本經與巴利聖典《相應部》第56Kūṭāgārasuttaṃ》的內容完全相同。

    佛陀在本經中以爬樓梯為比喻,告訴大家必須按部就班先從「苦聖諦」開始,先了解、洞悉、體悟、現觀突破什麼是「苦聖諦」,然後才能逐步去了解、洞悉、體悟、現觀突破什麼是「苦集聖諦」、「苦滅聖諦」、「苦滅道跡聖諦」,就如同必須從第一層樓梯逐層攀爬才有可能抵達頂樓。

選譯自《雜阿含經》第436

喬正一恭譯於西元2017/5/2八關齋戒日

    我是這樣聽聞的:

    以下的經文內容跟之前給孤獨長者問過的問題一樣,而是由另一名比丘向世尊提問,只是世尊在本經中所引用的譬喻不同。

    世尊說:「就如同有四層樓的階梯,若有人說:『我們不用走第一層樓的階梯,我們跨越過第一樓的階梯,直接去登第二、第三、第四層樓的階梯便可直達頂樓。』,這是不可能的事。因為如果我們要到頂樓,都要先走過第一層樓的階梯,然後依序登上第二層樓、第三、第四層樓的階梯,才能抵達頂樓。

    同理,比丘們!如果對於『苦聖諦』不能為徹底洞悉、理解、體悟、現觀突破,而想要直接去體悟、理解、洞悉、現觀突破『苦集聖諦』、『苦滅聖諦』、『苦滅道跡聖諦』,這也是不可能的事。

    比丘們!若有人說:『我們必須先走過第一層樓的階梯,然後依序登上第二、第三、第四層樓的階梯,方可抵達頂樓。』,這句話就對了。

    同理,比丘們!一定要先洞悉、體悟、理解、現觀突破『苦聖諦』,然後才能依序洞悉、體悟、理解、現觀突破『苦集聖諦』、『苦滅聖諦』、『苦滅道跡聖諦』。」

    當佛陀說完後,諸比丘聞佛所說,都心生歡喜,並依法奉行。

原文/

雜阿含436
  如須達長者所問,有異比丘問,亦如是說,唯譬有差別: 
  「如有四登階道昇於殿堂,若有說言:『不登初階而登第二、第三、第四階昇堂殿。』者,無有是處,所以者何?要由初階,然後次登第二、第三、第四階,得昇殿堂,如是,比丘!於苦聖諦未無間等,而欲於苦集聖諦、苦滅聖諦、苦滅道跡聖諦無間等者,無有是處。 
  譬如:比丘!若有人言:『以四階道昇於殿堂,要由初階,然後次登第二、第三、第四階,得昇殿堂。』應作是說,所以者何?要由初階,然後次登第二、第三、第四階,昇於殿堂,有是處故。 
  如是,比丘!若言於苦聖諦無間等已,然後次第於苦集聖諦、苦滅聖諦、苦滅道跡聖諦無間等者,應作是說,所以者何?若於苦聖諦無間等已,然後次第於苦集聖諦、苦滅聖諦、苦滅道跡聖諦無間等者,有是處故。」 
  佛說此經已,諸比丘聞佛所說,歡喜奉行。 

巴利語經文 
SN.56.44/(4) Kūṭāgārasuttaṃ 
   1114. “Yo hi, bhikkhave, evaṃ vadeyya– ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti– netaṃ ṭhānaṃ vijjati. 
   “Seyyathāpi bhikkhave, yo evaṃ vadeyya– ‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmī’ti– netaṃ ṭhānaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya– ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti– netaṃ ṭhānaṃ vijjati. 
   “Yo ca kho, bhikkhave, evaṃ vadeyya– ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti– ṭhānametaṃ vijjati. 
   “Seyyathāpi, bhikkhave, yo evaṃ vadeyya– ‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ karitvā uparimaṃ gharaṃ āropessāmī’ti– ṭhānametaṃ vijjati; evameva kho bhikkhave, yo evaṃ vadeyya– ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti– ṭhānametaṃ vijjati. 
   “Tasmātiha bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Catutthaṃ. 

附錄:SN.56.30/(10) Gavampatisuttaṃ 
   1100. Ekaṃ samayaṃ sambahulā therā bhikkhū cetesu viharanti sahañcanike. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi– “yo nu kho, āvuso, dukkhaṃ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passatī”ti. 
   Evaṃ vutte āyasmā gavampati thero bhikkhū etadavoca– “sammukhā metaṃ, āvuso, bhagavato sutaṃ, sammukhā paṭiggahitaṃ– ‘yo bhikkhave, dukkhaṃ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhasamudayaṃ passati dukkhampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhanirodhaṃ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhanirodhagāminiṃ paṭipadaṃ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhampi passatī’”ti. Dasamaṃ. 
   Koṭigāmavaggo tatiyo. 
   Tassuddānaṃ– 
   Dve vajjī sammāsambuddho, arahaṃ āsavakkhayo; 
   Mittaṃ tathā ca loko ca, pariññeyyaṃ gavampatīti.