本經與巴利聖典《相應部》第35經第88篇《Puṇṇasuttaṃ》的內容完全相同。

    富樓那尊者又名滿慈子尊者,富樓那尊者善於說法,他的演說能令人、天為之動容,使許多難於教化的輸盧那國人民歸信三寶,並在當地成立僧團,因此他於世尊諸大弟子中被譽為「說法第一」,從本篇經文中可窺知富樓那尊者的心是多麼的柔軟、慈悲,可以想見何以民風強悍的古印度輸盧那國人民會感動、懾服於尊者的慈心與智慧。

    在《中阿含經的》的《七車喻經》(巴利聖典《中部》的《七車喻經》)中,記載了被佛譽為「智慧第一」的舍利弗尊者曾請教富樓那尊者關於修行解脫道的層次問題,而富樓那尊者則以七種接駁轉換的車程工具抵達目的地為比喻,解說「法次法向」的真諦。

善哉!善哉!至心頂禮富樓那尊者。 

選譯自《雜阿含經》第三一一篇

喬正一白話譯於西元二○○五年一月二十三日八關齋戒日

修訂於西元2018/4/8 

    我是這樣聽說的:

    有一次,佛陀暫時住在古印度舍衛國祇樹給孤獨園內。當時,尊者富樓那來到佛前,頂禮佛足後,便退坐在一旁,對佛說:「世尊,請您為我說法,我會找一處安靜的地方,獨自一人,專精思惟,不放蕩安逸,克期獲證解脫,並且自知自證不再有來生。」

    佛陀對富樓那說:「很好,很好,你能請如來說法,你仔細地聽,好好的思惟,我現在就為你說法。

    如果有比丘的眼睛看到了令人覺得可愛、歡樂、眷戀、動心的人、事、物、景等美好外在現象,若心生欣悅、讚歎、繫著,便會接連生起歡喜,生起歡喜後便會接連生起樂愛、執著,樂著之後便會生起貪愛,貪愛之後便會產生窒礙,因歡喜、樂著、貪愛、阨礙的緣故,便離涅盤的目標愈來愈遠,其他如耳、鼻、舌、身、意等也是同樣的情形。

    如果有比丘的眼睛看到了令人覺得可愛、歡樂、眷戀、動心的人、事、物、景等美好外在現象,不會心生欣悅、讚歎、繫著,便不會接連生起歡喜,因不生起歡喜便不會接連生起樂愛、執著,因不生樂著便不會生起貪愛,因不生貪愛便不生窒礙,因不生歡喜、樂著、貪愛、阨礙的緣故,便能漸漸趨近涅盤的目標,其他如耳、鼻、舌、身、意等也是同樣的情形。」

    佛陀接著對富樓那尊者說:「我已大致對你說了法,你現在想要去哪裡靜修?」

    富樓那尊者回答:「我已恩蒙世尊略說法要,我現在想要去西方輸盧那國修行。」

    佛陀聽後對富樓那尊者說:「那西方輸盧那人民生性兇惡、輕躁、弊暴、喜好詈罵,你若遇到他們以兇惡、輕躁、弊暴、詈罵、毀辱的態度對你,你該如何自處?」

    富樓那尊者回答:「世尊,如果他們當著我的面以兇惡、輕躁、弊暴、詈罵、毀辱的態度對我,我會這麼想:『這些輸盧那人真是善良,因為至少他們不會動手或丟石頭來傷害我。』」

    佛陀又問:「如果他們動手或丟石頭來對付你,你又該怎麼辦?」

    富樓那尊者回答:「那我會這麼想:『這些輸盧那人真的很善良,至少他們不會以刀、杖來傷害我。』」

    佛陀又追問:「如果他們真的以刀、杖殺害你呢?」

    富樓那尊者回答:「世尊,如果他們真的以刀、杖殺害我,我就會這麼想:『過去諸世尊弟子證得阿羅漢以後,當他們厭倦肉身之累時,有的會以刀自殺,有的會服毒藥,有的以繩自繫,有的自投深坑。這些西方輸盧那人真是賢善智慧,能夠幫助我從朽敗之身中獲得解脫。』」

    佛陀聽後便鼓勵道:「很好,富樓那,既然你能善修忍辱,學習安忍不瞋,你今天就有這份能耐前往輸盧那國修行,你現在應該前去度化於那些尚未得度的輸盧那人民,令未得安樂者獲得安樂,未獲證涅槃者獲證涅槃。」

    富樓那尊者聽到佛陀的隨喜鼓勵後,心生歡喜,便頂禮而去。

  尊者富樓那於是夜過後,第二天清晨,著衣持缽,進入舍衛城托缽乞食。當尊者用完餐,對其他人交代其臥具如何處置後,便帶著隨身的衣缽離去,前往西方輸盧那國遊行。當尊者抵達後,已近夏安居時分,尊者在當地為五百名優婆塞說法,深深地感動了當地人民的心,於是大家齊心、齊力建立了可容納五百名僧伽的道場,道場中包括繩床、臥褥、及其他種種供養僧眾的資具等均一應俱全。當三個月夏安居結束後,富樓那尊者已具足三明,獲證阿羅漢果,最後便於輸盧那國當地入無餘涅槃。

(三一一)如是我聞。一時。
佛住舍衛國祇樹給孤獨園。爾時。尊者富樓那來詣佛所。
稽首禮足。退住一面。白佛言。善哉。世尊。
為我說法。我坐獨一靜處。專精思惟。不放逸住。
乃至自知不受後有。佛告富樓那。善哉。善哉。
能問如來如是之義。諦聽。善思。當為汝說。
若有比丘。眼見可愛.可樂.可念.可意。
長養欲之色。見已欣悅.讚歎.繫著。欣悅.讚歎.
繫著已歡喜。歡喜已樂著。樂著已貪愛。
貪愛已阨礙。歡喜.樂著.貪愛.阨礙故。去涅槃遠。耳.
鼻.舌.身.意亦如是說。富樓那。若比丘。
眼見可愛.樂.可念.可意。長養欲之色。見已不欣悅.
不讚歎.不繫著。不欣悅.不讚歎.
不繫著故不歡喜。不歡喜故不深樂。
不深樂故不貪愛。不貪愛故不阨礙。不歡喜.
不深樂.不貪愛.不阨礙故。漸近涅槃。耳.鼻.舌.身.
意亦如是說。佛告富樓那。
我已略說法教。汝欲何所住。富樓那白佛言。世尊。
我已蒙世尊略說教誡。
我欲於西方輸盧那人間遊行。佛告富樓那。
西方輸盧那人兇惡.輕躁.弊暴.好罵。富樓那。
汝若聞彼兇惡.輕躁.弊暴.好罵.毀辱者。當如之何。
富樓那白佛言。世尊。若彼西方輸盧那國人。
面前兇惡.訶罵.毀辱者。我作是念。
彼西方輸盧那人賢善智慧。雖於我前兇惡.弊暴.
罵.毀辱我。猶尚不以手.石而見打擲。
佛告富樓那。彼西方輸盧那人但兇惡.輕躁.弊暴.
罵辱。於汝則可脫。復當以手.石打擲者。
當如之何。富樓那白佛言。世尊。
西方輸盧那人脫以手.石加於我者。我當念言。
輸盧那人賢善智慧。雖以手.石加我。
而不用刀杖。佛告富樓那。
若當彼人脫以刀杖而加汝者。復當云何。富樓那白佛言。
世尊。若當彼人脫以刀杖。而加我者。
當作是念。彼輸盧那人賢善智慧。
雖以刀杖而加於我。而不見殺。佛告富樓那。
假使彼人脫殺汝者。當如之何。富樓那白佛言。
世尊。若西方輸盧那人脫殺我者。
當作是念。有諸世尊弟子。當厭患身。
或以刀自殺。或服毒藥。或以繩自繫。或投深坑。
彼西方輸盧那人賢善智慧。於我朽敗之身。
以少作方便。便得解脫。佛言。善哉。富樓那。
汝善學忍辱。汝今堪能於輸盧那人間住止。
汝今宜去度於未度。安於未安。
未涅槃者令得涅槃。爾時。富樓那聞佛所說。
歡喜隨喜。作禮而去
爾時。尊者富樓那夜過晨朝。著衣持缽。
入舍衛城乞食。食已還出。付囑臥具。
持衣缽去。至西方輸盧那人間遊行。到已。夏安居。
為五百優婆塞說法。建立五百僧伽藍。
繩床.臥褥.供養眾具悉皆備足。三月過已。
具足三明。即於彼處入無餘涅槃

 

巴利語經文

SN.35.88/(5). Puṇṇasuttaṃ 
   88. Atha kho āyasmā puṇṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti. 
   “Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. ‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi …pe… santi kho, puṇṇa, jivhāviññeyyā rasā …pe… santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. ‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi. 
   “Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī. ‘Nandinirodhā dukkhanirodho, puṇṇā’ti vadāmi …pe… santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī. ‘Nandinirodhā dukkhanirodho, puṇṇā’ti vadāmi. 
   “Iminā tvaṃ, puṇṇa, mayā saṃkhittena ovādena ovadito katamasmiṃ janapade viharissasī”ti? “Atthi, bhante, sunāparanto nāma janapado, tatthāhaṃ viharissāmī”ti. 
   “Caṇḍā kho, puṇṇa, sunāparantakā manussā; pharusā kho, puṇṇa, sunāparantakā manussā. Sace taṃ, puṇṇa, sunāparantakā manussā akkosissanti paribhāsissanti, tatra te, puṇṇa, kinti bhavissatī”ti? 
   “Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tatra me evaṃ bhavissati– ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti. 
   “Sace pana te, puṇṇa, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī”ti? 
   “Sace me, bhante, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime leḍḍunā pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
   “Sace pana te, puṇṇa, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī”ti? 
   “Sace me, bhante, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ dentī’ti Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
   “Sace pana puṇṇa, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī”ti? 
   “Sace me, bhante, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime satthena pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti.
   “Sace pana te, puṇṇa, sunāparantakā manussā satthena pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī”ti? 
   “Sace me, bhante, sunāparantakā manussā satthena pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ maṃ nayime tiṇhena satthena jīvitā voropentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti. 
   “Sace pana taṃ, puṇṇa, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra pana te, puṇṇa, kinti bhavissatī”ti? 
   “Sace maṃ, bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra me evaṃ bhavissati– ‘santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti, taṃ me idaṃ apariyiṭṭhaññeva satthahārakaṃ laddhan’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī”ti. 
   “Sādhu sādhu, puṇṇa! Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade vatthuṃ. Yassa dāni tvaṃ, puṇṇa, kālaṃ maññasī”ti. 
   Atha kho āyasmā puṇṇo bhagavato vacanaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari. Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati. Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakasatāni paṭivedesi. Tenevantaravassena pañcamattāni upāsikāsatāni paṭivedesi. Tenevantaravassena tisso vijjā sacchākāsi. Tenevantaravassena parinibbāyi. 
   Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “yo so, bhante, puṇṇo nāma kulaputto bhagavatā saṃkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati ko abhisamparāyo”ti? 
   “Paṇḍito, bhikkhave, puṇṇo kulaputto, paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi. Parinibbuto, bhikkhave, puṇṇo kulaputto”ti. Pañcamaṃ. 

MN.145/(3) Puṇṇovādasuttaṃ 
   395. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā puṇṇo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca– 
  ……(以下大致同SN.35.88,編譯者刪略
   Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. 
   Puṇṇovādasuttaṃ niṭṭhitaṃ tatiyaṃ.