法次法向  

         

       


    本經與巴利聖典《相應部》第12經第16篇《說法者經》《Dhammakathikasuttaṃ》的內容完全相同。佛陀告訴我們證得初果(須陀桓果)的四個要件分別是:

一、親近善知識;

二、聽聞正法;

三、內正思惟;

四、法次法向。

    什麼是「法次法向」?佛陀在本經中有非常詳盡的解釋。簡言之,就是對於十二因緣生死流轉的現象生起厭離心,進一步離欲惡不善法,正向解脫,趨向涅盤。

選譯自《雜阿含經》第三百六十四篇

喬正一白話譯於西元二○○五年四月三日八關齋戒日

修訂於西元2017/12/24

    我是這樣聽說的:

  有一次,佛陀駐錫在舍衛國祇樹給孤獨園精舍內。當時,佛陀正對比丘們說法。

  佛陀說:「比丘們,我現在來跟你們談談法次法向。比丘們,你們可知道什麼是法次法向?」

  比丘們回答:「世尊是法根、是法眼、是法源。我們竭誠地請求您開示,我們聽後定當努力地實踐。」

    佛陀說:「比丘們,如果你們能對於老、病、死生起厭離心,遠離欲惡不善法,趨向解脫,滅盡苦邊,就是法次法向。

    同樣,對於生、存有、執取、貪愛…..乃至業行,都能生起厭離心,遠離欲惡不善法,趨向解脫,滅盡苦邊,就是法次法向。

    比丘們,以上就是如來所謂的法次法向。」

 

(三六四)如是我聞。一時。佛住舍衛國祇樹給

孤獨園。爾時。世尊告諸比丘。謂法次法向。

諸比丘。云何名為法次法向。諸比丘白佛。

世尊是法根.法眼.法依。善哉。世尊。唯願為

說。諸比丘聞已。當受奉行

佛告諸比丘。若比丘於老.病.死。生厭.離欲.

滅盡向。是名法次法向。如是生。乃至行。

生厭.離欲.滅盡向。是名法次法向。諸比丘。

是名如來施設法次法向。佛說此經已。諸

比丘聞佛所說。歡喜奉行

 

巴利語經文
 

SN.12.16/(6). Dhammakathikasuttaṃ 
   16. Sāvatthiyaṃ …pe… atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “‘dhammakathiko dhammakathiko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, dhammakathiko hotī”ti? 
   “Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāya. 
   “Jātiyā ce bhikkhu …pe… bhavassa ce bhikkhu… upādānassa ce bhikkhu… taṇhāya ce bhikkhu… vedanāya ce bhikkhu… phassassa ce bhikkhu… saḷāyatanassa ce bhikkhu… nāmarūpassa ce bhikkhu… viññāṇassa ce bhikkhu… saṅkhārānaṃ ce bhikkhu… avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāyā”ti.