂.悲.惱苦滅。
如是苦陰滅。今當為汝說法鏡經。諦聽。善思。
當為汝說。何等為法鏡經。謂聖弟子於佛不壞淨。
於法.僧不壞淨。聖戒成就。佛說此經已。
諸比丘聞佛所說。歡喜奉行

 

巴利語經文
Tatiyagiñjakāvasathasuttaṃ 
   1006. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “kakkaṭo nāma, bhante, ñātike upāsako kālaṅkato; tassa kā gati, ko abhisamparāyo? Kaḷibho nāma, bhante, ñātike upāsako …pe… nikato nāma, bhante, ñātike upāsako …pe… kaṭissaho nāma, bhante, ñātike upāsako …pe… tuṭṭho nāma, bhante, ñātike upāsako …pe… santuṭṭho nāma, bhante, ñātike upāsako …pe… bhaddo nāma, bhante, ñātike upāsako …pe… subhaddo nāma, bhante, ñātike upāsako kālaṅkato; tassa kā gati ko abhisamparāyo”ti? 
   “Kakkaṭo ānanda, upāsako kālaṅkato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaḷibho, ānanda …pe… nikato, ānanda …pe… kaṭissaho, ānanda pe… tuṭṭho, ānanda …pe… santuṭṭho, ānanda …pe… bhaddo, ānanda …pe… subhaddo, ānanda, upāsako kālaṅkato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. (sabbe ekagatikā kātabbā). 
   “Paropaññāsa, ānanda, ñātike upāsakā kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikanavuti, ānanda, ñātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Chātirekāni kho, ānanda, pañcasatāni ñātike upāsakā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. 
   “Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṃ kareyya; tasmiṃ tasmiṃ ce maṃ kālaṅkate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesā pesā, ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”. 
   “Katamo ca so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”. 
   “Idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. Dasamaṃ. 
   Veḷudvāravaggo paṭhamo. 
   Tassuddānaṃ– 
   Rājā ogadhadīghāvu, sāriputtāpare duve; 
   Thapatī veḷudvāreyyā, giñjakāvasathe tayoti.