本經語巴利聖典《相應部》第3經第11篇《七髮髻者經》—《Sattajaṭilasuttaṃ》的內容完全相同。假先知,假道學,假聖人,不是只有今日才有的現象,在佛陀的時代一樣存在。甚至連本經的大國王波斯匿王都曾因以貌取人而被外表所蒙蔽,認賊作父,本經是佛陀明白的指出如何判斷對方是否為聖人的標準,簡言之,即「觀其行、聽其言」,不要一下子就投入情感與信仰,以免悔之太晚,得不償失。

選譯自《雜阿含經》一一四八篇

喬正一白話譯於八關齋戒日

    有一次,佛陀駐錫在古印度舍衛國祇樹給孤獨園林中。當時,波斯匿王前來謁見佛陀,他向佛陀頂禮後,便在一旁坐下。

    就在這個時候,各有七名耆那教、事火教、一衣教等修行人,從園外門口威儀自在地經過。波斯匿王遙見他們身形高大、相貌堂堂的儀表及風範,一時間生起了恭敬心,誤以為他們是阿羅漢聖人,便立刻起身走向他們,對他們恭敬地合掌,並對他們自我介紹:「聖者,您好。朕是統治憍薩羅國與摩揭陀國兩大國的國王。」

    佛陀看到了這種情形,事後便問波斯匿王:「陛下,您為什麼對門外的這些人又頂禮、又合掌問候,還要這麼隆重的自我介紹?」

    波斯匿王回答:「佛陀,因為我想:『世間若真有阿羅漢聖人,那一定就是這些人了!』」。

    佛陀說:「陛下啊,您先別急著去頂禮供養。您沒有他心通,又怎麼知道他們是不是真的聖人呢?」

    佛陀接著說:「陛下,要認定一位修行人是不是真的阿羅漢,應該以下列幾種判斷標準來認定:

一、與之親近、相處,時間一久便可知其戒行如何。

二、再用智慧去仔細觀察、檢驗,不可粗心大意。

三、當他在險惡環境及遭遇困厄時,看他表現如何。

四、最後由他所說的話,來分辨他是否真有智慧。」

    波斯匿王聽後,便對佛陀說:「真是太好了,佛陀!您將辨識真假阿羅漢的判斷標準說的這麼清楚。朕有也有族人曾經出家,外表就是這種一副道貌岸然、看似莊嚴威儀的樣子,他到別的國家遊行後回來,又退去沙服,竟然重新過著在家人紅塵五欲的生活。所以就如同佛陀您說的,應當接近他,從觀察他的戒行是否如法清淨,到聽他的言教是否內涵智慧,才能判斷對方是否真的是阿羅漢!」

    這時,佛陀便誦出以下的偈語:

不以見形相  知人之善惡

不應暫相見  而與同心志

有現身口密  俗心不斂攝

猶如鋀石銅  塗以真金色

內懷鄙雜心  外現聖威儀

遊行諸國土  欺誑於世人

    上揭偈語的大意是:「不應該以外表來判斷一個人的善惡; 也不應該才剛認識沒多久,便認為對方與自己志同道合;事實上,從人的外表很難看出對方是否真的是阿羅漢,有的人看起來好像儀表威儀,但其實內心充滿著對五欲的渴望,不能收攝諸根,就好比黃銅鍍上金漆的外表一樣;內心粗鄙,外表卻道貌岸然,在各國遊行,欺世盜名。」

    波斯匿王聆聽完佛陀的教誨後,心中充滿著法喜,向佛陀頂禮後便離去。

譯自北傳《雜阿含經》一一四八篇

(一一四八) 如是我聞。 一時。
佛住舍衛國祇樹給孤獨園。 時。波斯匿王來詣佛所。稽首佛足。
退坐一面。時。有尼乾子七人.
闍祇羅七人.一舍羅七人。身皆麤大。
彷徉行住祇洹門外。 時。波斯匿王遙見斯等彷徉門外。
即從座起。往至其前。合掌問訊。三自稱名言。
我是波斯匿王.拘薩羅王。 爾時。
世尊告波斯匿王。汝今何故恭敬斯等。三稱姓名。合掌問訊。
王白佛言。我作是念。世間若有阿羅漢者。
斯等則是。 佛告波斯匿王。汝今且止。
汝亦不知是阿羅漢.非阿羅漢。
不得他心智故。且當親近觀其戒行。久而可知。
勿速自決。審諦觀察。勿但洛莫。當用智慧。
不以不智。經諸苦難。堪能自辯。交契計挍。
真偽則分。見說知明。久而則知。非可卒識。
當須思惟。智慧觀察。 王白佛言。奇哉。世尊。
善說斯理。言。久相習。觀其戒行。
乃至見說知明。我有家人。亦復出家。作斯等形相。
周流他國。而復來還。捨其被服。還受五欲。
是故當知世尊善說。應與同止。觀其戒行。
乃至言說知有智慧。 爾時。世尊而說偈言。
 不以見形相  知人之善惡
 不應暫相見  而與同心志
 有現身口密  俗心不斂攝
 猶如鋀石銅  塗以真金色
 內懷鄙雜心  外現聖威儀
 遊行諸國土  欺誑於世人
佛說此經已。波斯匿王聞佛所說。
歡喜隨喜。作禮而去。

巴利語經文
SN.3.11/(1). Sattajaṭilasuttaṃ 
   122. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
   Tena kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā parūḷhakacchanakhalomā khārivividhamādāya bhagavato avidūre atikkamanti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi– “rājāhaṃ, bhante, pasenadi kosalo …pe… rājāhaṃ, bhante, pasenadi kosalo”ti. 
   Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “ye te, bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarā”ti. 
   “Dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena– ‘ime vā arahanto, ime vā arahattamaggaṃ samāpannā’”ti. 
   “Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā”ti. 
   “Acchariyaṃ bhante, abbhutaṃ bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– ‘dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannā’ti. Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā”ti. 
   “Ete, bhante, mama purisā carā ocarakā janapadaṃ ocaritvā āgacchanti. Tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osāpayissāmi. Idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī”ti. 
   Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi– 
   “Na vaṇṇarūpena naro sujāno, na vissase ittaradassanena. 
   Susaññatānañhi viyañjanena, asaññatā lokamimaṃ caranti. 
   “Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova suvaṇṇachanno. 
   Caranti loke parivārachannā, anto asuddhā bahi sobhamānā”ti.