|

篋毒蛇喻經
本經與《增壹阿含經》第31品第六經、巴利聖典《相應部》第35經第238篇《毒蛇喻經》(《Āsīvisopamasuttaṃ》)等經文的內容完全相同。
佛陀在世時,經常以各種巧妙的譬喻為眾弟子開示,因為佛陀認為唯有聰明智慧的人才能從中去領略其背後的法義。
「篋」,注音:
ㄑㄧㄝˋ,就是指放東西的箱子。如:「籐篋」、「書篋」。因為本經中第一個譬喻就是以裝著四條毒蛇的箱子來比喻四大色身,因此名為《篋毒蛇喻經》。本經的內容是佛陀以各種譬喻來解釋四大、五蘊、六根、六塵、四流、十二因緣的「三愛」、八正道等正見。
本經同樣見諸於《增壹阿含經》,故而再次奉勸諸法友切勿隨惡知識的影響人云亦云,誣指《增壹阿含經》非佛說,糊里糊塗犯下「謗法」的惡業,令自己下墮惡道,乃至與未來佛或其他大善知識擦身而過,悔不當初。
選譯自《雜阿含經》第1172經
喬正一白話譯於西元2017/12/11農曆10月24日八關齋戒日
我是這樣聽說的:
有一次,佛陀暫時住在古印度的拘睒彌國瞿師羅園林裡。
當時,世尊對眾比丘說:「就好比有四條毒蛇,毒性劇烈,凶狠惡毒。牠們全被放在一個箱子裡。
有一個頭腦清楚的男子,他避苦趨樂,貪生怕死。有另一名男子對剛才這個怕死的男子說:『你現在就把這個箱子拿去裝那四條毒蛇,並給牠們洗澡,而且要仔細撫摸擦拭,就像奉養自已的父母親一樣餵養牠們,讓它們按時出入。如果這四條毒蛇一旦有什麼不開心,牠們就算不咬死你,也會把你折磨個半死,所以你一定要小心!』
結果,那個貪生怕死的男子一聽,便嚇得趕緊拔腿逃跑。
那個人又對頭腦清楚的怕死男子喊說:『現在又有你的五個仇家拔刀來追你,想要追殺你尋仇了,你要更加小心喔!』
這個怕死的男子因為既怕毒蛇,又怕那五個在身後拔刀追殺的仇家,於是跑得更快了。
接著,旁人又起鬨說:『喂!先生!現在又有六個盜賊正在跟蹤你,他們也在伺機殺害你,你真的要小心了!』
這個怕死的男子由於懼怕四條毒蛇、五個拔刀追趕的仇家及六個尾隨的盜賊,於是發狂沒命地奔逃,他逃進了一個無人居住的村子裡,只見空屋腐朽破敗,搖搖欲墜,有些腐朽的東西一碰就碎裂,找不到任何一件堅固的東西。
又有人出面警告這個怕死的男子:『先生!這個無人居住的村落裡經常有一群強盜出沒,如果這些強盜出現遇見你的話,一定會殺死你的。』
這個怕死的男子嚇到只得再次奔逃,路上遇到一條大河擋住了去路,只見河水又深又湍急,沿岸又隱藏眾多可怕的東西,也沒有橋梁或船隻可渡到彼岸去。
他心想:『我應該去取各種雜草樹木,將它們捆成木筏,用手腳當搖櫓槳划水,橫渡到對岸。他打定主意後,趕緊撿拾草木置於岸邊,然後捆綁成筏,用手腳當搖櫓槳,果真安然橫渡到對岸。
這個怕死的男子就這樣免於一切的危難,安抵幸福快樂的彼岸。
我所說的這則故事中的所有譬喻,應該這樣去理解它們背後的意義。
比丘們!故事中的那個箱子就是譬喻我們的身體,色身是由地、水、火、風等四大元素所構成,也是由我們父精母血的組合之體,這具污穢不淨的身體得要靠食物來滋養,還要不時地沐浴、穿衣來保護,是一種無常而且很容易敗壞的脆弱之物。
而故事中的四條毒蛇就是『四大』的譬喻—地界、水界、火界、風界。地界如果不調,就會使身體產生病痛或甚至死亡,或痛不欲生;而水界、火界、風界如果不調,也是一樣。
故事中那五個拔刀追殺的仇家就是色、受、想、行、識等五受陰(五蘊)的譬喻。
故事中的六個盜賊就是對六根貪愛歡喜的譬喻。
故事中的無人村就是眼、耳、鼻、舌、身、意等六根的譬喻。
善男子!應當正確觀照『眼根』是無常且容易變壞的因緣組合之物;執著『眼根』,就是執著無常虛偽之法(虛幻現象);其他如:耳、鼻、舌、身、意等五根,也是一樣。
至於,故事中無人村中的一群強盜就是色、聲、香、味、觸、法等六境的譬喻。我們的眼根經常被令人歡喜貪愛或厭惡的色塵外境所干擾、妨害、迷惑;同樣地,耳聽聲、鼻嗅香、舌嚐味、身感觸,乃至意識法,也經常會被令人歡喜貪愛或厭惡反感的塵境所干擾、妨害、迷惑。
而深又湍急的河流就是『四流』的譬喻—欲流、有流、見流、無明流。
大河就是三種愛的譬喻—欲愛、色愛、無色愛。
此岸的岸邊聚集很多恐怖的事物,就是我們『身見』的譬喻;而清涼安樂的彼岸,就是無餘涅槃的譬喻。
船筏就是八正道的譬喻。
用手腳當作划櫓槳橫渡急流,就是勇猛精進橫渡彼岸的譬喻。
婆羅門住處,就是如來、應供、等正覺的譬喻。
就是這樣,比丘們!大師慈悲安慰弟子,我教導弟子該如何修行的方法及功課,我都已毫不藏私地公開教導了。你們現在也應該去做你們應當做的事:在空閑的大樹底下,或清淨的禪房中,舖草為座;或者在空曠的露地、墳墓間,遠離喧囂雜鬧,於僻靜之處靜坐,精勤禪思,千萬不要懈怠,以免未來空餘悔恨!以上就是我教授的法。」
當佛陀說完之後,比丘們聽聞佛陀所說的法,都心生歡喜,並依法奉行。

|
|
巴利語經文
SN.35.238(另版SN.35.197)/(1)
Āsīvisopamasuttaṃ
238. “Seyyathāpi bhikkhave, cattāro āsīvisā uggatejā ghoravisā. Atha puriso
āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Tamenaṃ evaṃ
vadeyyuṃ – ‘ime te, ambho purisa, cattāro āsīvisā uggatejā ghoravisā kālena
kālaṃ vuṭṭhāpetabbā, kālena kālaṃ nhāpetabbā, kālena kālaṃ bhojetabbā,
kālena kālaṃ saṃvesetabbā. Yadā ca kho te, ambho purisa, imesaṃ catunnaṃ
āsīvisānaṃ uggatejānaṃ ghoravisānaṃ aññataro vā aññataro vā kuppissati, tato
tvaṃ, ambho purisa, maraṇaṃ vā nigacchasi, maraṇamattaṃ vā dukkhaṃ. Yaṃ te,
ambho purisa, karaṇīyaṃ taṃ karohī’”ti.
“Atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ
ghoravisānaṃ yena vā tena vā palāyetha. Tamenaṃ evaṃ vadeyyuṃ– ‘ime kho,
ambho purisa, pañca vadhakā paccatthikā piṭṭhito piṭṭhito anubandhā,
yattheva naṃ passissāma tattheva jīvitā voropessāmāti. Yaṃ te, ambho purisa,
karaṇīyaṃ taṃ karohī’”ti.
“Atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ
ghoravisānaṃ, bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ yena vā tena vā
palāyetha. Tamenaṃ evaṃ vadeyyuṃ – ‘ayaṃ te, ambho purisa, chaṭṭho
antaracaro vadhako ukkhittāsiko piṭṭhito piṭṭhito anubandho yattheva naṃ
passissāmi tattheva siro pātessāmīti. Yaṃ te, ambho purisa, karaṇīyaṃ taṃ
karohī’”ti.
“Atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ
ghoravisānaṃ, bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ, bhīto chaṭṭhassa
antaracarassa vadhakassa ukkhittāsikassa yena vā tena vā palāyetha. So
passeyya suññaṃ gāmaṃ. Yaññadeva gharaṃ paviseyya rittakaññeva paviseyya
tucchakaññeva paviseyya suññakaññeva paviseyya. Yaññadeva bhājanaṃ
parimaseyya rittakaññeva parimaseyya tucchakaññeva parimaseyya suññakaññeva
parimaseyya. Tamenaṃ evaṃ vadeyyuṃ– ‘idāni, ambho purisa, imaṃ suññaṃ gāmaṃ
corā gāmaghātakā pavisanti. Yaṃ te, ambho purisa, karaṇīyaṃ taṃ karohī’”ti.
“Atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ
ghoravisānaṃ, bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ, bhīto chaṭṭhassa
antaracarassa vadhakassa ukkhittāsikassa, bhīto corānaṃ gāmaghātakānaṃ yena
vā tena vā palāyetha. So passeyya mahantaṃ udakaṇṇavaṃ orimaṃ tīraṃ sāsaṅkaṃ
sappaṭibhayaṃ, pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ. Na cassa nāvā santāraṇī
uttarasetu vā apārā pāraṃ gamanāya. Atha kho, bhikkhave, tassa purisassa
evamassa– ‘ayaṃ kho mahā-udakaṇṇavo orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ,
pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ, natthi ca nāvā santāraṇī uttarasetu vā
apārā pāraṃ gamanāya. Yaṃnūnāhaṃ tiṇakaṭṭhasākhāpalāsaṃ saṃkaḍḍhitvā kullaṃ
bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ
gaccheyyan’”ti.
“Atha kho so, bhikkhave, puriso tiṇakaṭṭhasākhāpalāsaṃ saṃkaḍḍhitvā kullaṃ
bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ
gaccheyya, tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo.
“Upamā kho myāyaṃ, bhikkhave, katā atthassa viññāpanāya. Ayañcettha attho–
cattāro āsīvisā uggatejā ghoravisāti kho, bhikkhave, catunnetaṃ mahābhūtānaṃ
adhivacanaṃ– pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā.
“Pañca vadhakā paccatthikāti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ
adhivacanaṃ, seyyathidaṃ– rūpupādānakkhandhassa, vedanupādānakkhandhassa,
saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa.
“Chaṭṭho antaracaro vadhako ukkhittāsikoti kho, bhikkhave, nandīrāgassetaṃ
adhivacanaṃ.
“Suñño gāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ
adhivacanaṃ. Cakkhuto cepi naṃ, bhikkhave, paṇḍito byatto medhāvī
upaparikkhati rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva
khāyati …pe… jivhāto cepi naṃ, bhikkhave …pe… manato cepi naṃ, bhikkhave,
paṇḍito byatto medhāvī upaparikkhati rittakaññeva khāyati, tucchakaññeva
khāyati, suññakaññeva khāyati.
“Corā gāmaghātakāti kho, bhikkhave, channetaṃ bāhirānaṃ āyatanānaṃ
adhivacanaṃ. Cakkhu, bhikkhave, haññati manāpāmanāpesu rūpesu; sotaṃ,
bhikkhave …pe… ghānaṃ, bhikkhave …pe… jivhā, bhikkhave, haññati
manāpāmanāpesu rasesu; kāyo, bhikkhave …pe… mano, bhikkhave, haññati
manāpāmanāpesu dhammesu.
“Mahā udakaṇṇavoti kho, bhikkhave, catunnetaṃ oghānaṃ adhivacanaṃ–
kāmoghassa, bhavoghassa, diṭṭhoghassa, avijjoghassa.
“Orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayanti kho, bhikkhave, sakkāyassetaṃ
adhivacanaṃ.
“Pārimaṃ tīraṃ khemaṃ appaṭibhayanti kho, bhikkhave, nibbānassetaṃ
adhivacanaṃ.
“Kullanti kho, bhikkhave, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ,
seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
“Tassa hatthehi ca pādehi ca vāyāmoti kho, bhikkhave, vīriyārambhassetaṃ
adhivacanaṃ.
“Tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti kho, bhikkhave, arahato etaṃ
adhivacanan”ti. Paṭhamaṃ. |